SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ उत्प्लुत-उत्सा शब्दरत्नमहोदधिः। ३७९ उत्प्लुत त्रि. (उत् प्लु क्त) यूटेट, 2. 6७णे दो. ते, यथा- उत्सन्नयज्ञ इव वा एव यच्चातुर्मास्यानिउत्फल ने. (उन्नतं फलम्) उत्तम. ३७.. शत० वा. २।५।२।४८ उत्फाल पु. (उत्+फल्+घञ्) ७८in, , 6५२ उत्सनकुलधर्मन् त्रि. (उत्सन्नः कुलधर्मो यस्य सः) दाई. જેની કુલ પરંપરા છિન્નભિન્ન થઈ ગઈ હોય તેउत्फुल्ल त्रि. (उत्+फुल+क्त) वि.सेस., प्रस्सित. ५.येस., उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ! । नरके (Grt, Els, निपुर, मो., झूलेल. -उत्फुल्लनील- नियतं वासः-भग० १।४६ मलिनोदरतुल्यभासः-शिशु०, - उत्फुल्लकमलपराग- | उत्सर्ग पु. (उद्+सृज्+कर्मणि घञ्) १. सामान्य जन्यादुद्धृतः सरसिसंभवः परागः-कि० (न.) विधान -अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः-कु० સ્ત્રીઓની ગુપ્તેન્દ્રિય, યોનિ. २।२७, -अपवाद इवोत्सर्ग व्यावर्तयितुमीश्वरः कः उत्फुल्लिङ्ग त्रि. (उत् स्फुल्लिङ्ग इङ्गाच्) ठेभाया. त -रघु० १५ १७, सामान्य शास्त्र, २. अपानवायुनो નીકળતા હોય, તણખા ઓકનાર. વ્યાપાર, ૩. વિષ્પોત્સર્ગ, ૪. ત્યાગ उत्स पु. (उनति जलेन उन्द स गिश्च नलोपः) पर्वत -श्रीलक्षणोत्सर्गविनीतवेशाः - कु० ७।३५, ५. हान, वगैरेमाथा रेता ५७.न. ५७वानु, स्थान -गिरेरुपरि | 9. वर्ष ६५60 समाप्ति, ७. समाप्ति, निर्झरादिप्रभवजलसङ्घतिः-साजः, पानी प्रवाह. ८. ढ , -अन्नस्य सुबहून् राजन् ! उत्सर्गान् उत्सक्थे त्रि. (उर्ध्वं गते सक्थिनी अस्य) Gथी. पर्वतोपमान् -महा० १४१८५३८।। ८. सेवा मेणवी સાથેળવાળું. - उत्सर्गे तु प्रधानत्वात् -मी० सू० ३।७।१९ ।। उत्सङ्ग पु. (उद्+सम्+आधारे घ) १. मध्यमा, -उत्सर्ग परिक्रियः -शा० भा० मोगा, २. 6५२. (म., (उत्क्रान्तः संगम्) संन्यासी, | उत्सर्गसमिति स्त्री. हैन भत. अनुसा२-15 वनी 6५२८. संस। -उत्सङ्गे वा मलिनवसने सौम्य ! | सा न. थाय. तेम भणमूत्र mai. निक्षिप्यवीणाम्-मेघ० ८६; -हषदो पासितोत्सङ्गा | उत्सर्गिन् त्रि. (उत्सर्गोऽस्त्यस्य इनि) 6त्सवाणु, निषण्णमृगनाभिभिः-रधु० ४।७४. त्यावाणु, हानवाणु-हान.. उत्सङ्गक त्रि. (उत् सङ्ग् घञ्, स्वार्थ कन्) पथनी उत्सर्जन न. (उत्+सृज्+ल्युट) १. धान, २. त्या, વિશિષ્ટ મુદ્રા. ૩. છ મહિને કરવાની વૈદિક લોકોની એક ક્રિયા – उत्सङ्गगादि पु. (उत्सङ्ग आदिर्यस्य) पसिनीय. 415२५ वेदोत्सर्जनाख्यं कर्म करिष्ये श्रावणीमन्त्रः-मनु० ४।९६ __प्रसिद्ध में श६समूड- पथा-उत्सङ्गा, उडुप, उत्प्लुत, उत्सर्पण न. (उत्+सृप्+ल्युट) छोडीन भाग ४, उत्सन्न, उत्पुट, पिटक, पिटाक, औत्सङ्गिक-सि. कौ. । जस, भोग, दूसj, sisj. उत्सङ्गिन् त्रि. (उत्सङ्गः अस्त्यस्य इनि) 62-6५२ । उत्सर्पिणी स्त्री. (उत्सर्पिन्+स्त्रियां डीप्) १. भतिशय, સંસર્ગવાળું. એક જાતની કાળગતિ, જૈનદર્શન પ્રમાણે છ આરા उत्सडिन्त त्रि. (उत्सङ्गिन+इतच) संसयित १२. પૂરા થાય તેટલો ચઢતો કાળ, દશ કોડાકોડી સાગરોપમ उत्सजन न. (उत्+स+णिच्+ल्युट्) 6५२थी. यो४, अमायनो यढतो . - कालो द्विविधोऽवसर्पिण्यु2. ६४, 2. संयो.४.. त्सर्पिणीषु भेदतः । सागरकोटिकोटीनां विंशत्या स उत्सक्त त्रि. (उत् सञ्ज क्त) वृद्धि पामती -उत्सक्ताः समाप्यते ।। -अवसर्पिण्यां षड़ वा उत्सर्पिण्यां त पाण्डवा नित्यम्-महा० १।१४०।३ एव विपरीताः । एवं द्वादशभिररैर्विवर्तते कालचक्रउत्सत्ति स्री. (उत्+सद्+क्तिन्) 6छेद, 62.30 vivaj, मिदम् ।। -हेमचन्द्रः । अथे. ४वाना स्वभाववाणीસમૂળ નાશ. उत्सर्पिणी खलु महतां प्रार्थना- शा० ७ उत्सधि पु. (उत्सः जलप्रवाहो धीयतेऽस्मिन्) ४जना उत्सर्पिन् त्रि. (उत्सर्पति णिनि)१. उवाना-इसावान। પ્રવાહવાળો કૂવો વગેરે. स्वभावाणु, २. मोगगनार, मतिशयित. उत्सन्न त्रि. (उत्+सद्+क्त) 69 पामे.द, भूगमथी. उत्सर्या स्री. (उत्+सृ+यत्) तुमती, पाने ઊખડી ગયેલ, નાશ પામેલ, થોડી મહેનતમાં સધાય | યોગ્ય અવસ્થાને પામેલી ગાય. Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy