SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आश्वपत-आषाढ शब्दरत्नमहोदधिः। ३२७ आश्वपत त्रि. (अश्वपतेरिदम् अण्) अश्वपति संधी. | आश्वास पु. (आ+श्वस्+णिच्+घञ्) निवृति, शांति, आश्वपस् त्रि. (आशु आप्नोति असुन् ह्रस्वः) ४८६. આશ્રયદાન, ભય પામેલાનો ભય દૂર કરવા માટેનો પ્રાપ્ત થનાર. व्यापा२, सांत्वन, माश्वासन. -अश्वास-स्नेह-भक्तीआश्वपालिक स्त्री. (अश्वपाल्या अपत्यं ठक्) अश्वपादा. नामेकमालाम्बनं महत् -उत्तर० ६. अङ्के. નામની સ્ત્રીનું છોકરું.. आश्वासक त्रि. (आ+श्वस्+णिच्+ण्वुल्) २.वास.न. आश्वपेजिन् त्रि. (अश्वपेजेन प्रोक्तमधीयते णिनि) सापना२, सांत्वन ४२नार. અશ્વપેજ ઋષિએ કહેલ વેદાદિશાસ્ત્રને ભણનાર. आश्वासन न. (आ+श्वस+ल्युट) १. सांत्वन, आश्वबाल त्रि. (अश्वबालायाः ओषधेरयम् . अण्) २. हिम्मत. आपवीत, 3. धी२४ मा५वीत. (त्रि.) અશ્વબાલા નામની ઔષધિ સંબંધી. १. डिंमत मापना२, २. सांत्वन ४२८२- तदिदं आश्वभारिक त्रि. (अश्ववाद्यं भारं अश्वभूतं भारं वा द्वितीयं हृदयाश्वासनम् -शकु० ७ वहति हरति आवहति वा ठञ्) घोस. वडन. ४२वा | आश्वासिन् त्रि. (आ+श्वस्+णिनि) सामी. वाणु, યોગ્ય, અથવા ઘોડારૂપ ભારને વહેનાર–લઈ જનાર. ५॥छी. २॥२॥वाणु, -मनस्तु तद्भावदर्शनायासि -शकु०, आश्वमेधिक त्रि. (अश्वमेधाय हितं ठन्) २५श्वमेध प्रत्याशायुत. યજ્ઞનાં સાધન દ્રવ્ય વગેરે. आश्वास्य त्रि. (आ+श्वस्+णिच्+यत्) सांत्वन २। आश्वमेधिक न. (अश्वमेधमधिकृत्य कृतो ग्रन्थः ठण्) યોગ્ય, શાંત પાડવા યોગ્ય. યુધિષ્ઠિરના અશ્વમેધના અધિકારને લઈને વ્યાસકૃત आश्वास्य अव्य. (आ+श्वस्+ ल्यप्) iत 30न, મહાભારતાન્તર્ગત એક પર્વ, અથવા “શતપથ સાંત્વન કરીને. બ્રાહ્મણ'માં અન્તર્ગત “પંચાધ્યાયી'રૂપ એક ગ્રન્થ. आश्विक त्रि. (अश्वान् वहति आवहति हरति वा ठञ्) आश्वयुज पु. (आश्वयुजी अश्विनी नक्षत्रयुक्ता पौर्णमासी ભારરૂપ ઘોડાને લઈ જનાર, વહી જનાર, ઘોડેસવાર. यस्मिन् मासे अण्) मश्विन, भास. -त्यजेदाश्वयुजे आश्विन पु. (अश्विनी पूर्णिमा यस्मिन् मासे अण्) मासि मुन्यन्नं पूर्वसञ्चितम् । जीर्णानि चेव वासांसि આશ્વિન મહિનો, જેમાં ચંદ્રમા અશ્વિની નક્ષત્રની નજીક शाकमूलफलानि च ।। - मनु० ६।१५ डोय. छ. -सुखी वदान्यो बहुमानशाली भक्तो आश्वयुजक त्रि. (आश्वयुज्यामुप्तो माषः वुञ्) आश्विन માસની પૂનમને દિવસે વાવેલા અડદ. भवेदाश्विनमासजन्माकोष्ठीप्रदीपः, यश. संबंधी पास. आश्वयुजी स्री. (अश्वयुजा अश्विनीनक्षत्रेण युक्ता आश्विन त्रि. (अश्विनौ देवतेऽस्य अण्) अश्विनी कुमार पौर्णमासी +अण्) आश्विन भासनी पूनम.. જેના દેવતા છે એવા યજ્ઞ-અસ્ત્ર વગેરે. आश्वरथ त्रि. (अश्वयुक्तो रथः अश्वरथस्तस्येदम् आश्विनी स्त्री. (अश्विनीनक्षत्रयुक्ता पौर्णमासी) असो पत्रपूर्वकत्वाद् अन्) घो।मे. 4 40du २५. सं.iधी, માસની પૂનમ. ઘોડાના રથનું. | आश्विनेय पु. द्वि. (अश्विन्या अपत्यम् ठक्) आश्वलक्षणिक त्रि. (अश्वलक्षणं वेत्ति तज्झापक मश्विनी कुमार हैवो (हवाना वैद्य) (पु.) १. नएस, शास्त्रमधीते वा+ठक्) घोसना सक्षने. नार, २. सव, 3. घोडानी मे. हिवसनो भ[. घोडान Aक्ष संधी शस्त्रने नार. घोओनी आश्वीन पु. (अश्वस्यैकाहगमः पन्था वा खत्र) मे દેખરેખ રાખનાર. ઘોડાથી એક રોજમાં જઈ શકાય તેટલો રસ્તો. आश्वलायन पु. (अश्वल+अश्वग्राहकः मुनिभेदः, आश्वेय त्रि. (अश्वा देवता अस्य ढक्) सश्वानी तस्यापत्यम् नडा० फक्) वेर्नु, गृह्यसूत्र मानावना२ દેવતા હોય છે તે, અજામાં થનાર. તે નામના એક મુનિ. आषाढ पु. (आषाढी पूर्णिमाऽस्मिन् मासे अण्) अषाढ आश्वायन पु. स्त्री. (अश्वगोत्रे भवः अश्वा० फञ्) भास. -आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुम् - અશ્વઋષિનો વંશજ. मेघ० २, १. नहायारीमे धा२९॥ १२वा साय आश्वावतान पु. स्त्री. (अश्वावताननामर्षेरपत्यं विदा० जाजरानो १3 - अथाजिनाषाढधरः प्रगल्भवाक्अब्) अश्वावतान. नामना लिनु, संतान.. कु० ६।३०, २. मलय पर्वत. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy