SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २९२ शब्दरत्नमहोदधिः। [आनुनाश्य-आनुसृतिनेय आनुनाश्य त्रि. (अनुनाशं भवः ण्य) विनाशन. 40७. | आनुलोमिक त्रि. (अनुलोमं वर्तते अनुलोम+ठक्) थना२. मनुष माय२९वाणु. आनुनासिक्य न. (अनुनासिकस्य भावः ष्यञ्) आनुलोम्य न. (अनुलोमस्य भावः कर्म वा अनुलोम+ અનુનાસિકનો ધર્મ, અનુનાસિકપણું. ष्यञ्) सानुलोम५j, - आनुलोम्येन संभूता जात्या आनुपथ्य त्रि. (अनुपथं भवः ष्यञ्) भागनी५७ ज्ञेतास्त एव ते -मनु० १० १५ , मनु म., मनुष५. थना२. आनुवंश्य त्रि. (अनुवंशं भवः ष्यञ्) वासन। उनी आनुपादिक त्रि. (अनुपदं धावति ठक्) १. ५८७०, પાછળ થનાર. દોડનાર, પગલાં પાછળ દોડતું, ૨. વેદના પાઠવિશેષ आनुविधित्सा स्त्री. (आनुविधातुमिच्छा-सन्+अ+टाप्) પદને જાણનાર. ઉપકારની સામે ઉપકાર નહિ કરવાની ઇચ્છા. आनुपूर्वी स्त्री. (अनुपूर्वस्य भावः अनुपूर्व+ष्यञ्+ङीप्) आनुवेश्य पु. (अनुवेशं वसति ष्यञ्) ४ ५.२०.नु, घर એક પછી બીજું-બરાબર ક્રમપૂર્વક, પરિપાટી, ક્રમ, પોતાના ઘરથી એક ઘરને મૂકીને તરત હોય તે५३५२॥ - आनुपूर्व्या स धर्मज्ञः प्रपच्छ कुशलं कुले निरन्तरगृहवासी प्रातिवेश्यः-तदनन्तरगृहवास्यानुवेश्यः रामा० - कुल्लूकः । आनुपूळ न. (अनुपूर्वस्य डीबभावः) 6५२नो अर्थ हुमो. आनुशातिक त्रि. (अनुशतिकस्येदम् अण् द्विपदवृद्धिः) आनुपूर्वीनामन् न. (अनुपूर्व्याः नाम)छैनशन प्रसिद्ध અનુશતિક સંબંધી. નામકર્મની એક પ્રકૃતિ કે જે બળદને નાથની પેઠે आनुशासनिक त्रि. (अनुशासनाय हितं ठक्) नमार्नु, જીવને જે ગતિનું આયુષ્ય ઉદયમાં આવેલું હોય તે નીતિવાક્ય વગેરે. (ન.) તે નામનું મહાભારતનું એક જ ગતિમાં લઈ જાય, બીજી ગતિમાં જવા ન પામે ५. તેવી નામકર્મની એક પ્રકૃતિ. आनुश्रविक त्रि. (अनुश्रवो वेदः तत्र विहितः ठक्) आनुपूर्वीविहारिन् त्रि. अनु. वि.२ ४२८२. સ્વગાદિકના સાધનરૂપ વેદવિહિત કર્મસમૂહ. आनुमानिक त्रि. (अनुमानादागतः ठक्) अनुमान थी. आनुषङ्गिक त्रि. (अनुषङ्गात् आगतः ठक्) प्रसं.... પ્રાપ્ત થયેલ, યુક્તિસિદ્ધ, અનુમાનથી જાણેલ, અનુમાન प्राप्त. येस, सउले भावी भणेस. -ननु लक्ष्मीः युत. - आनुमानिकमप्येकेषामिति चेन्न-ब्रह्म । फलमानुषङ्गिकम्-कि० २।१९ । आनुमाष्य त्रि. (अनुमाषं भवः व्य) स.७४न५॥७॥ आनुषज्ञ अव्य. (आ+अनु+स+क्विप्) आनुपूर्वी डोना२. आनुयव्य त्रि. (अनुयवं भवः परिमुखा० ज्य) ४4. २६ शुभो. પાછળ થનાર. आनुष्टुभ त्रि. (अनुष्टुप् यस्य छन्दो अञ्) मनुष्टुप. आनुयात्रिक पु. (अनुयात्रा ठक्)अनुयायी, सेव, मनुय.२. છંદવાળો મંત્ર વગેરે, અનુષુપ છંદ સંબંધી. आनुयूष्य त्रि. (अनुयूषं भव: ज्य) यूष-मो.सामनी . आनुष्टुभ न. (अनुष्टुप् छन्दो यस्य स्वार्थिक अञ्) પાછળ થનાર. અનુષ્ટ્રપ નામનો છંદ. आनुरक्ति स्री. (आ+अनु+र+क्तिन्) अनु.२२, आनुसाय्य त्रि. (अनुसायं भवः ज्य) सायं.मनी पछी स्नेह, मनुस२५. थना२. आनुराहति पु. स्त्री. (अनुरहतोऽपत्यम् इञ्) ते नामना आनुसीत्य त्रि. (अनुसीतं भवः ज्य) णना भ[नी. __ भुमि. પાછળ થનાર. आनुरोहतायन पु. स्त्री. (अनुरोहतोऽपत्यम् युवापत्ये आनुसीर्य्य त्रि. (अनुसीरं भवः ज्य) उनी ५७५ फक्) अनुरोउत् नमन जो भुनिनो पुत्र-अपत्य. थना२. आनुरोहति पु. स्त्री. (अनुरोहतोऽपत्यम्) 6५२नो अर्थ आनुसूय त्रि. (अनसूयया अत्रिपन्या दत्तं अण्) मात्रि ઋષિની પત્ની અનસૂયાએ આપેલ. आनुलेपिक त्रि. (अनुलेपिकायाः स्रिया धर्म्यम् अण्) आनुसृतिनेय त्रि. (अनुसृतौ भवः ढक् इनङ् च) વિલેપન કરનારી સ્ત્રીનું કર્મ. અનુસરણની પાછળ થનાર. मो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy