________________
३७६ शब्दरत्नमहोदधिः।
[उत्थित-उत्पल उत्थित त्रि. (उद्+ स्था+क्त) | थयेट, भासनथी । उत्पत्ति स्त्री. (उद्+पत्+क्तिन्) 2. ४, ४न्म,
द. -अ चिता सत्वरमुत्थितायाः -कु० ७।६१, -विपदुत्पत्तिमतामुपस्थिता-रघु० ८।८३, त्यानवृद्धि पामेस, तैयार थयेट, यावे.स., गेय --शापान्तो कुसुमे कुसुमोत्पत्ति श्रूयते न च दृश्यते -शृङ्गार० मे भुजगशयनादुत्थिते शाङ्गपाणौ-मेघ० ११२, उत्पन्न १७, स्रोत, भूगाम, 64%16, भीमांस॥२॥स्त्र प्रसिद्ध थयेट, Gधो०. थयेल.
विविवाय, उत्पन थ ते. -उत्पत्तिव्यञ्जकः पुण्यः उत्थितागुलि पु. (उत्थिता उद्युक्ता अगुलयो यत्र) कर्मयोगं निबोधत -मनु० २।६८, माघक्षा संबंध३५.
પહોળી કરેલી આંગળીઓવાળી હથેલી, ચપેટા. उत्पत्ति- अत्र सतः बहवो विप्रतिपद्यन्ते-असतः उत्थिति स्त्री. (उत् स्था क्तिन्) नति, थी. पायरी सदुत्पद्यते इति बौद्धाः । प्रागुत्पत्तेरसत् कारणय .
व्यापारादुत्पद्यते इति नैयायिकाः । प्रागुत्पत्तेः सदपि उत्पक्ष्मन् त्रि. (उन्नतानि पक्ष्माणि यस्य सः) छेनी कारणव्यापारादभिव्यज्यते इति सांख्याः, मायावादि
५८. यी थयेकी छते - उत्पक्ष्मणोर्नयन- वेदान्तिनश्च प्रतिपेदिरे । तयोरवान्तरभेदस्तु सतो योरुपरुद्धवृत्तिम्-शा० ४।१५।।
विवर्त इति वेदान्तिनः, परिणाम इति सांख्यानां उत्पचनिपचा स्त्री. (उत्पच निपचेत्युच्यते यस्यां मतम् ।।; यश- उत्पत्तिरिति यजि ब्रूमः-मी. सू० क्रियायाम्) ठेभा 'तुं राध-सारी रीते. राध' सेम ७।१।३; भूण विधि, वन आधारभूत अध्यादेश, કહેવામાં આવે તે ક્રિયા.
अने. उत्पत्ति, श्रुति भने उत्पत्तिविधि ५९.छ उत्पचिष्णु त्रि. (उद्+पच् + इष्णुच्) २iधवाना -मनु० ४।३
સ્વભાવવાળું, ઉપર રહીને પાકવાના સ્વભાવવાળું | उत्पत्तिक्रम मु. (उत्पत्तौ क्रमः) ४ाती. त्यत्तिनो ઘાસ ધાન્ય.
भ.. उत्पट पु. (उत्पटति उद्+पट गतौ+अच्) वृक्ष वगैरेनी. उत्पत्तिमत् त्रि. (उत्पत्तिर्विद्यतेऽस्य मतुप्) 6त्पत्तिवाणु..
छायीन नाणेदो २-२ वगैरे - उत्पटः | उत्पत्तिविधि प. (उत्पत्तिः कर्मस्वरूपज्ञापको विधिः) वृक्षनिर्यासः -भा०
મીમાંસાશાસ્ત્ર પ્રસિદ્ધ કર્મના સ્વરૂપને જણાવનાર उत्पत पु. (उत्पतति ऊर्ध्वं गच्छते उद्+ पत्+अच्) | विधिवाध्य. ___५६l, पं00, (त्रि.) 8.30२, 13वान स्वभाववाj. | उत्पत्तिवाक्य न. (उत्पत्तिज्ञापकं वाक्यम्) 6५२नो अर्थ उत्पतन न. (उद्+पत्+ल्युट) 2.४, -अथोत्पतनमन्त्रं हुमो.
सा पठित्वा ससखीजना-कथास० २०. तरङ्गे, ये | उत्पत्तिव्यञ्जक त्रि. (उत्पत्तेः व्यञ्जकः) मे. प्र.२नो ३j, ६j, ये G3j, long.
જન્મ વિષયક સંસ્કાર, (જનોઈ-સંસ્કાર કરીને બાળકને उत्पत-निपता स्त्री. (उत्पत निपत इत्युच्यते यस्यां । દીક્ષા આપવી) દ્વિજપણાનું ચિહ્ન. क्रियायाम्) 'तुं थे. 21, नीये. 20' अभभi 53वाम उत्पत्तिव्युत्क्रम पु. (उत्पत्तितो व्युत्क्रमः) उत्पत्ति भथी. આવે છે તે ક્રિયા.
विपरीत. भ.. उत्पताक त्रि. (उत्तोलिता पताका यत्र) थी. ७३वी.. उत्पत्य अव्य. (उत्+पत्+ ल्यप्) 2. ४६न, हीन.
ydustatj, न॥२ -पुरंदरश्रीपुरमुत्पताकम्- रघु० (त्रि.) ४न्मथी. ४ ०i. २०७४
उत्पथ पु. (उत्क्रान्तः पन्थानम्) भनि भोगना२, उत्पतित त्रि. (उद्+पत्+क्त) ये गये, ये. ३४८, મર્યાદા તોડનાર, ન્યાયમાર્ગનો ત્યાગ કરનાર, કુમાર્ગ टेस..
-गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथउत्पतितृ त्रि. (उत्+ पत्+तृच्) 2. ०४८२, उन२. प्रतिपन्नस्य न्याय्यं भवति शासनम्-महा० उत्पतिष्णु त्रि. (उत्+ पत्+इष्णुच्) ये ४वान, हवान उत्पन्न त्रि. (उद्+पद्+क्त) 64न थये, 6हित, ५२
स्व.मावाj -मृगपतिरपि कोपात् संकुचत्युत्पतिष्णुः गये, सवात. -उत्पन्नस्य पुनरनुत्पादः-न्यायप्र० -पञ्च० २।४९; -उत्पतिष्णू सहिष्णू च चेरतुः उत्पल न. (उद्+पल्+अच्) आयुं उभनील. मण, खरदूषणौ-भट्टिः ।
-नीलोत्पलपत्रधारया -शा० १।१८; उत्पलानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org