SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आत्मनिन्दा - आत्मम्भरि ] नैयायिकाः । ९ द्रव्यबोधस्वभावमात्मेत्याचार्याः परिचक्षते । १०. भोक्तव केवलः न कतैति सांख्या संगिरन्तें ।। ११. चिद्रूपः कर्तृत्वादिनेहितः परस्मादभिन्नः प्रत्यगात्मेति औपनिषदाः । आत्मनिन्दा स्त्री. ( आत्मनः निन्दा) पोतानी निंध आत्मनिवेदन नं. (आत्मनः निवेदनम् ) पोतानी भतने जताववी से. आत्मनिष्ठ त्रि. ( आत्मनि आत्मज्ञामें निष्ठा यस्य) ૧. આત્મામાં જ જેની નિષ્ઠા છે એવો મુમુક્ષુ, ૨. કેવળ આત્મામાં જ સ્થિતિ કરનાર, આત્મજ્ઞાનની સતત અન્વેષણા કરનાર. शब्दरत्नमहोदधिः । आत्मनीन त्रि. ( आत्मने हिंतम् ख) १. खात्माना हितनुं, २. पोताना हितनुं, उ. प्राशधार, बजवान, - आत्मनीनमुपतिष्ठते । आत्मनीन पु. ( आत्मने हितम् ख) १. पुत्र, २. साजी, 3. विदूष आत्मनेपद न. ( आत्मने आत्मफलबोधनार्थं पदम् ) व्यारशास्त्र प्रसिद्ध 'ते' खाहि प्रत्ययोनी खेड संज्ञा.. आत्मनेपदिन् पु. ( आत्मनेपदं विहितत्वेनास्त्यस्य इनि) આત્મનેપદસંશક પ્રત્યય લેનાર ધાતુ. आत्मनेभाषा स्त्री. (आत्मने तदुद्देशेन भाषा) व्या २ प्रसिद्ध आत्मनेप सं 'ते' खाहि प्रत्ययो. आत्मन्वत् त्रि. (आत्माऽस्त्यस्य मतुप् वेदे वत्वात् नलोपः) १ खात्भावानुं २ प्रयत्नवाणुं, उ उधार मननुं आत्मन्विन् त्रि. (आत्मन् अस्त्यर्थे विनि वत्वम्) मनस्वी.. आत्मपुराण न. ( आत्मनः पुराणम् अण्) शंसनंह કૃત અઢાર અધ્યાયવાળો ઉપનિષદર્થનો પ્રકાશ કરનારો નામનો એક ગ્રંથ. आत्मप्रकाश पु. ( आत्मनः प्रकाशः) खात्मानो प्रकाश, પોતાનો પ્રકાશ. आत्मप्रभ पु. ( आत्मना स्वयमितरनैरपेक्ष्येण प्रभा यस्य ) १. परमात्मा, २. स्वयं प्रकाशमान आत्मप्रभ त्रि. (आत्मना स्वयमितरनैरपेक्ष्येण प्रभा यस्य ) સ્વયં પ્રકાશમાન आत्मप्रभव पु. ( प्रभवत्यस्माद् प्र+भू+ अपादाने आत्मा- देहः मनो वा प्रभवो -यस्य) २. महेव. Jain Education International अप१. पुत्र, २८१ आत्मप्रभवा स्त्री. (प्रभवत्यस्माद् यस्याः ) १. अन्या, २. जुद्धि आत्मप्रभा स्त्री. (आत्मनः प्रभा ) स्वयंप्राश. - आत्मप्रबाद न यौह पूर्वमनुं खेड पूर्व श्रुतविशेष. आत्मबन्धु पु. ( आत्मनो बन्धुः) १. आत्मानो बंधु, २. पोतानो भित्र, उ. भासीनो पुत्र, ४. झोर्धनो पुत्र, 4. मामानो पुत्र, 5. पोतानो बन्धु वगेरे. आत्ममातुः स्वसुः पुत्राः आत्मपितुः स्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया आत्मबन्धवः ।। शब्दक० । आत्मबोध त्रि. (आत्मनः स्वस्य बोधः) आध्यात्मि ज्ञान, आत्मानुं ज्ञान. आत्मभव पु. ( आत्मनः भवः) १. पुत्र, २. अमदेव. आत्मभवा स्त्री. ( आत्मनः भवा) पुत्री, अया, बुद्धि आत्मभू पु. ( आत्मनो मनसो देहात् वा भवति भू+क्विप्) पुत्र, महेव, ईश्वर, शिव, विष्णु आदि, व हिरण्यगर्भ - वचस्यवसिते तस्मिन् ससर्ज गिरमात्मभूः - कु० २।५३ आत्मभू स्त्री. (आत्मनो मनसो देहात् वा भवति भू + क्विप्) १. पुत्री, २. बुद्धि आत्मभूत त्रि. ( आत्मनो देहात् मनसो वा भूतः) १. पुत्र, २. अमदेव, उ. पोतानो थयेल सेवड़, ४. आत्म३ये थनार हेड वगेरे. आत्मभूता स्त्री. ( आत्मन् + भू+क्त टाप्) १. पुत्री, २. बुद्धि. आत्मभूय न. ( आत्मनो भावः भू भावे क्यप् ) १. खात्म३५, २. ब्रह्म३५. आत्ममय त्रि. ( आत्मात्मकः आत्मन् + मयट् ) આત્મસ્વરૂપને પામેલ. आत्ममानिन् त्रि. ( आत्मानमुत्कर्षेण मन्यते मन् + णिनि) १. पोताने श्रेष्ठ तरी माननार, २. गर्विष्ठ, ૩. પ્રાણી માત્રમાં આત્માને જોનાર. आत्ममूर्ति पु. ( आत्मनो मूर्तिरिव मूर्तिरस्य) लाई. आत्ममूर्ति स्त्री. वेहान्तमते खात्मानुं स्व३५, न्यायमतमां કર્તૃત્વ વગેરે. आत्ममूल न. ( आत्मा मूलं यस्य) ४गत. आत्ममूली स्त्री. ( आत्मैव रक्षणे मूलमस्याः) छुरासला नाभनी लता, धमासी. आत्मम्भरि त्रि. (आत्मानं बिभर्ति भू+खि मुम् च ) માત્ર પોતાનું જ પેટ ભરનાર, એકલપેટું, પેટભરુ. आत्मम्भरिस्त्वं पिशितैर्नराणाम् भट्टि० २।३३. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy