SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ उद्याम-उद्वह शब्दरत्नमहोदधिः। ३९५ उधाम पु. (उद्+यम्+करणे घञ्) अथे. लघवानु । उद्रथ पु. (उद्गतो रथो यस्मात्) २थनो जीसी, डू, ___साधन, होर वगेरे. तामयूर पक्षी.. उद्याव पु. (उद्+यु+घञ्) 6५२थी. भि.श्र. ४२, मिश्र.. उद्रपारक पु. 2.5 तनो सप. उद्यास पु. (उत्+यस्+घञ्) प्रयास, उद्योग, म. ते. उद्रिक्त त्रि. (उद्+रिच्+क्त) अतिशय, मधि, स्ट. નામના એક દેવ. उद्रिक्ति स्त्री. (उद् रिच क्तिन्) म.िsdl. उद्युक्त त्रि. (उत्+युज्+क्त) Gधमी, तैयार, स.४४. उद्रज त्रि. (उद् रुज् क) नाश. ४२८२, ०४७ने. पाउना२. उद्योग पु. (उद्+यज्+घञ्) 6घम, प्रयत्न, प्रयास, उद्रेक पु. (उद्+रिच+घञ्) वृद्धि, मतिशय, म 'भारत'र्नु, उद्योग ५६ - उद्योगं सर्वसैन्यानां -अधुनैव कुरङ्गाक्षि ! जहार जगतां मनः । न जाने दैत्यानामादिदेश ह-मार्क० पु० ८८।२, -उद्योगाद- यौवनोद्रेके जीवनस्यापि का गतिः ।। -उद्भटः, निवृत्तस्य सुसहायस्य धीमतः । छायेवानुगता तस्य वधा, 648म-मारंभ -गतो भक्त्युद्रेकः परिणतिमसौ नित्यं श्रीः सहचारिणी-नीतिवाक्यम् । चक्रवपुषा -शि० महिम्न० उद्योगपर्वन् न. (उद्योगस्य प्रतिपादकं पर्व) 'महाभारत'र्नु उद्रेका स्त्री. में तनी दाम.. 6धोग पव. उद्रेचकः त्रि. (उद् रिच् ण्वुल्) धारना२, वृद्धि ४२८२. उद्योगिन् त्रि. (उद्+युज्+घिणुन्) 64मी, मनतु, उद्वंशीय न. सामवेहनो मा. प्रयत्न ४२५२ -उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी: उद्धत् त्रि. (उत्कर्षितः स्वभावोऽस्त्यस्य वा मतुप् हितो० नीतिसारे-१३ __ मस्य वः) उत्कृष्ट, नित. उद्योजक त्रि. (उद्+युज्+ण्वुल्) प्रवत, प्रे२४, यो४८ उद्वत्सर पु. (उत्क्रान्तो रविसंक्रान्ति चान्द्रो मासो अत्र) २२. પાંચ પ્રકારના વર્ષમાંનું એક. उद्योजन न. (जै० प्रा० उज्जोयण) .j, तैयारी उद्वपन न. (उद्+वप्+ ल्युट) हान., 6५९२, लाय. तोग, १२वी.. tuj, 6.31 नing. उद्योजित त्रि. (उद् युज् णिच् क्त) 6814६.२ से. उद्वमन न. (उद्+वम्+ल्युट) मो.3j, l२. staj. यित्र (म. 05 वाण). उयोत पु. (उद् युज् उज्जोय) ते४-५.७८२, धोत, उद्वयस् त्रि. (उद्गतं वयोऽस्मात्) वृद्ध, ५२ढु. અજવાળું, નામકર્મની એક પ્રકૃતિ કે જેના ઉદયથી (पु. उद्गतं वयोऽन्नं यस्मात्) धान्य. ५.51वन.२ वायु. ઉણ-ગરમ નહિ છતાં પ્રકાશ કરનાર શરીર પ્રાપ્ત उद्वर्त्त पु. (उद्+वृत्+घञ्) मतिशय, म..-उद्वर्तो हि ग्रन्थः समधिकफलमाचष्टे- व्याक० टीका, योगवं. થાય. જેમ ચંદ્ર, નક્ષત્ર, રત્ન વગેરેમાં. આ નામનું અમુક કોઈ ચૂર્ણથી શરીર ઉપર રહેલ મેલ વગેરેને भाष्य छ हे 'रत्नावली', 'डाव्यप्रश' भने. 'महाभाष्यप्रद्दी५' ५२ भणे. छ. દૂર કરવો તે. સુગંધિત પદાર્થોનું વિલેપન, પ્રલયકાળ. उद्द्योतक त्रि. (उज्जोयग) धोत. ४२२. उद्वर्तन न. (उद्वर्त्यतेऽनेन उद्+वृत्+णिच् करणे ल्युट) उद्द्योतकर पु. भाभाष्य-प्रदीप'न भाष्य रखें नाम. શરીરને સાફ કરનાર પદાર્થ, શરીરને સાફ કરનારા उद्द्योतन न. (उद् द्युत् णिच् ल्युट्) Hशत थवानी પદાથોથી શરીર સાફ કરવું તે, લેપવું, ઘસવું, या. -उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च-मनु० ४।१३२, उद्द्योतनामन् न. (उद् द्युत् उज्जोयनाम) नामभनी योng, थे. दू६j -मोघीकर्तुं चटुलशफरोद्.5 प्रति. वर्तनप्रेक्षितानि -मेघ० ४०, पोट, आपोटj. उयोतित त्रि. (प्रा० उज्जोविय) २त्न साहिथा. शित उद्वर्तनीय त्रि. (उद्वर्त्तनाय हितं छ) शरी२ने साई -उद्योतितेषु भवता भुवनेषु नाथ ! -कल्या० २वार्नु द्रव्य. स्तो २६ उद्वर्द्धन न. (उद्+वृध्+ ल्युट्) मननी. २६२ सj, उद्र पु. (उनत्ति क्लिद्यति उन्द्+रक्) एनला . ____qधार. (त्रि.) वधारना२. उद्रङ्क (ङ्ग) न. नयारी में नगर, सौ.म५२, गंधव उद्वह पु. (उद्वहति ऊर्ध्वं नयति उद्+वह+अच्) दाई नगर. ___४ना, भावना, (२१, सुदा) 10. २७नारी, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy