SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ उरुवूक - उर्वीया ] उरुवूक (उरु वायति) बाल खेरंडी - लघु भिन्नशकृत् तिक्तं लागुलक्युरुवूक्यो: - चरके २७. अ० उरुव्यचस् त्रि. ( उरु विचति व्यच् व्याजे असुन्) अतिव्यापड. विस्तीर्ण. (पु. उरु विचति व्यच् व्याजे असुन्) राक्षस.. उरुषा त्रि. ( उरु सनोति सन् विट् ङा वेदे षत्वम्) અત્યંત દેનારો. उरुष्य (कण्ड्वादि पर० स० सेट् उरुष्यति ) २क्ष 5j. उरुष्या स्त्री. ( उरुष्यं रक्षणमिच्छति क्यच् अ+टाप् यलोपः ) रक्षानी ४२छा. शब्दरत्नमहोदधिः । ४३३ | उर्व् (भ्वा० पर० सक० सेट् उर्वति) हिंसा अरवी, भारी नाज – ऊर्व उर्व पु. ( उर्वी पृथ्वी अस्त्यस्य उर्वी + अच्) पृथ्वी उपर ફરનાર કોઈ પિતૃદેવ, કોઈ એક ઋષિ. उर्व पु. ( उरु यथा तथाऽटति अट् + अच्) वाछरडी. उर्वन् पु. न ( उरु + अन्) अधिताने प्राप्त थयेस. उर्वर त्रि. ( उरु + ऋ + अच्) अधि, घ. उर्वरा स्त्री. ( उरु शस्यादिकमृच्छति ऋ + अच्) रसानी भूमि ते नामनी खेड अप्सरा - कलानिधिर्गुणनिधिः कपूरतिलकोर्वरा - काशीखण्डे. उर्वरासा त्रि (उर्वरां भूमिं सनोति सन् + विद+ङा ) પૃથ્વીનો વિભાગ કરનાર પુત્ર વગેરે. उर्वरित त्रि. ( उर्वर + इतच्) अधियशावा, अधिक. उर्वरी स्त्री. (ऋ गतौ वनिप् + ङीप वनो रश्च) अधिडताने પ્રાપ્ત થયેલી સ્ત્રી. उर्वर्य त्रि. ( उर्वरायां भवः यत्) पृथ्वीमां थनार. (पु.) रुद्रद्देव.. उर्वशी स्त्री. ( उरून् अश्रुते वशीकरोति उरु + अश्+क ङीप्) ते नामनी खेड अप्सरा - अपश्यन्नुर्वशीं तत्र विललाप सुदुःखितः ।, -उर्वशीमप्सरः श्रेष्ठां पुरस्कृत्य दिवं ययुः भागवते । खेड नही. उर्वशीतीर्थ महाभारतमा उहेस खेड तीर्थ उर्वशी कृत्तिकायोगे गत्वा चैव समाहितः । उर्वशीपति पु. ( उर्वश्याः शापः ) चंद्रवंशनो पुरुरवा २८-लौहित्ये विधिवत् स्नात्वा पुण्डरीकफलं लभेत् - महा० १३ । २५।४४, - उर्वशीरमणः उर्वशीवल्लभः । उर्वशीशाप त्रि. ( उर्वश्याः शापः ) उर्वशी अर्जुनने આપેલો શાપ-(આ કહેવત ત્યાં ઉપયોગી છે જ્યાં દેખીતો નુકસાનકારક પ્રયોગ ફલદાયક બને.) (ઉર્વશીએ અર્જુનને નપુંસક બની જવાનો શાપ આપ્યો પણ અજ્ઞાતવાસમાં તેને ઉપયોગી થયો.) उर्वारु पु. ( उरु ऋच्छति उरु + ऋ + उण्) डाडुडी. उर्वारुक पु. ( उरु ऋच्छति स्वार्थे कन् ) (डुडी.. उर्वी स्त्री. ( उरु + गुणवचनत्वात् स्त्रियां ङीप) भोटी, मोटी स्त्री, पृथ्वी, नही - अनन्यशासनामुर्वी शशासैकपुरीमिव - रघु० १३० - जुगोप गोरुपधरामिवोर्वीम्रघु० २।३ उधर पु. ( उर्वी धरति धृ + अच्) पर्वत - उर्वीभृत् । उवधव पु. ( उर्व्याः धवः) २. उर्वीनाथः, उर्वीभृत् । उर्वीया स्त्री. भोटी, भोटी स्त्री, पृथ्वी, नही. उरुष्यु त्रि. ( उरुष्या + मत्वर्थे उ ) रक्षानी ईच्छावा. उरुस्वज पु. ( उरुः स्वन: यस्य) या भवाभवानी, પહાડી અવાજવાળો. उरुहार पु. ( उरु: हार: यस्य) डीमती हारवाजी. उरूक पु. सूड, धुव. उरूची स्त्री. ( उरु अञ्चति क्विप् + ङीप् ) अतिव्यायड स्त्री. उरूणस् त्रि. ( उरू - दीर्घे नासिके यस्य नसादेशः वेदे णत्वं दीर्घश्च) लांजा नाडवामुं. उरोज पु. ( उरसि जायते जन्+ड) स्तन - रेजाते रुचिरदृशामुरोजकुम्भौ - शि० ८1५३ उरोबृहती स्त्री. ( उरसि जायते जन्+ड) ते नामनो એક વૈદિક છન્દ. उरोभूषण न. ( उरो भूष्यतेऽनेन भूष् करणे ल्युट् ) छातीनो खार, हा२. (त्रि.) छातीने शोभावनार. उरोहस्त न. ( उरसि हस्तश्चपेटाघातो यत्र ) खेड भतनुं बाहुयुद्ध उर्ज् (उ) (चु. उभय. अ. सेट् उज्र्ज्जयति ते, वा ऊर्ज्जयति ते) वj. उज्जित त्रि. ( उज्जि + क्त) वधेसुं, प्रख्यात - बाणाक्षरैरेव परस्परस्य नामोज्जितं चापभृतः शशंसुः- रघु० ७।३८. उर्णनाभ पु. ( उर्णैव सूत्रं नाभौ गर्भेऽस्य अच्) ४२रोजियो.. उर्णा स्त्री. (ऊर्णयते आच्छाद्यते ऊर्णु +ड हस्वः) अन, पाणमां धनारं वाणवाणुं खेड थिल - ललाटपट्टे नवनलिननालभङ्गतन्वीयमुर्णा परिस्फुरति काद० उर्दू (भ्वा० आ० अ० सेट् उर्दते) २भवु, स. आपÍ, स्वाह लेवो. उद्द्र पु. ( उर्दू+रक्) पाशीनी जिसाठी. Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy