SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ है. ४१२ शब्दरत्नमहोदधिः। [उपपादक-उपबन्ध उपपादक त्रि. (उपपादयति उप+पद्+णिच्+ण्वुल) | उपपौर्णमासि अव्य. (पौर्णमास्याः समीपम्) 6५२नो युस्तिवाणु, संगत, घरतुं, युत, घटावना२. अर्थ मो. उपपादन न. (उप+पद्+णिच्+ल्युट्) युस्तिथी समर्थन । उपप्रदर्शन न. निश. १२वी, संत ४२वो ते. કરવું, સારી રીતે પ્રતિપાદન કરવું, પ્રાપ્તિ યુક્ત | उपप्रदान न. (उप-उपाधौ तेन प्रदानम्) मे.ट, न%४२, ४२, अमलम लावg. in -उपप्रदानं लिप्सूनामेकं ह्याकर्षणौषधम् । -कथा उपपादित त्रि. (उप+पद्+णिच्+क्त) युस्तिथी समर्थन स० २४. तरङ्गे, - उपप्रदानैर्मार्जारो हितकृत् प्रार्थ्यते કરેલ, સારી રીતે પ્રતિપાદન કરેલ. जनैः-पञ्च० १।९५, संधि-साड भाटे भीन व३ उपपदुक त्रि. (उपपद्यते उप+पद्+उकञ्) दृष्ट १२९८नी આપવી, લોભાવવા-લલચાવવા માટે કાંઈ દ્રવ્ય અપેક્ષા રાખ્યા સિવાય અદષ્ટ માત્રથી સહકૃત એવા ५ ते. અણુઓથી ઉત્પન્ન થનાર દેવદેહ, અથવા નારકી उपप्रलोभन न. (उप+प्र+लुभ+ल्युट) तया4j, AuN. રીતે લોભાવવું, લલચાવે એવું સાધન, લાલચ - उपपाद्य त्रि. (उप+पद्+णिच्+ पत्) युस्तिथी. समर्थन उच्चावचान्युपप्रलोभनानि-दश० ४८ કરવા યોગ્ય, પ્રમાણ સાપેક્ષ, સત્તામાં આવનારું. उपप्लव पु. (उप+प्लु+अप्) उपद्रव, सम, विघ्न, (अव्य. उपपद णिच् ल्युट) युक्तियुत रीने, આકાશમાંથી અંગારા વગેરે પડવારૂપ ઉપદ્રવ, ઉત્પાત પ્રતિપાદન કરીને. -उपप्लवाय लोकानां धूमकेतुरिवोत्थितः- कु० २।३२, उपपाप न. उपपातक श६ हु... उत्पातसूय वायु वगेरे, भय, भ२४ी, २०४विप्लव, उपपार्श्व न. पाव, पाव, विरोधी पक्ष. २, २, विपत्ति. -क्वचिन्न वाय्वादिरुपप्लवो उपपीडन न. (उप पद् णिच् ल्युट) पीaj, नीयोव, नः -रघु० ५।६, दुः, सभी५म तर, विणता 61403 नाम, पी31 ४२वी, घा ४२वो - -मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात् । __व्याधिभिश्चोपपीडनम्-मनु० ६६२ ।। तर, वी2, सभी५. ४, भौद्धिमत. प्रसिद्ध वि.८५, उपपुर न. (समीपस्थं पुरम्) सभी५म २३j न॥२, રાહુ, ગ્રહ સૂર્ય અને ચન્દ્રનું ગ્રહણ. शामा ना२, ५, उपनिवेश. उपप्लवनीय त्रि. (उपप्लव इनि अनीयर) पास. २४ी. उपपुराण न. (उपगतं पुराणम्) व्यास. २येल. स.२. तरवा योग्य. पुस ४dicी. पु२॥९- अन्यान्युपपुराणानि उपप्लविन् त्रि. (उपप्लव इनि) दु:जी, अत्यायारथी. मुनिभिः कथितान्यपि । आद्यं सनत्कुमारोक्तं १. नारसिहं २. ततः परम् ।। तृतीयं वायवीयं च . पी.3येद -नृपा इवोपप्लविनः परेभ्यः -रघु० १३।७ ३. कुमारेण च भाषितम् । चतुर्थं शिवधर्माख्यं उपप्लव्य त्रि. (उप+प्लु+कर्मणि यत्) ५से. त२वा ४. साक्षान्नन्दीशभाषितम् ।। दुर्वाससोक्तमाश्चर्य યોગ્ય, સમીપ જવા યોગ્ય, ઉપપ્લવ પામવા યોગ્ય ५. नारदीयमतः परम् ६. ।। नन्दिकेश्वरयुग्मं च (न. उप+प्लु+आधारे यत्) वि२॥2 न२नी से. ७. तथैवोशनसेरितम् ८. । कापिलं ९. वारुणं | આવેલું એક નગર. १०. शाम्बं ११. कालिकाह्वयमेव च १२. ।। माहेश्वरं उपप्लाव्य न. मत्स्यद्देशनी. २०४धानानु नग२. १३. तथा कल्की १४. दैवं १५. सर्वार्थसिद्धिम् ।। उपप्लुत त्रि. (उप+प्लु+क्त) 6५द्रवयुत, वि.न.-भय, पराशरोक्तमपरं १६. मारीचं १७. भास्कराह्वयम् वगेरे पामेला, मायेलो, पीसायदो- उपप्लुतं पातुमदो १८. । अत्र देवं देवीपुराणम् । -कूर्मपुराणम् । मदोद्वतैः-शिशु० उपपुष्पिका स्त्री. (उपगता पुष्पमिव विकाशभावम्) उपबङ्ग पु. (उपगतो बङ्गं अत्या. स.) देशी au.tuKात, isj d. પાસેનો પ્રદેશ. उपपृच् त्रि. (उप+पृच्+क्विप्) 6५२, सभा५५७), संi. उपबन्ध पु. (उप+बन्ध्+घञ्) धनन. aता भाटे पामे. તેની પાસે બીજી વસ્તુનું બાંધવું, પદ્માસન જેવું કોઈક उपपौर्णमास अव्य. (पौर्णमास्याः समीपम्) पूनमानी આસન, અમુક સંખ્યાથી સંબંધનું પ્રતિપાદન, સંબંધ, પાસે, પૂનમ લગભગ. ઉપસર્ગ, રતિક્રિયાનાં આસન વિશેષ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy