SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ऊर्ध्ववृत-ऊर्षा] ऊर्ध्ववृत त्रि. (ऊर्ध्वगत्या वेष्टनेन वृतः) ३५२ आवर्तन કરી વીંટાયેલ દક્ષિણાવર્તન વડે આવર્તિત કરેલું સૂત્ર वगेरे - कार्पासस्योपवीतं स्यात् विप्रस्योर्ध्ववृतं त्रिवृतं त्रिवृत्-मनु० शब्दरत्नमहोदधिः । ऊर्ध्वशायिन् त्रि. (ऊर्ध्वः सन् शेते शी + णिनि ) यत्तुं सुनार. पु. महादेव. ऊर्ध्वशोधन न. ( ऊर्ध्वं च तत् शोधनं च) वमन उखु, सिटी रवी.. ऊर्ध्वशोषम् अव्य. (ऊर्ध्वः सन् शुष्यति - ऊर्ध्व + शुष् + णमुल् ला ला सुडावु ऊर्ध्वश्वास त्रि. (ऊर्ध्वश्वासोश्वासश्च ) પ્રાણ ત્યજવા તે. श्वास छोड़वो, ऊर्ध्वसानु पु. न. (ऊर्ध्वं + स्यति सो + नु) पर्वत वगेरेनुं उपरनु शिखर, ७५२ (५२ अर्थ - ऊर्ध्वसानुरुपर्य्यपरिसमुच्छ्रयणः- भा० ऊर्ध्वस्थ त्रि. (ऊर्ध्वं तिष्ठिति स्था+क) ये रहेस. ऊर्ध्वस्थित त्रि. (ऊर्ध्वं स्थितः ) ये उपर रहेनार. ऊर्ध्वस्थिति स्त्री. (ऊर्ध्वा स्थितिः) उपरनी स्थिति, उपरनुं स्थान, (ऊर्ध्वा स्थितिर्यत्र), घोडानुं पासन, घोडानी पीठनो लाग. (त्रि.) उपर स्थितिवाणुं. ऊर्ध्वस्रोतस् पु. ( ऊर्ध्वं ऊर्ध्वगतं नाधोगामि स्रोतः रेतसः प्रवाहो यस्य) र्ध्वरेतस् योगी. (ऊर्ध्वस्रोत आहारसञ्चारो यस्य) वनस्पति वगेरे. ऊर्ध्वायन न. (ऊर्ध्वं अयनम्) उपरनुं स्थान, उपरनी गति, गमन. (त्रि. ऊर्ध्वमयनं यस्य) अये गतिवानुं. (पु.) खेड भतनुं प्लक्षद्वीपनुं पक्षी. ऊर्ध्वाम्नाय पु. ( ऊर्ध्वमाम्नायते आ + म्ना+कर्मणि घञ्) એક પ્રકારનું તંત્રશાસ્ત્ર. ऊर्ध्वावर्त्त पु. (ऊर्ध्वमावर्त्ततेऽत्र आ + वृत् + आधारे घञ्) ઘોડાની પીઠનો ભાગ, દક્ષિણાવર્ત્ત. ऊर्ध्वासित पु. ( ऊर्ध्वमसितः कृष्णः) अरेसुं (त्रि.) ઉપર ઊંચે બેઠેલ. ऊर्ध्वेह पु. ( ऊर्ध्वमिहः ) ला थवानो प्रयत्न स्त्री. ऊर्ध्वहा । ऊर्ध्वाध्व न. अन्नवता, अंयार्ध, (अ०) उपरनी जानुखे, या उपर, अंया स्वरे, भेरथी. ऊर्मि पु. स्त्री. (ऋ + मि+उच्च) तरंग, भोभुं -पयो वेत्रवत्याश्चलोमिं० मेघ० २४, प्रकाश, वेग, ४२यली, अष्ट, जेयेनी, पीड, उत्हा, लूज वगेरे छ हेड भन प्राशना धर्म - बुभुक्षा च पिपासा च प्राणस्य मनसः Jain Education International ४४३ स्मृतौ । शोकमोहौ शरीरस्य जरामृत्यू षडूम्र्म्मयः ।। भ.गी. टीका । (स्त्री.) घोडानी अति वेगवानी गति - पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः । अतिवेगसमायुक्ता गतिरूर्मिरुदाहृता-वैजयन्ती. ऊम्मिका स्त्री. (ऊम्मिरिव कायति कै क टाप्) वींटी, ( स्वार्थे कन् ) तरंग, भोभुं, अश्यसी, उत्÷हा, अमरनो શબ્દ, ખોવાયેલી વસ્તુની ચિંતા. ऊम्मिन् त्रि. (ऊर्म्यस्त्यस्य इनि) भोभवाणुं, तरंगवाजुं. (पु.) समुद्र - ततः सागरमासाद्य कुक्षौ तस्य महोर्मिमणः - भा० व० २० अ० ऊम्मिमत् त्रि. (ऊम्मि+मतुप् ) वांहुँ, तरंगवानुं, भोभवाणुं - दीर्घेषु नीलेश्वथ चोम्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम् भा० र ०६३ अ० २८ ऊम्मिमालिन् पु. ( उम्मिमालाऽस्त्यस्य इनि) समुद्र - चन्द्रं प्रवृद्धोमिरिवोम्मिमाली-रघु० ५ /६१ ऊम्मिला स्त्री. लक्ष्मानी स्त्री, ४नडनी इन्या. पार्थिवीमुद्वह्द्रधूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम्- रघु० ऊर्यादि पु. पाशिनीय व्यारा प्रसिद्ध जे शब्दसमू - स च गणः ऊरी, ऊररी, तन्थी, ताली, आताली, वेताली, धूली, धूसी, शकला, शंसकला, ध्वंसकला, भ्रंसकला, गुलुगुधा, सजू, फल, फली, विक्ली, आलोष्ठी, केवाली, केवासी, पर्याली, शेवाली, वर्षालि, अत्यूमशा, वश्मसा, मस्मसा, मसमसा, श्रौषट्, वौषट्, वषट्, स्वाहा, स्वधा, बन्धा, प्रादुस्, अत्, आविस् इति । ऊर्व पु. (ऊरुः कारणत्वेनास्त्यस्य अच्) ते नामना खेड ऋषि, वडवानल, समुद्रः (त्रि.) भोटुं, विस्तृत, विशाल.. ऊर्व्वङ्ग न. (ऊरुरिव अङ्गं यस्य) शिली १७६ दुखो छत्रि. ऊर्वरा स्त्री. सर्वधान्य सम्पन्न (व - अपभ भूमि.. ऊर्वशी स्त्री. (ऊरुं नारायणोरुं कारणत्वेनाश्रुते) ते नामनी खेड अप्सरा - ऊर्वसी. ऊर्वी स्त्री. (ऊरु मध्यस्थत्वेनास्त्यस्य अर्श. अच्) જાંઘનો મધ્ય ભાગ. ऊर्व्य पु. (ऊर्ध्वे वडवानले भवः यत् ) रुद्रव.. ऊर्व्यङ्ग न. (ऊर्व्याः अङ्गम्) जिसाडीना टोप के योभासाभां ઉકરડા વગેરેમાં થાય છે તે. ऊर्षा स्त्री. (ऊर्+स नि. नेट) खेड भतनुं तृश.. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy