SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४०० शब्दरत्नमहोदधिः। [उन्मार्ग-उपकण्ठ -उन्मानश्च घटो राशिर्टोणपर्यायसंज्ञितः -शाङ्ग० | उन्मूल् (नामधातु-उद्+ मूल+णिच् उन्मूलयति-ते) पूर्व० १. अ० | भूमाथ. 69.. न. उन्मार्ग त्रि. (उत्क्रान्तः मार्गात्) भान. भा.जगनार, | उन्मूलन (उन्मूल+णिच्+ल्युट) भूमाथ में थी. . सवणे भागे ना२ - उन्मार्गप्रस्थितानीन्द्रियाणि- -न पादपोन्मूलनशक्तिरंहः-रघुः २।३४ का० ९६५. (पु. विरुद्धः मार्गः) विरुद्ध भा०, वो | उन्मूलित त्रि. (उन्मूलि+क्त) भूगमiथी. 69.न.. માર્ગ, સીધા માર્ગમાંથી ચલાયમાન થવું. -दूरे सन्तु फलानि हन्त भवता तन्मूलमुन्मूलितम्, उन्मार्जन न. (उद् मृज् णिच् ल्युट्) २3j, पू७j, -लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः-रा० ઘસી નાખવું તે. ५६ उन्मिति त्रि. (उद+मा+क्तिन) या प्रभावाj. (स्त्री.) | उन्मृजावमृजा स्त्री. (उन्मृज अवमृज यस्यां क्रियायाम्) भा५j, ३४न ४२j, तास. જેમાં “તું સાફ કર’, ‘વાળી નાંખ' એમ કહેવામાં उन्मिश्र त्रि. (उद् मिथ्र अच्) मेणसे, यित्रवियित्र.. આવે તે ક્રિયા. उन्मिष त्रि. (उद्+मिष+क) ४ि२५२, प्रद, थोउ | उन्मृद् (ज्यादि० पर०) मालीश. ४२वी, भसj. ___ शवाj. उन्मृश्य त्रि. (उद्+मृश्+क्यप्) &ाथ यो प्रशने स्पशा उन्मिषित त्रि. (उद्+मिष्+क्त) विसेस, भासद, प्रदिप ४२वा योग्य, 6५२थी. भ334 योग्य. (अव्य. थयेस, 5 शेस. - व्यलोकयदुन्मिषितैसतडिन्मयैः उद्+मृश्+ल्यप्) 6५२थी. स्प रीने, हाथ लायो उरी सउडीने. -कुमा० ५।२५ उन्मील पु. (उद्+मील+घञ्) वि.स., Hin.6घावी.. उन्मेदा स्त्री. (उद्गतः मेदः) 9431५j, स्थूसता. उन्मीलन न. (उद्+मील+ल्युट) वि.स. ५।मg, in उन्मेय त्रि. (उद्+मा+यत्) भा५वा योग्य, वा योग्य, तोणवा योय. धावी. वगैरे -अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः । ज्ञानाञ्जनशलाकाभिनेत्रोन्मीलनकारकः ।। उन्मेष पु. (उद्+मिष्+घञ्) नेत्र वगैरेनु 6घाउj, 85341- स्वकिरणपरिवेषोन्मेषशून्याः प्रदीपा:-महा० १।१८४ रघु० ५।७४, - खद्योतालीविलसितनिभां विद्युदुन्मेषउन्मीलित त्रि. (उद्+मील्+क्त) विसेस, शेख, दृष्टिम् -मेघ० २० पाउद, 6घडेसी मांग - चक्षुरून्मीलितं उन्मेषण न. (उद्+मिष्+ ल्युट) 6५२नो. अर्थ. हु. येन तस्मै श्रीगुरवे नमः-गुरुयतिमन्त्र; - -उन्मीलितं -मन्मथोन्मेषणातिविस्तीर्णा शोभैव कान्तिः-सा० द० तुलिकयेव चित्रम् -कु० १।३२ उन्मोचन न. (उद्+मुच्+ल्युट) छोउ, छोडी भूj, उन्मुक्त त्रि. (उद्+मुच्+क्त) छू, न. विनानु... બંધનથી છૂટા કરવું. उन्मुख त्रि. (उद्-ऊर्ध्वं मुखमस्य) या भुपवाj. उप अव्य. (वप+क) महिना अर्थमा -उप परार्द्ध 6Elol, तैयार, उत्सु, तत्५२. -असौ शरण्यः । हरेर्गुणाः-पाणिनिः २।३।९; हीनभा -विष्णुमन्वय॑ते शरणोन्मुखानाम्-रघु० ६१२१; -मनोऽभिरामाः शृण्वन्तौ भर्गः शक्रादय उपाच्युतम्-मुग्धबोधे कारके ७, ५से., रथनेमिस्वनोन्मुखैः-रघु० ९।३९ समीप, सामीप्य - उपसमिधमुपसमित्, उपनदमुपनदि उन्मुखता स्त्री. (उन्मख: भावे तल्) सशंसा ॥२॥ -मुग्ध० समास० ६७, समानतामi, guन्तर પ્રત્યાશાની સ્થિતિ. स्थापनमi, व्याप्तिमi, पूलभ, शस्तिमi उपक्रमते, उन्मुखर त्रि. (उद्गतः मुखरः) येथी. अ४ ४२२, भाममा -उपकरोति नमi, होष. 53वाम.i, કોલાહલમય. अध्ययनमा -उपदिशति, संत-छो मे.वा. अर्थमi, उन्मुग्ध त्रि. (उद् मुह क्त) 6द्विग्न, सं.uid, भूट, અને નિદર્શન અર્થમાં વપરાય છે. उपक पु. (उप+कन्) ते नामना 2.5 ऋषि. उन्मुद्र त्रि. (उद्गता मुद्रा यस्मात्) 63८, विसेस, | उपकण्ठ त्रि. (उपगतः कण्ठम्) पासे, नी , 38 प्रद.. __पासे, म. वगैरेनी पासे- तस्योपकण्ठे घननीलकण्ठः भूप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy