SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ उपस्करण-उपस्थित शब्दरत्नमहोदधिः। ४२३ २६५।९, धरने. साई ४२८२ साव२७. वगैरे, सं२४२ । स्वाध्यायोपस्थनिग्रहाः-याज्ञ० ३।३१४, मध्यमा, वगैरे. (त्रि.) वि.२ पास, सध्या२थी. ४३ना२. स्थिति. - एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत्उपस्करण न. (उप+कृ+ल्युट सुट च) सि. ७२वी, भग० ११४७ (त्रि. उपतिष्ठति उप+स्था+क) અલંકાર, સમુદાય, વિકાર, વાક્યાધ્યાહાર, હિંસાનું સમીપમાં રહેલ. સાધન, અલંકાર વગેરેનું સાધન, સંસ્કાર. उपस्थनिग्रह पु. (उपस्थस्य निग्रहः) संयम, द्रियो उपस्कार पु. (उप+कृ+घञ् सुट्) भूष.९८, समुदाय, ઉપર નિગ્રહ वि.२, वाध्याध्याहार -साकाङ्क्षमनुपस्कारं | उपस्थपत्र पु. (उपस्थं स्त्रीचिह्नमिव पत्रमस्य) अश्वत्थ विष्वंग्गतिनिराकुलम्-कि० ११।३८, प्रतियत्न३५ વૃક્ષ, પીપળાનું ઝાડ. (કેમકે એનાં પાંદડાં સ્ત્રીની सं२७८२, सुं६२ जनाव. उक्तमेवार्थं सोपस्कारमाह- યોનિના આકારનાં હોય છે.) रघु० ११।४७, 2200-मसuel, Aथाj, भरथु.. उपस्थातृ त्रि. (उप+स्था+तृच) 6पासना ४२नार, उपस्कीणि त्रि. (उप+कृ+क्त हिंसने सुट) हिंसा સેવનાર, સમીપમાં નમેલ, કહેતે સમયે પાસે આવેલ. ४२८, भारी नiस. स्त्री. (उप+कृ+क्ति) हिंसा (पु.) प्रेष्यो भृत्यं उपस्थाता सेवकोऽभिसरोऽनुगः२वी.. शब्दमाला, ते नामनो मे ऋत्वि.४. उपस्कृत त्रि. (उप+कृ+क्त उपस्कारशब्दोक्तभूषणादौ उपस्थान न. (उप+स्था+ल्युट) पासे. २४ीन स्थिति सुट) शा३८, मेहु ४३८, सं२४८३1. ४३८., वि.5॥२ કરવી, અનુસંધાન, સ્મરણ, સમીપ જવું, સમીપમાં પામેલ, અધ્યાહાર કરેલ. सेव, पू0 5२ माटे पासे ४, - सूर्यस्योपस्थानात् उपस्कृति स्त्री. (उप कृ. क्तिन् सुट) ५शिशिष्ट. प्रतिनिवृत्तं पुरूरवसं मामुपेत्य- विक्र० १, उपासना उपष्टम्भ पु. (उप+स्तम्भ+घञ्) थामलो, 231, माधार, माहिर, न्याय माहिरना. स. सी.२७८ - उपस्थानगतः આલંબન, સ્થિતિ, પ્રોત્સાહન, ઉત્તેજન, પાયો, પ્રયોજન कार्यार्थिनामद्वारासङ्ग कारयेत्-कौ० अ० १।१४ । - उपस्तम्भः । उपस्थानीय त्रि. (उप+स्था+कर्त्तरि अनीयर्) 64.स्थान उपष्टम्भक त्रि. (उप+स्तम्भ ण्वल) 28 सपना२. કરનાર, ઉપાસના કરનાર, સેવનાર, ઉપાસના કરવા ___Auci.n.न. सायन.२, अपिता १२८२. उपस्तम्भकः યોગ્ય, સેવા કરવા યોગ્ય. उपस्तम्भन न. (उप+स्तम्भ ल्युट) उपष्टम्भ २०६नो उपस्थापक त्रि. (उप+स्था+णिच्+ण्वुल्) स्म२५॥ अर्थ सो. शवना२, पास स्थिति ४२वना२. उपस्तरण न. (उप+स्तृ+ ल्युट्) पाथरए - उपस्थापन न. (उप+ स्था+णिच्+भावे ल्युट) सभापम अमृतोपस्तरणमसि स्वाहा, बिछानु, भीनने सपाट स्थाप, स्म२५॥ ४२व, सेवा, पश्यिया. અથવા સીધી કરવી. उपस्ति पु. (उप+स्त्यै+इन्) ॐउ. उपस्थापना स्त्री. (उप स्था णिच् युच् टाप्) हैन - સાધુની દીક્ષા સંબંધી એક સંસ્કાર. उपस्तिर् त्रि. (उप+स्तृ+कर्मणि क्विप्) ५थरातुं, ५॥१२वा. उपस्थापनीय त्रि. (उप+स्था+णिच्+कर्मणि अनीयर्) योग्य. उपस्तीर्ण त्रि. (उप स्तृ क्त) इसायेदु, विसरायो, સમીપમાં સ્થાપવા યોગ્ય, સ્મરણ કરવા યોગ્ય. उपस्थायक त्रि. (उप स्था ण्वुल) सेव.. આચ્છાદિત, વસ્ત્રથી ઢાંકેલું. उपस्त्री स्त्री. (उपगता स्त्री) २मात. उपस्थावर अव्य. (सामीप्यार्थ) स्थाव२. पासे. उपस्तुत त्रि. (उप+स्तु+क्त) सभी५म स्तुति २॥ये.द.. उपस्थावरा स्त्री. (उप+स्था कर्मणि वरच्) पुरुषमेध उपस्तुति स्त्री. (उप+स्तु+क्तिन्) सभीयम स्तुति. वा. યજ્ઞના અંગરૂપ એક દેવતા. उपस्तुत्य त्रि. (उप+स्तु+क्यप्) सभी५म स्तुति. ४२वा उपस्थित त्रि. (उप+स्था+क्त) प्राप्त, ५.से. मावेल, हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् - रघु० १।४५, उपस्थ पु. न. (उप+स्था+क) स्त्री पुरुषोनी शु - उपस्थितेयं कल्याणी नाम्नि कीर्तित एव सः ।। छन्द्रिय - उपस्थमुदरं जिह्वा हस्तौ पादौ च पश्चकम् रघु० १८०, ५॥से. २३८. वहम नलि वा५२६. सनाब, मनु० ८।१२५, जोगा -स्नानं मौनोपवासेज्या | स्म२९॥म आवेद, सेवेस, स्म२५ ४३८, परिया , योग्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy