SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४०६ शब्दरत्नमहोदधिः। [उपजप्य-उपतप्तृ उपजप्य त्रि. (उप+जप्+कर्मणि अर्थेि यत्) मे | उपजीविन् त्रि. (उप+जीव+णिनि) माश्रित, इनो કરવા યોગ્ય, ફોડવા યોગ્ય, અંદર અંદર ફાટફૂટ २.य. दा. वनर, अनुय२- भीमकान्तैनूपगुणैः કરવા લાયક. स बभूवोपजीविनाम्-रघु० १।१६; - धुतोपजीव्यस्मिउपजरस अव्य० (जरायाः समीपम्+अच् जरसादेशश्च) मृच्छ० २ વૃદ્ધાવસ્થાની સમીપ. उपजीव्य त्रि. (उप+जीव्+ण्यत्) माश्रय, आधार, उपजला स्त्री. (उपगता जलम् अत्या. समा) यमुना मावि भाटे माश्रय ७२५८ योग्य. -सर्वेषां नहीनी. पासे. आवेदी. मे नही. -जलां चोपजलां कविमुख्यानामुपजीव्यो भविष्यति-महा०, २४... चैव यमुनामभितो नदीम्-भा. व. १३. अ. उपजल्पन न. (उप जल्प् ल्युट) वात, वातयात... उपजोष पु. (उप+जुष् प्रीतौ+घञ्) प्रीति- यथोपजोषं उपजल्पिन् त्रि. (उप+जल्प+णिनि) 6५हेश5, 6५श सर्वश्च जनश्चिक्रीड भारत ! -महा० १, सेवन. આપનાર. उपजोषम् अव्य. (उप+जुष् वा अम्) प्रीति, प्रत्या, उपजाति स्त्री. ते नामनो में छ. ४i . तेवो भो ४२वी- आश्वासयित्वा च चमूं उपजानु अव्य. (जानुनः समीपम्) यानी. पा., महात्मा निवेशयित्वा च यथोपजोषम् -रा० २।८९।२२ -भीष्मो धनुष्मानुपजान्वरत्निः-भट्टिः ।। भौन, युपहीही. (उप सामीप्ये जोषम् मौनम्) उपजानुक त्रि. (जान्वोः समीपम्, स्वार्थे कन्) ढीयनी સમીપપણામાં મૌન. पा. -पाणी यस्योपजानुको-भट्टिः ।। उपज्ञा स्त्री. (उप+कर्मणि उप+ज्ञा अङ्) 5. ५हेश उपजाप पु. (उप+जप्+घञ्) धीमेथी नम 3j, વિના પોતાની મેળે પ્રથમ જાણવામાં આવે છે. - ભેદ, ફોડવું, ફાટફૂટ કરવી તે, દ્વેષનાં બીજ વાવીને अथ प्राचेतसोपज्ञं रामायणमितस्ततः-रघु० १५।६३, 54ह भाटे 6तति ४२ai - उपजापः कृतस्तेन प्रथम. यन. -पाणिन्युपशं व्याकरणम्-सि. कौ. ५i तानाकोपवतस्त्वयि-शिशु० २१९९, धीमे स्व.रे. ४५- | કદી ન કર્યો હોય એવો વ્યવસાય ઊભો કર્યો તેतेषु तेषु चाकृत्येषु प्रासरन् परोपजापाः-दशकु० लोकेऽभूद् यदुपज्ञमेव विदुषां सौजन्यजन्यं यशःउपजापक त्रि. (उप+जप्+ण्वुल्) मे ५बना२, 12y2 मल्लिनाथटीकामुखम् ।। २८२, शेउना२. उपजापसह त्रि. (उपजापं भेदं सहते सह् + अच्) मेह उपज्ञात त्रि. (उप+ज्ञा+क्त) आईना 6५१२ विना પાડવા યોગ્ય. ફાટફૂટ પાડવા યોગ્ય. પોતાની મેળે પ્રથમ જાણેલ. उपजिगमिषु (त्रि.) ५से. ४वानी. ६२७८६८५ो उपज्योतिष न. (उपगतं सादृश्येन ज्योतिषम्) नीचैर्वास्यत्युपजिगमिषोः-मेघ० ४४. જ્યોતિષશાસ્ત્રને અનુસરનાર ગણિત વગેરે શાસ્ત્ર. उपजिहा स्त्री. (उपगता ऊर्ध्वमखी जिह्वा यस्याः) मे | उपढौकन न. (उप+ढौक, भावे ल्युट) सन्मानमयों Ld0. 51131, 430- तादृगेवोपजिह्वा तु जिह्वाया 6५७२, भेट घर, भू, भेट भूवान द्रव्य, न.४२. उपरि स्थिता-वाभटः; 'सुश्रुतम मतदावेद तनामनी उपतन्त्र न. (उपगतं तन्त्रम् अत्या. स.) शिवीत. એક મુખરોગ, એક જાતનો કીડો. તંત્રશાસ્ત્ર સરખું સિદ્ધર્ષિ વગેરેએ રચેલ એક પ્રકારનું उपजितिका स्त्री. (इवार्थे कन्) 6५२नो अर्थ हुमो.. तंत्रशास्त्र.. -यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते । आशु उपतप्त त्रि. (उप अधिक्ये+तप्+क्त) तपे.स., संताप संजनयेत् शोथं ज्ञायतेऽस्योपजिबिका-चरके १८. अ. पामेल -स्मरोपतप्तोऽपि भृशं न स प्रभुः- नैष०. उपजीव त्रि. (उपगतो जीवम् जीधनम्) ®वनने प्राप्त (न.) संत५. थये. उपतल्प पु. (उप तल प) 6५ मामन सी.२७., मे. उपजीवक त्रि. (उप+जी+ण्वुल) ५।२४ 6५२. वना२, -जातिमात्रोपजीविनाम्-मनु० १२।११४, पोतान. वन પ્રકારનો લાકડાનો બાજોઠ. तरी बीना आश्रय सेना२ - नानापण्योपजीविनाम् उपतप्तृ त्रि. (उप+तप्+भावे तृच्) संता५. 64%वना२ રોગ વગેરે. -मनु० ९।२५७, आर्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy