SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उद्धृति-उद्भिद] शब्दरत्नमहोदधिः। ३९३ उद्धृति स्त्री. (उद्+ह+क्तिन्) थे. ३४, ये. पा२९ । उद्बोधकत्व न. (उद्बोधकस्य भावः त्व) स्मृतिर्नु, ७२, 63, मडा२. taj, उद्ध८२ ४२वो । यो४४त्व, स्म२९।नु, ५२५२८ ४८२९... -शल्योद्धृतिव्रणज्ञानं दूतस्वप्ननिदर्शनम्-सुश्रू०, | उद्भङ्ग त्रि. (उद् भञ्ज घञ्) ता.न. ससा २, ४ई -चयन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौ-गङ्गा० २८ | २. उद्धृषित त्रि. (उद् हृष् क्त) षथी. ठेन रोमांय. उद्भट पु. (उद्+भट्+करणे अप्) सना 0125वानु ઊભા થયાં હોય તે. सूपडु, यमी, सूर्य, श्रेष्ठ भाशयवागो, मडाशय, उद्धमान न. (उद्धमति वह्निरत्र उद्+ध्मा+ल्युट) यूरो, શ્રેષ્ઠ ગ્રંથની બહારનો લોકપ્રસિદ્ધ જેનો વક્તા જણાયો मठी, स्टव.. नथी. तेवो. २८ -पदे पदे सन्ति भटा रणोद्भटाःउद्धय पु. (उज्झ्+क्यप्) ते. नामना. . ६ -कुलं नैष० १।१२ भिद्योद्धयसन्निभौ- भट्टि: ५।२२; -तोयदागम इवोद्धयभिद्ययोः-रघु० ११८ उद्भव पु. (उद्+भू+भावे अप्) उत्पत्ति, ६.२॥ उबद्ध त्रि. (उद् बन्ध् क्त) पjि , alo, ६, -दिलीपसूनुर्मणिराकरोद्भवः-रघु० ३।१८. (त्रि. उद्+भू कर्तरि अच्) उत्पत्तिवाणु, - सोमोद्भवायाः सरितो संहत, सीने. उद्बन्ध पु. (उद् बन्ध भावे घञ्) 6५२न अर्थ हुआ.. नृसोमः-रघु०. (त्रि. उद्गतो भवात्) संसारातात. उद्बन्धक (पु.) धोबीनी तनी [सं.७२ -आयोगवेन वि. सोत, म. स्थान. विप्रायां जातास्ताम्रोपजीविनः । तस्यैव नृपकन्यायां उद्रावन न. (उद्+भू+णिच्+ल्युट) भान, 54, जातः सूनिक उच्यते ।। सूनिकस्य नृपायां तु जाता उत्पाहन, तिन, उत्प्रेक्षा, सष्टि, अपेक्षा, अवसाना. उद्बन्धकाः स्मृताः । निर्णजयेयुर्वस्त्राणि अस्पृशाश्च -उद्भावनमकुर्वन्तौ विदुरस्य मते स्थिताः-भा. आ. भवन्त्यतः ।। अ. १४१ उद्बन्धन न. (उद्+बन्ध+भावे ल्युट) ये. Miuj, उद्भावित त्रि. (उद्+भू+णिच्+क्त) भाने, स्ट, ગળે ફાંસો ખાવો, ફાંસીએ ચઢવું. ચિન્તવેલ. उद्बाहु त्रि. (उत्तोलितः बाहुयेन) या २८ वाणु, उद्भास पु. (उद्+भास्+ भावे घञ्) उत्कृष्ट sild, U.5t२, -प्रांशुलभ्ये फले लोभादुबाहुरिव वामनः-रघु० १।३ हाप्ति, शोभा, यम, प्रमा- विभूषणोद्भासि उबुद्ध त्रि. (उद्+बुध+क्त) वि.से.सा, प्र.स. थये.., पिनद्धभोगि वा-कुमा० कोच. पामेल, या पेल, तथयेर -उबुद्धां | उद्भासवत् त्रि. (उद्भास+मतुप्) प्र.शमान, तिमान. च जगद्धात्री पूजयेद् दीपमालया-तिथितत्त्वम् । । उद्भासित त्रि. (उद्भास्+णिच्+क्त) हापस, शेल. उद्धृहण त्रि. (उद् बृंह ल्युट) वधा२ना२, शति. हेन६२, उद्भासिन् त्रि. (उद्भास्+इनि) 15शमान, प्रतिभान. સશક્ત બનાવનાર, (૬) ન્યાય વગેરેના મતે જાણેલી उद्भासिनी स्त्री. (उद्भास्+ इनि स्त्रियां ङीप्) .5शवती, વસ્તુ સંબંધીના જ્ઞાન વગેરેથી જેનું ઉદ્દીપન કરવામાં शोमती, होता. स्त्री.. साव्यु छ ते. मे. सं२४४२, मृत. थये... - -उबुद्धं उद्भिज्ज पु. (उद्+भिद्+जन्+ड) मीन. डी. पहा कारणैः स्वैः स्वैर्बहिर्भावं प्रकाशयन्-सा० द०३।१६२ उद्बोध पु. (उद्+बुध+घञ्) देशलोच. न्याया िभते. थना२. वेस, छोडे वगैरे-उद्भिज्जाः स्थावराः सर्वे स्मृति. उत्पन. १२वा भाटे सं२४८२नु, दापन, -ननु बीजकाण्डप्ररोहिणः-मनु० १।४६, - जरायुजाण्ड जातानि स्वेदजान्युद्भिदानि च-महा० १४. पर्वणि । कथं रामादिरत्याधुबोधकारणैः सीतादिभिः सामाजिकानां इत्युबोधः ? -सा० द० ३, - उत्साहादि उद्भिद् पु. (उद्+भिद्+क्विप्) 6५२नो २०६ मी. ते समुद्बोधः साधारण्याभिमानत:- सा० द० ३।४१ નામનો એક યજ્ઞ, વૃક્ષ, ઘાસ, લતા વગેરે પાંચ उद्बोधक त्रि. (उद्बोधयति उद्+बुध+णिच्+ण्वुल) अ.२ना स्थाव२ -उद्भिदा यजत इति-श्रुतिः । ઉદ્દીપક ઉદ્દીપન કરનારા, બોધ આપનાર, જાગૃત | उद्भिद प. (उद+भिद+क) वृक्ष वगेरे पांय 4.5२ना ४२॥२, ध्यान. ४२वना२ -रत्याधुबोधका लोके स्थाव२ -उद्भिदानि पलालक्षुकरीषवेणुक्षितिजानि-सुश्रुते, विभावाः काव्य-नाट्ययोः -सा० द०, (पु.) सूर्य. संकु२ - अङ्कुरोऽभिनवोद्भेदि-अमर० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy