SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ उल्व-उल्लेखन शब्दरत्नमहोदधिः। ४३५ उल्व न. (उला दाहेन वणति वण्+ड) ग.नी. मासास. | उल्लाप्य न. (उद् लप् णिच् यत्) 1. तनुं 123. वायदा. भोर, °४२८यु - यथोल्वेनावृतो गर्भस्तथा उल्लास पु. (उद्+लस्+घञ्) 4.२८, हर्ष, मान, तेनेदमावृतम्-गीता-३।३८ , मन, योनि, रामाशय. ईथनो अमुडमा, परिच्छे४, २. – उल्लास: उल्वण त्रि. (उला-दाहेन वणति पचाद्यच् पृषो०) 652, प्रफुल्लपङ्केरुहपटलपतन्मत्तपुष्पधेयानाम्-सा० द० । अतिशय, तla, मुटु, स्पष्ट- हेतुलक्षणसंसर्गाद् उल्लासन न. (उद् लस् णिच् ल्युट) मा - निपतन्ति विद्याद् द्वन्द्वोल्वणानि च - रुविनिश्चये, । कन्दलदलोल्लासाः पयोविन्दवः -अमरु० ४८ -तस्यासीदुल्वगो मार्गः पादपैरिव दन्तिनः -रघु० । उल्लासिन् त्रि. (उद्+लस्+णिनि) सासवाणु, ४।३३ , ४.यु.डत, तस्वी , नीy, i\- प्रववर्ष | truj, आ६uj- सुमनसामुल्लासिनीमानसे च तत्रैव सहसा तोयमुल्वणम् -भा० व० अ० ९ । चन्द्रालोके । उल्वणरस त्रि. (उल्वणश्चासौ रसश्च) शौर्य. उल्लिखित त्रि. (उद्+लिङ्+क्त) ओत३८, 6५२ जेल, उल्लक पु. (उद् लक् अच्) 23 प्रा२न६८३, - त्वष्टेव यन्त्रोल्लिखितो विभाति- रघ० ६३२ , शरा. છોલેલ, પાતળું કરેલ, ચિત્રલ, કર્તવ્યરૂપે કરેલા उल्लङ्घन न. (उद्+लघि+भावे ल्युट्) भोगाई - | 6dmanो ५६ार्थ. समयोल्लङ्घनेन पराङ्गनासङ्गतिं प्रवृत्ते सति- कु० | उल्लिङ्गित त्रि. (उद् लिङ् क्त) प्रसिद्ध, विश्रुत. मल्लिनाथः ३।२५ 12. ४५ व३थी. सायं. ४, | उल्लीढ (उद् लिह क्त) घसेलु, २ , ढूंपे.. - છલાંગ મારવી, મર્યાદા તોડવી. मणिःशाणोल्लीढः-भर्तृ० २।४४ उल्लल त्रि. (उत्+लल्+अच्) ५९॥ रोगवाणु, थे. | उल्लुञ्चन न. (उद्+लुचि अपनयने ल्युट) पी. नing, यावल, धूतुं, उमा, गाय. वाmauni, म. भूमाथी. 6.3.virg - पादकेशांशुककरोल्लुञ्चनेषु उल्ललित त्रि. (उत्+लल+क्त) 2. यालेस, वेद, पणान् (द्रम्मान्) दश -याज्ञ० २।२१७ पावेद.. उल्लुण्ठन न. (उद्+लुठि हनुतौ ल्युट) पोताना अभिप्राय उल्लस् (भ्वा. पर. प्रेरक.) suaj, 304 - ગુપ્ત રાખી જુદો ભાવ પ્રકટ કરવો. जिह्वाशतान्युल्लसन्त्यजनम्-कि० १६।३७ उल्लुण्ठा (उद्+लुठ+अ+टाप्) 6५२नो म. मी, उल्लसत् (उत् लस् शतृ.) यमत.. आगोरj - धीराधीरा तु सोल्लुण्ठभाषितैः संतुदेदमुम् उल्लसन न. (उद्+लस्+ल्युट्) GALA., भान, । (भाषणैः खेदयेदमुम्) -सा० द० १०५ हर्षन व्यापार, रोमांय. उल्लू त्रि. (उत्+लू+क्विप्) भूगमाथी छही. नाना२, उल्लसनक न. (उद संज्ञायां कन) रोमांय. ઉખેડી નાખનાર. उल्लसित त्रि. (उत्+लस्+क्त) स्फुरेस, . पामेल, उल्लेख पु. (उत्+लिख्+घञ्) 'सभु ४२ छ' मेम उद्धत, यम.४६८२, 3°°41, मामासडित, प्रसन, સંકલ્પિત અર્થનું પ્રતિપાદન કરનાર શબ્દોચ્ચાર, તે मानंह. नामनामे सालित्या.२ - क्वचिद् भेदाद् गृहीतृणां उल्लाघ त्रि. (उद्+लाघ्+क्त) रोगथा भुत. थयेटर, विषयाणां तथा क्वचित् । एकस्यानेकधोल्लेखो यः स ४क्ष, डोशियार, दुशण, पवित्र, मानहित, प्रसन्न.. उल्लेखा उच्यते ।।-सा० द० १०. परि०, - (पु.) भरी. बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते । स्त्रीभिः उल्लाप पू. (उद्+लप+घज) वाय, भाषाए। - कामार्थिभिः स्वर्द्धः कालः शत्रुभिरैक्षि सः ।।-चन्द्रा० श्रुता मयाऽऽर्यपुत्रस्योल्लापाः- उत्तर० ३, ४५.मयु ५।१९ , घर्ष, ओत२j, arg, छोरj - असकृ. કથન, શોક અથવા રોગ વગેરેથી વિકૃત સ્વરવાળું निशितशस्रोल्लेखविषमितशेखरेण-काद० । वाय, दुष्ट वाच्य - खलोल्लापाः सोढाः कथमपि उल्लेखन न. (उल्+लिख्+ल्युट) वमन, मोह, यिल. तदाराधनपरैः-भर्तृ० ३।६ , सूयन। ४२वी. કરવું, ઘર્ષણ, ઉચ્ચારવું, બોલવું વગેરે. ઉપરનો અર્થ उल्लापन न. (उद्+लप्+णिच्+ ल्युट) विव२४८ वगैरे मो. - मासपक्षतिथीनां च निमित्तानां च सर्वशः । કરીને વ્યાખ્યાન કરવું. उल्लेखनमकुर्वाणो न तस्य फलभाग भवेत्-मनु० उल्लापिक त्रि. (उल्लाप+ठक्) सूयर, सूयन ४२८२. | ५।१०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy