SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३२० शब्दरत्नमहोदधिः। [आवापक-आवीत आवापक पु. (आ+वप्+कर्मणि घञ् संज्ञायां कन्) | आविध पु. (आ+व्यध् घअर्थ क) u dluवार्नु સોનાનું કડું વગેરે અલંકાર, કંકણ. साधन, सा२७. आवापक त्रि. (आ+वप्+कर्मणि कर्तरि ण्वुल्) वावना२. आविर्भाव पु. (आविसू+ भू+घञ्) १. ५.६.२५, आवापन न. (आ+वप्+णिच्+करणे ल्युट्) १.४वानी. २. मुस्लाम, व, 3. 4:24. ४. उत्पत्ति __ ण, २. ३२. वगेरेनु, सारी ते भूउन.. -तदा मे मनसो ध्यातो दयासिन्धुर्जनार्दनः । आवापिक न. (आवापाय साधु ठक्) unwi सा. भक्तानामनुकम्पार्थ यथाविर्भावमिच्छति ।। - आवारि न. (आमन्तात् वियते आ+वृ+इण्) हुन, जैमिनिभारतम्-आ० प० २, अ०, सस्यमतवाणी 12,4%२. અભિવ્યક્તિને આવિભવ કહે છે, आवारि त्रि. (आ-समन्ताद् वारि यत्र) सारी शत smarj. ! आविर्भूत त्रि. (आविस्-भू+कर्तरि क्त) १. 2 आवाल न. (आवाल्यते जलमनेन आ+वल-सञ्चरणे थयेस, २. शम मावेस, 3. मुत्यु, थयेट. - __ णिच् करणे अच्) १. स्यारी, २. संयार थवा.. । आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् -मेघ आवास पु. (आ+वस्+आधारे घज) २३वान घ२ | आविल त्रि. (आविलति-दृष्टि स्तृणाति आ+विल्+क) वगैरे, -आवासवृक्षोन्मुखबर्हिणानि-रघु० २।१७, सारी. भेडं, मणवाणु, मसिन, -तस्याविलाम्भःपरिशुद्धहेतोःरीत. वास. ४२वी-२४ ते -आवासो विपिनायते रघु० १३।३६. प्रियसखि ? मालाऽपि जालायते-गीतगो० ४।१०।। आविलयति (नामधातुः पर०) d.se.usj, राध आवाहन न. (आ+व+णिच्+ ल्युट) को Kouaa.. साड्वान-मोदाaj, हेवाने निमंत्र! - प्रतिमास्थाने, | आविष्करण न. (आविस्+कृ+भावे ल्युट) १. 1.52 ष्वप्स्वग्नौ नावाहन-विसर्जने । २, २. मुटु, ४२ -गुणेषु दोषाविष्करणमसूया । आवाहनी स्त्री. (आवाह्यतेऽनया करणे ल्युट ङीप्) आविष्कर्तृ त्रि. (आविस्+कृ+तृच्) १. ५.६८ ४२८२, દેવોને બોલાવવા માટેની એક જાતની મુદ્રા - २. मु, ४२८२, 3. 4.5ARL Auc.न२. हस्ताभ्यामञ्जलिं बवानामिकामूलपर्वणोः । अङ्गुष्ठौ आविष्कार पु. (आविस् कृ धम्) | निक्षिपेत् सेयं मुद्रा त्वावाहनी स्मृता ।। -तन्त्र० __-आविष्कारातिशय चामिधेयघत् स्फुर्ट प्रतीयते- सा० द० २. परि० । आविक न. (अविना-तल्लोम्ना निर्मितं अवि+ठक्) आविष्कृत त्रि. (आविस्+कृ+क्त) 1.2 १२१, मुटुं मणो, धागो, मणी -वसोरन्नानुपूयेण ४३. -आविष्कृतं कथाप्रावीण्य वत्सेन-उत्त० ६ शाणक्षौमाविकानि च-हला० २।४१ आविष्ट त्रि. (आ+विष्+क्त) १. पेसल, २. हाल आविक त्रि. (अवेरिदम्) ५४२i-घे संबंधी. थये, 3. भूत को३थी. घरायेद. -आविष्ट इव आविकसौत्रिक न. (आविकसूत्रेण निर्मितम् ठक्) धेटाना दुःखेन हृद्गतेन गरीयसा-कामन्दक, ४. मावशवाणु, વાળથી બનાવેલ. કોઈ વિચારમાં ગૂંથાયેલ, વ્યાપ્ત. आविक्य न. (आविकानां भावः यक्) घे संधी. आविग्न त्रि. (आ+विज् कर्तरी क्त) १. ॐणेस, २. आविस् अव्य. (आ+अव+इसुन्) Yes, H.5२५ 4.52५, मुल्लु, प्रत्यक्ष. - तेषामाविरभूद् उद्वेग पास, दु:10. (पु.) . तनु जाउ. ब्रह्माकुमा० २।२।। आविज्ञान्य न. (अविज्ञानमेव स्वार्थे ष्यञ्) विज्ञान, आविस्तराम् अव्य. (आविस्+तरप्+ आम) अतिशय विशानहीन. ___4A, अत्यंत ५.७१, शु. ४ ५.52. आविदूर्य न. (अविदूरस्य भावः ष्यञ्) पासे, सभी५, आवी स्त्री. (अवी+अण+ डीप) १, २०४९वा स्त्री, નજદીકપણું. २. 12514वी . स्त्री, 3. मि0, स्त्री आविद्ध त्रि. (आ+व्यध्+क्त) म॥२८, हीस, वीस, आवीत त्रि. (आ+व्ये+क्त) १. थोत२४थी. बोस, छहेस, ३४८.. ૨. પરોવેલ, ઊંચું ફેંકીને ધારણ કરેલ, ૪, ઉછાળીને आविद्धकर्णी स्त्री. (आविद्धौ को इव पत्रमस्याः પકડેલ, સારી રીતે સીવેલ, ૫. યજ્ઞોપવીત (જમણી. ङीष्) ५नामनी वनस्पति. કે ડાબી બાજુએ–ગમે તે પ્રકારે પહેરેલી હોય તે) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy