SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ उतङ्क-उत्करादि] उतङ्क पु. ते नामना खेड मुनि, उतङ्कमेघ पु. ( उतङ्कार्थे श्रीश्वरेण प्रेरितो मेघः ) is મુનિને માટે ઈશ્વરે પ્રેરેલો મેઘ. उतथ्य पु. ते नामना खेड ऋषि, अंगीरसनी पुत्र. - त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः । बृहस्पतिरुतथ्यश्च संवर्त्तश्च धृतव्रतः ।। -महा० आदिप० शब्दरत्नमहोदधिः । उतथ्यानुज पु. बृहस्पति, बृहस्पतिनो भोटो लाई. उतथ्यानुजन्मन् पु. बृहस्पति उताहो अव्य. (उत च अहो च द्वन्द्वः) विस्पमां, प्रश्नमां तथा वियारमां वपराय छे. क्षमा स्वित् श्रेयसी तात ! उताहो तेज इत्युत - महा०उताहोस्वित् अव्य. उपरनो अर्थ. -अन्यद् वपुर्विदधातीह गर्भमुताहोस्वित् स्वेन कायेन याति महा उत्क त्रि. ( उद्गतं मनोऽस्य उद्+नि० क) या भनवाणुं, उत्कंठित, जीभमां मनवाणुं - अगमदद्रिसुता समागमोत्कः - कु० ६ ९५ - तच्छ्रुत्वा ते श्रवणसुभगं गर्जितो मानसोत्का - मेघ० ११ उत्कच त्रि. (उद्गतः उन्नतः कचोऽस्थ) १. देश रहित, २. या देशवाj. उत्कञ्चुक त्रि. (उद्गतं कञ्चुकं यस्य) साया અંગરખું પહેર્યા વિના, અગર કવચ ધારણ કર્યા विना. उत्कट पु. ( अतीव कटति + उद् +कट् + अच्) राती શેરડી, બાણ, તજ પત્ર, જેનું ગંડસ્થળ ફાટ્યું હોય तेवो हाथी. (न.) त४, छालथीनी. (त्रि.) अविरुद्ध विषयवाणुं, तीव्र, विषम, सिष्ट - चन्द्रांशुनिकराभासा हाराः कासाञ्चिदुत्कटाः । स्तनमध्ये सुविन्यस्ता विरेजुर्हं सपाण्डुराः । । - रामा० ५. काण्डे, अत्युत्कटैः पाप-पुण्यैरिहैव फलमश्रुते - हितो० १।८५. उत्कटा स्त्री. (उत् +कट् + अच्+टाप्) खेड भतनो वेसी. उत्कण्ठ पु. ( उद्गतः कण्ठः पादो यत्र) खेड प्रहारनो रतिबंध - नारी पादौ च हस्तेन धारयेद् गलके पुनः स्तनार्पितकरः कामी बन्धश्चोत्कण्ठसंज्ञकः ।। रतिमञ्जरी, (त्रि. उन्नतः कण्ठो यस्य) यी डोडवाणुं. उत्कण्ठा स्त्री. (उद्+कठि + अ +टाप्) उत्सुता, चिन्ता - यास्यत्व शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठयाशकु०, गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालाम् ।। मेघ० ८३ Jain Education International ३६७ उत्कण्ठित त्रि. (उत्कण्ठा जाताऽस्य तारकादि० इतच् ) हावा - साश्रेणाद्भुतमविरतोत्कण्ठमुत्कण्ठितेन -मेघ० १०३. उत्कण्ठिता स्त्री. ते नामनी खेड नायिका -आगन्तुं कृतचित्तोऽपि देवान्नायाति यत्प्रियः । तदनागमनदुःखार्ता विरहोत्कण्ठिता तु सा ।। सा. द. १०. परि. उत्कलयति (ना. धा. पर.) जेयेन जनावी हे छे - मनस्विनीरुत्कतयितुं पटीयसा - शि० १।५९ उत्कता स्त्री. (उत्कं तनोति तन्डु टाप्) उत्सुता, 356, सभ्यपर. उत्कच त्रि. (ऊर्ध्वाः कचा येषां ते) भेना वाण माथा ઉપર ઊભા હોય તે. उत्कन्धर त्रि. (उन्नतः कंधरः यस्य) अंथी डोडवाणुं - उत्कन्धरं दारूक इत्युवाच - शिशु० ४।१८ उत्कम्प पु. ( उत्कृष्टः कम्पः ) विषयाभिलाष वगेरेथी उत्पन्न थयेल यारी, ध्रुभरी – सोत्कम्पानि प्रियसहचरीसम्भ्रमालिङ्गितानि - शिशु०, किमधिकत्रासोत्कम्पं दिशः समुद्रीक्षसे - अमर० २८, (पु.) siपतुं, धूतुं, पावनार, ध्रुभवनार. उत्कम्पन न. (उत्कम्प् + ल्युट् ) उत्कम्प शब्द दुख. उत्कम्पिन् त्रि. (उत् + कम्प् + णिनि) यारीवाणु, ध्रुभरीवाणु (त्रि. उत्कम्पयति णिजन्तात् णिनि) पावे तेवु, ध्रुभवे तेवुं - किमिदं हृदयोत्कम्पि मनो मम विषीदति - रामा० - उत्कर पु. ( उद् +कृ+ अप्) १. ना वगेरेनो ढगलो वो, २. ईसाव, पहोणुं ४ - सिक्तराजपथान् रम्यान् प्रकीर्णकुसुमोत्करान् -रामा०, 3. घास दूर ४२, ४. हाथ पग वगेरे इंडवा, पहोना sरवा, पछाडवा, ५. समूह, खाडाश, 9. उडाडाती घूज વગેરે, ૭. ધૂળ વગેરે નાખવાના આધારભૂત ખાડો वगेरे.. उत्करादि पु. ( चतुर्थ्यां उत्करादिभ्यश्छः) पाशिनीयव्या प्रसिद्ध खेड शब्दसमूह, यथा- उत्कर, सफल, शफर, पिप्पल, पिप्पलीमूल, अश्मन्, सुवर्ण, खलाजिन, तिक, कितब, अणक, त्रैवण, पिचुक, अश्वत्थ, काश, क्षुद्र, भस्त्रा, शाल, जन्या, अजिर, चर्म्मन्, उत्क्रोश, क्षान्त, खदिर, शूर्पणाय, श्यावनाय, नैवाकव, तृण, वृक्ष, शाक, पलाश, विजीगीषा, अनेक, आतप, फल, सम्पर, अर्क, गर्त्त, अग्नि, For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy