________________
आस्फालन- आस्राविन् ]
आस्फालन न. (आ+स्फल् + णिच् + ल्युट्) १. होडवु, २. भारवु, उ. यासवु, -ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदमङ्गदेन-रघु० ६ । ७३, ४. खारोप, पखाउंजर, 55353 - आसां जलास्फानतत्पराणाम् - रघु० १६ / ६२, ७. प्रगल्भता, जडाई, ८. ताउना- एलालतास्फालनलब्धगन्ध - शिशु० आस्फालित त्रि. (आ+स्फल् + णिच् + क्त) १. होडेल,
भारेल, अथडायेव, २. यसावेल, उलावेल, आस्फुजित् पु. ( आस्फुलति वा डु आस्फु, तं जयति for fo) 212112.
आस्फोट पु. ( आस्फुट् + णिच् + अच्) १. खानु आड, २. मस्स वगेरेना हाथ होडवा ते, -कक्षैः कक्ष्यां विधुन्वानावास्फोटं तत्र चक्रतुः- महा० सभा०, ખભો થાબડવો, ઘસાવાથી થયેલ શબ્દ -लाङ्गूलास्फोटशब्दाच्च चालितः स महागिरिः- रामा० आस्फोटक पु. ( आ + स्फुट् + णिच् + ण्वुल्) पर्वतमां થનાર એક જાતનું પીલનું વૃક્ષ. (ત્રિ.) બાહુનો શબ્દ
કરનાર.
आस्फोटन न. (आ+स्फुट् + णिच् + भावे ल्युट् ) १. प्रकाश, २. 452 5, 3. 525, ४. यदु, ५. हूँ भारवी, 9. संोय, ७. सूपडाथी धान्य વગેરે ઝાટકવું, ૮. બાહુ વગેરેનો શબ્દ ક૨વો - आस्फोटननिनादांश्च बालानां खेलतां तथा । आस्फोटनी स्त्री. (आ+ स्फुट् + णिच् +करणे ल्युट् स्त्रीत्वात्
शब्दरत्नमहोदधिः ।
ङीप् ) खेड भतनुं वधवानुं अस्त्र, सारडी. आस्फोटित न. (आस्फुट् + णिच् भावे क्त) जाडु वगेरेनो
शब्छ, प्राश, अ52 5. (त्रि. कर्मणि क्त) झेडी नांजेल, भारी नांजेल, अ52 हरेल.
आस्फोटा स्त्री. (आ+ स्फुट् + णिच् + अच्+टाप्) नव मस्सिडी, नवभावती बता.
आस्फोत पु. (आ+स्फुट् +अच् पृषो० टस्य तत्वम् ) १. खडडानुं झाड, २. जरा आउ, 3. विहार वृक्ष.
आस्फोतक पु. ( आ + स्फुट् + अच् स्वार्थे कन् ) खाऊडानु
313.
आस्फोता स्त्री. ( आ + स्फुट् +अच् टाप्) ते नामनी खेड औषधि, खेड भतनी बता, गरए. आस्माक त्रि. (अस्माकमिदम् अस्मद् + अण्) अभारं, अभारा संबन्धी, अमारा जघानुं - आस्माकदन्तिसान्निध्यात् - शि० २।६३.
Jain Education International
३३३
आस्माकी स्त्री. (अस्माकमिदम् स्त्रियां ङीप् ) उपरनो अर्थ दुख..
आस्माकीन त्रि. (अस्माकमिदं खञ्) सभा, समारा संबन्धी.
आस्य न. (अस्यते ग्रासोऽत्र अस् + आधारे ण्यत्) भुख - आस्यकुहरे विवृतास्यः, नित्यमास्यं शुचि स्त्रीणाम् मनु०, भुजनो मध्य भाग -यस्यास्येन सदाऽन्ति हव्यानि त्रिदिवौकसः - मनु० १/९५, (त्रि. आस्ये भवः) भुजमां थनार - तुल्यास्यप्रयत्नं सवर्णम्पाणिनिः; तुल्यस्थानास्यप्रयत्नः स्वः । । १ । १ । १७ । ।
सिद्धहेमचन्द्रः तासु वगेरे स्थान.
आस्यन्दन न. (आ+स्यन्द् + भावे ल्युट् ) बगार वु, टपडवु, थोडुं वु.
आस्यन्धय त्रि. (आस्यं धयति धे+ख - मुम् ) भुखना
અમૃતનો સ્વાદ લેનાર, મુખ ચુંબન કરનાર. आस्यपत्र न. ( आस्यमेव पत्रमस्य ) पद्म, उभस - आस्यलाङ्गल पु. ( आस्यं लाङ्गलमिव भूमिविदारकं यस्य) १. लूंड, डु५२, सुवर, २. डूतरी. आस्यलोमन् न. ( आस्यभवं लोम) पुरुषना भुष्ट उपर
थल वाज-छाढी.
आस्यहात्य त्रि. ( असिनाऽहत्याऽहननम् ततः अस्त्यर्थे
विमुक्तादि अण्) तलवारना घा रहित. आस्या स्त्री. (आस् भावे क्यप् ) स्थिति, गतिरहितप.
- आस्यासुखं स्वप्नसुखं दधीनि - सुश्रुतम्. आस्यासव पु. ( आस्यस्यासव इव) थंड, लाज. आस्र न. (अस्रमेव स्वार्थे अण्) सोडी. आनिन् त्रि. (आस्र+इन्) सोलीवाणु. आम्रप पु. ( आस्रं रुधिरं पिबति पा+क) १. सोही पीनार राक्षस, २. भूल नक्षत्र.
आस्रव पु. (आस्रवति मनोऽनेन करणे अप्) उसेश, પીડા, જૈનમત પ્રસિદ્ધ કર્મબન્ધનું કારણ-નવ તત્ત્વોમાં ત્રીજું અગર પાંચમું તત્ત્વ, અપરાધ, અતિક્રમણ, ઊકળતા ચોખાની વરાળ.
आस्राव पु. ( आस्रवति रुधिरमस्मात् आ+स्रु+घञ्) घा, सारी रीते ऊखु, 245वु, भोढानी साज, पीडा, अष्ट (त्रि. सम्यक्क्षरणे कर्तरि अण् ) सारी रीते अरनार.
आस्राविन् त्रि. (आ+स्रु+णिनि ) मह वगेरेना रवाना સ્વભાવવાળું, ઝ૨ના૨, જેને ક્ષત થયેલ છે તે.
For Private & Personal Use Only
www.jainelibrary.org