SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३४६ शब्दरत्नमहोदधिः। [इन्द्रदारु-इन्द्रलोक इन्द्रदारु पु. (इन्द्रस्य तद्ध्वजस्य साधनं दारु) विहान । इन्द्रपुरोहिता स्त्री. (इन्द्रस्य पुरोहिता) पुष्य नक्षत्र. 3. -देवदारु स्मृतं दारुभद्रं दार्वेन्द्रदारु च । । इन्द्रप्रमति पु. पै.सपिनो मे शिष्य षि मस्तदारुद्रुकिलिमं कृत्रिमं सुरभूरुहः-भावप्र० ___ -पैलायसंहितामाद्यां बढचाख्यामुवाच ह ।। इत्युपक्रम्य इन्द्रद्युम्न पु. (इन्द्रस्येव द्युम्नं धनं यस्य) ते. नामनी पैलः स्वसंहितामूचे इन्द्रप्रमतये मुनिः । मे. षि, असुरनो अवतार ओई मे २२%, ते । इन्द्रप्रस्थ न. (इन्द्रस्य इन्द्रस्थानमेरोः प्रस्थ इव) यमुना નામનો એક રાજા. નદીના કાંઠે વસેલું નગર, જે આજે દિલ્હી નામે इन्द्रगु पु. (इन्द्रस्य इन्द्रध्वजार्थो द्रुः) मर्छन. वृक्ष.. प्रसिद्ध छ. -तत् त्रिपिष्टपसंकाशं इन्द्रप्रस्थं व्यरोचत । દેવદારનું ઝાડ, કૂટવૃક્ષ-ઈદરજવનું ઝાડ. मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्-महा० इन्द्रद्रुम न. (इन्द्रद्रुवत् विग्रहः) 6५२नो अर्थ हुआ.. १४२०८।२८- २९. -इन्द्रप्रस्थगमस्तावत् कारि मा इन्द्रधनुस् न. (इन्द्रे इन्द्रस्वामिके मेघे धनुरिव) -इन्द्रचाप सन्तु चेदयः -शि० २।६३ २८६ मी. इन्द्रप्रहरण न. (इन्द्रस्य प्रहरणम्) 4. इन्द्रध्वज पु. (इन्द्रस्य तत्सन्तोषार्थो ध्वजः) पोताना | इन्द्रबस्ति पु. (इन्द्रस्य आत्मनः बस्तिरिव) नो રાજ્યમાં વરસાદ થાય અને અનાજ વગેરે પાકે તે મધ્ય ભાગ. માટે ઇંદ્રને પ્રસન્ન કરવા સારુ ભાદરવા સુદિ બારસને इन्द्रबीज न. (इन्द्रस्य कुटजस्य बीजम्) ६८२४५. દિવસે રાજાઓએ કરવામાં આવતી ધ્વજા. इन्द्रभूति पु. हैन तीर्थ७२ मडावीरस्वामीन शिष्य प्रथम.. इन्द्रनक्षत्र न. (इन्द्रस्वामिकं नक्षत्रम्) ज्येष्ठा नक्षत्र, ગણધર, ૧૧ શિષ્ય ગણધરો પૈકી પહેલા ગણધર. પૂર્વાફાલ્યુની નક્ષત્ર. इन्द्रभेषज न. (इन्द्रेण प्रकाशितं भेषजम्) झूठ. इन्द्रनेत्र न. (इन्द्रस्य नेत्रम्) द्रना नेत्र, २नी | इन्द्रमख पु. (इन्द्रस्य तत्पूजार्थो मख़ः) योमासानी. संध्या -सहस्राक्षः શરૂઆતમાં ઇદ્રને પ્રસન્ન કરવા માટે કરાતો યજ્ઞ. इन्द्रनील पु. (इन्द्र इव नीलः श्यामः) द्रनाबमाल-पना इन्द्रमह पु. (इन्द्रस्य सन्तोषार्थो महः) ने प्रसन्न -क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां व्रजेद् । इन्द्रनील १२वा माटे तो उत्सव, (इन्द्रस्य महो यत्र) वाषा इति ख्यातः सर्वरत्नोत्तमोत्तमः ।।। -क्वचित् અને શરદ ઋતુનો કાળ, પ્રાયઃ ભાદરવા સુદ પાંચમે प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा- रघु० દક્ષિણના દેશોમાં ઉજવાતો ઉત્સવ. १३।५४. इन्द्रमहकामुक पु. (इन्द्रमहे वर्षादिकाले कामुकः) दूत.. इन्द्रनीलक पु. (इन्द्र इव नीलः स्वार्थे कप्) भ.२४तमा. इन्द्रमार्ग पु. (इन्द्रलोकप्राप्त्यर्थो मार्गः) ते. नमर्नु मे. इन्द्रपत्नी स्त्री. (इन्द्रस्य पत्नी) द्रा, शयी, द्रनु तीर्थ. પાલન કરનારી ઈડા વગેરે ત્રણ દેવીઓ. इन्द्रयव न. पु. (इन्द्रस्य कुटजवृक्षस्य यवाकृतिबीजत्वाद् इन्द्रपर्णी स्त्री. (इन्द्र इव नीलं पर्णमस्याः जातित्वात यव इव बीजम्) ४, ६६२४4. -क्वचिदिन्द्रस्य ङीप्) त. नामनी. से. औषय. नामैव भवेत् तदभिधायकम् । फलानीन्द्रयवास्तस्य इन्द्रपर्वत पु. (इन्द्रनामकः पर्वतः) महेन्द्र पर्वत, श्याम यथा भद्रयवा अपि- धन्वन्तरिः । રંગનો કોઈ પર્વત. इन्द्रलाजी स्री. (इन्द्रस्य कुटजवृक्षस्य लाजा इव लाजा इन्द्रपुत्रा स्त्री. (इन्द्रः पुत्रो यस्याः) माहित. -तस्याः __ यस्याः जातित्वाद् ङीप्) ते. नमानी. 2.5 मीषाय. इन्द्रजननीत्वात् तथात्वम् ।। इन्द्रलुप्त न. (इन्द्र इन्द्रवर्णो नीलः केशो लुप्तो यस्मात्) इन्द्रपुष्पिका स्त्री. (वा कप् अत इत्वे) 6५२नो साथ वामनो नारा २८२ मे रो, स.. -तदिन्द्रलुप्तमित्याहुः खल्ली रुज्यां च केचन-भोजः इन्द्रपुष्पी स्त्री. (इन्द्र इव नीलं पुष्पमस्याः जातित्वात् | इन्द्रलुप्तक न. (इन्द्र स्वार्थे वा कप्) 6५२नी. साथ ङीप्) 2. तनु जाउ, विषादी नामनु दी. शुभ.. वृक्ष. इन्द्रलोक पु. (इन्द्रस्य लोकः) इंद्रलो.s, द्रनी. दो, इन्द्रपुरोहित पु. (इन्द्रस्य पुरोहितः) पृस्पति.. स्वा . एमओ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy