SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३७४ उत्तराह पु. ( उत्तरमनन्तरमहः टच्) पछीनी हिवस, બીજો દિવસ. उत्तराहि अव्य. (उत्तर + आहि) उत्तरमा, उत्तर तरई, उत्तरे, उत्तरथी. उत्तरिक त्रि. ( उत्तर + ठन्) तरवा साय नही वगेरे. उत्तरिका स्त्री. (उत्तर+उन्+टाप्) ते नामनी खेड नही. - ततः शीघ्रतरं प्रायादुत्तीर्योत्तरिकां नदीम् - रामा० उत्तरीय न. ( उत्तरस्मिन् देहभागे भवः गहा- छ) शरीरना उपरना भागमां पडेरवा योग्य वस्त्र - अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम्-रघु० शब्दरत्नमहोदधिः । १६ ।४३ उत्तरेण अव्य. ( उत्तर + एनप्) सभीपनी उत्तर दिशा, पासेनो उत्तर हेश, सभीपनो उत्तर आज -तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम् - मेघ० ७५ - किञ्चित् पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण - मेघ० १६ उत्तरेद्युस् अव्य. (उत्तरस्मिन् दिने उत्तर + एद्युस् ) पछीना हिवसे.. उत्तरोत्तर त्रि. ( उत्तरस्मादुत्तरः ) उत्तरोत्तर, भवडे उत्तर, પછી પછીનું. अलमुत्तरोत्तरेण मुद्रा० ३ उत्तरौष्ठ पु. ( उत्तरः ओष्ठः) उपरनो होठ. उत्तर्जन न. ( उच्चैस्तर्जनम्) ઊંચેથી ધિક્કારવું. येथी तर्थना - तिरस्कार, उत्तलित त्रि. (उद्+तल् + क्त) ये ईडेल, युं ठरेल, पाउस.. उत्तान त्रि. (उद्गतः तानो विस्तारो यस्य- उत् तन् घञ्) छतुं यत्तुं रहे उपर भुज दुरीने रहेल स्वभावोत्तानहृदयम्-श० ५, उत्तानपाणिद्वयसन्निवेशात् प्रफुल्लराजीवमिवाङ्कमध्ये - कुमा० ३ | ४५; विस्तारयुक्त, ईसावेसुं. उत्तानक पु. ( उद् +तन् + ण्वुल्) खेड भतनुं वृक्ष. उत्तानपट्ट न. (उत्तानं च तत् पट्टं च) इ२स -व्यूढं चोत्तानपट्टम् । उत्तानपत्रक पु. ( उत्तानमूर्ध्वमुखं पत्रमस्य कप्) रातो खेरंडी.. उत्तानपाद पु. ( उत्तानौ पादावस्य) स्वयं मनुनो पुत्र, ध्रुवनो पिता – तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः । अभीष्टायामभूद् ब्रह्मन् ! पितुरत्यन्तवल्लभः ।। सुनीतिर्नाम या राज्ञस्तस्याभून्महिषी द्विज ! स नातिप्रीतिमांस्तस्यां तस्याश्चाभूद् ध्रुवः सुतः ।। - विष्णु Jain Education International [उत्तराह-उ -उत्ताल पु० १1११, ते नामनो से राम, परमेश्वर (त्रि.) अंया-यत्ता पणवानुं. उत्तानपादक पु. ( उत्तानौ पादावस्य कप्) उत्तानपाद शब्द दुखो उत्तानपादज पु. (उत्तानपादात् जातः जन्+ड) (उत्तानपाह રાજાનો પુત્ર-ધ્રુવ વગેરે. उत्तानशय त्रि. (उत्तानः उर्ध्वमुखः सन्नेव शेते शी+अच्) यत्तुं सुनार, अतिशय नानु जाजड वगेरे -कदा उत्तानशयः पुत्रकः जनयिष्यति मे हृदयाह्लादम् का० ६२. उत्तानशीवन् त्रि. ( उत्तानः सन् शेते शी + वनिप् ) ઘણું જ નાનું બાળક, ચત્તુ રહેલ. उत्तानहृदय न. ( उत्तानं च तत् हृदयं च ) उत्तम હૃદયવાળું. उत्तानार्थ (त्रि.) पर उपरनुं, सार रहित, अबरं. उत्ताप पु. ( उद् + तप्+घञ्) उष्णता, गरमी, संताय - प्रत्यहः सर्वसिद्धीनामुत्तापः प्रथमः किल - हितो० उत्तार पु. ( उद् +तृ + णिच् +अच्) सोडवु, खोजंगवु, ઘાટ ઊતરવો, મુક્તિ પામવી, પાર લઈ જવું संसारसागरोत्तारतरणिः - प्रबोध० (त्रि. उच्चैः तारः) અતિ ઊંચો શબ્દ વગેરે. उत्तारक त्रि. (उद् +तृ + णिच् + ण्वुल् ) उतारनार, पार पहींयाउनार, उद्धा२४, जयावनार, शिव. उत्तारण न. (उद् +तृ+ णिच् + ल्युट् ) उतार, पार पहोंयाउवु, उद्धार रखो, ज्यावदु. (पु.) विष्णु. (पु.) - उत्तारणो दुष्कृतिहा - वि. स., संसारमार्गादुत्तारयतीति उत्तारणः. (त्रि.) उतारनार, पार પહોંચાડનાર. उत्तार्य्य त्रि. (उत्+तृ + णिच् + यत्) वमन ४२वा योग्य खोजंगवा योग्य, पार व ४वा योग्य अज्ञानभुक्तं तूतार्य्य शोध्यं वाप्याशु शोधनैः - मनु०. (अव्य. उद्+तृ+ल्यप्) वमन झरीने, खोजंगीने, पार ब ४२. उत्ताल त्रि. (उद्+चुरा+तल्-प्रतिष्ठायाम् +अच्) भोटु, भभूत, भयान, भीषा - उत्तालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः - उत्तर० २।३०, 352, श्रेष्ठ, विदुराद, वांहरो -लसदुत्तालवेतालतालवाद्यं विवेश तत् । श्मशानं कृष्णरजनीनिवासभवनोपमम् - कथास० २५ ।१३६ For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy