________________
४३८
उष्णवारण न. ( उष्णं वारयति वृ+ णिच् ल्यु.) छत्री, छत्र - यदर्थमम्भोजमिवोष्णवारणम्-कुमा० ५/५२ उष्णवीर्य पु. ( उष्णः मुग्रं वीर्यमस्य ) शिशुमार नामनुं
४नंतु. (त्रि.) ञ पराभवाणु, उग्र वीर्यवानुं. उष्णांशु पु. ( उष्णाः अंशवो यस्य) सूर्य. उष्णागम पु. ( उष्ण आगम्यते यत्र आधारे अप्) नानो.
शब्दरत्नमहोदधिः ।
उष्णाभिगम पु. (उष्णस्य अभिगमो यत्र) उपरनो अर्थ दुखी..
--
उष्णालु त्रि. ( उष्णं न सहते आलु) गरमीने नहि સહન કરનાર उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी - विक्रमो० २।२३ उष्णासह पु. ( उष्णः आसह्यतेऽत्र आ + सह् +अच्) हेमन्त ऋतु (त्रि. उष्णं न सहते अच्) गरमी नहि
સહન કરનાર.
उष्णिका स्त्री. (अल्पमन्नमस्याम् अल्पार्थे कन् अन्नस्य उष्णादेशः) राजडी, राज. (स्त्री. उष्णकशब्दात् स्त्रियां टाप् अत इत्वम्) डोंशियार स्त्री, ६क्ष-यतुर स्त्री.. उष्णिगङ्ग न. ( उष्णीभूता गङ्गा नदीभेदो यत्र मध्यपदलोपः) ભૃગુત્તુંગ નામનો પર્વત.
उष्णज् त्रि. ( उष् + इजिक् वा-नुट्) उष्ण-गरम स्पर्शवाणुं. उष्णिमन् पु. ( उष्ण + इमनिच्) गरमी. उष्णिह स्त्री. ( उत्स्निह्यति क्विन्) सात अक्षरना
ચરણવાળો તે નામનો એક છંદ.
उष्णीष पु. न. ( उष्णमीषते - हिनस्ति उष्ण + ईष्+क) पासेनुं खेड तीर्थ, पाघडी - उष्णीषं कान्तिकृत् केश्यं रजोवातकफापहम् भाव०, बलाकापाण्डुरोष्णीषम् - मृच्छ० ५ १९ ६ महाननो यो भाग. उष्णीषिन् त्रि. ( उष्णीष अस्त्यर्थे इनि) पाघडी अथवा भुङ्कुट धारए डरनार (पु.) महादेव उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीदुषे भा० अनु० ८ उष्णोदक न. (उष्णं उदकम् ) अनुं पाशी - श्लेष्मवातमेदोघ्नं वस्तिशोधनदीपनम् । कासश्वासज्वरान् हन्ति पीतमुष्णोदकं निशि ।। - भाव० १. खण्डे । उष्णोपगम पु. ( उष्णं उपगम्यतेऽत्र आधारे घञ् अवृद्धिः) ગ્રીષ્મ ઋતુ, ગરમીની નજીક આવવું તે. उष्णोष्ण त्रि. ( उष्ण उष्ण) अत्यंत गरम उष्णोष्णीकरसृजः- शि० ५१४२
Jain Education International
[उष्णवारण-उह्यमान
उष्म पु. ( उष्+मक्) गरमी, तउडी, जझरी, घाम, श्रीष्म ऋतु ( स्वार्थे क) उष्मक.
-
उष्मन् पु. ( उष्+मनिन्) ग्रीष्म ऋतु, ती गरमी
तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्द्धगम् कुमा० ५।२३, उष्माक्षरी, श, ष, स, हनी ध्वनियो
उष्मप पु. ( उष्माणं पिबति पा+ड) ते नामनो खेड पितृगाश. (त्रि.) गरमीनुं पान डरनार - आतापना લેના૨ કોઈ તપસ્વી.
उष्मागम पु. ( उष्मा आगम्यतेऽत्र आ + गम् आधारे घञ् अवृद्धिः) निधाधाण, उनाणी.
उष्माय नामधातु (उष्माणमुद्वमति उष्मन्+क्यङ् उष्मायते) ગરમી બહાર કાઢવી.
उस पु. ( वसन्ति रसा अत्र वस्+रक् न षत्वम्)
२४ - शरैरुत्रैरिवोदीच्यानुद्धरिष्यन् रसानिव, सर्वैरुयैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिःमालवि० २।९३. (पु.द्वि.) साथै साथै रहेनारा અશ્વિનીકુમાર દેવો.
उस्स्रा स्त्री. (वस्+व्+टाप्) गाय, पृथ्वी, अमधेनु,
दुष्पलता.
उम्रि स्त्री. ( वस्+क्रि) ४नारी, गमन ४२नारी.. उस्रिक पु. ( उम्र + अल्पार्थे कन् ) घरडी जजह उस्रिका स्त्री. ( उन+कन्+टाप्) थोडुं दूध खापनारी गाय.
उस्रिय पु. ( उम्र + स्वार्थे अल्पार्थे वा घ) घरी जगह. उम्रिया स्त्री. (उम्र + स्वार्थे अल्पार्थे टाप्) घरडी गाय. उह् (भ्वा० पर० सक० सेट् ओहति) पीउवु, दुःख हेवु, भारी नाज, नाश ४२.
उह पु. ( वह + रक्) जगह, सांढ
उह अव्य. ( उ च ह च ) संबोधनमां वपरातो अव्यय. उहह अव्य. ( उह च ह च) संबोधन अर्थमां वपरातो
अव्यय.
उहार पु. आयजी.
उहू स्त्री. ( उह् +कू) जेहसूय शब्द (त्रि. वह् + कू)
वहन डरनार, अंयऊनार, ब६ ४नार - उहुव:-वाहकाः उह्यमान त्रि. ( वह् + कर्मणि शानच् ) वहन उरातुं यातु, स वातुं यथोह्यमानाः किल भोगिवैरिणा नैषध०
For Private & Personal Use Only
www.jainelibrary.org