SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २६८ शब्दरत्नमहोदधिः। [आगम-आगारावास ५. वयानी 4343, 9. समेत हस्तावे.४, | आगस् न. (इण्+असुन् आगादेशः) १. अ५२८५, ७. तत्पने ४१वनारशास्त्र, - प्रज्ञया सदृशागमः, २. ५५, 3. ६, शिक्षu. आगमसदृशारम्भः रघु० ११५, ८. वह, ८. मंत्र, आगस्ती स्री. (अगस्त्यस्येयम् अण् स्त्रियां ङीप यलोपः) ૧૦. શબ્દથી થનાર બોધનું સાધન શબ્દ પ્રમાણ, દક્ષિણ દિશા. ૧૧. વ્યાકરણશાસ્ત્ર પ્રસિદ્ધ પ્રકૃતિ-પ્રત્યયન आगस्तीय त्रि. (अगस्तये हितम् छण् यलोपः) अगस्त्यने. अनुपाती. अटू इट वगै३ सक्ष२, १२. २४न्ध, હિતકારક. अध्याय, १3. शान. -शिष्यप्रदेयागमाः -भर्तृ० २०१५ आगस्त्य त्रि. (अगस्त्यस्येदम् यञ् यलोपः) अगस्त्य, आगम पु. (आ+गम् घञ्) तंत्र॥स्त्र, 48. -आगतः સંબંધી દક્ષિણ દિશાનો ભાગ. शिववक्त्रेभ्यो गतश्च गिरिजानने । मग्नश्च हृदयाम्भोजे, आगाढ त्रि. १. ६६१, 5691, 20२, २. २00 50२५८, तस्मादागम उच्यते ।। -यामल. प्रमण ॥२९, 3. मति. सशस्त. आगमन न. (आ+गम्+भावे ल्युट) १. माव. आगाढयोग पु. (अगाढस्य योगः) गयो, २. प्राप्त थj, 3. उत्पत्ति. - रामस्त्वासन्नदेशत्वाद् આચાર્યયોગનું વહન કરવું તે. भरतागमनं पुनः-रघु० आगाध त्रि. (अगाध एव स्वार्थे अण्) १. अत्यंत आगमवत् त्रि. (आगमः अस्त्यर्थे मतुप् मस्य वः) Gडं, २. हुथी. प्राप्त थ६ ते. આગમયુક્ત, આવકવાળું. आगामिक त्रि. (आगमयति भविष्यद्वस्तु बोधयति आगमवृद्ध त्रि. (आगमेन तज्ज्ञानेन वृद्धः) शस्त्रना आ+गम्+णिच्+ण्वुल्) भविष्यवस्तु बना२. અવલોકનથી જેનું જ્ઞાન પરિપકવ થયું છે તે. -मतिरागामिका ज्ञेया बुद्धिस्तत्कालदर्शिनी ।।-हैम. आगमवेत्तृ त्रि. (आगमं वेत्ति विद् तृच्) माराम आगामिन् त्रि. (आगम्+णिनि) भावना२, भविष्यमानी एना२, २॥स्त्रो ना२. आगमवेदिन त्रि. (आगमं वेत्ति विद् णिनि) भामयस्त्र आगामुक त्रि. (आगम्+उकञ्) भाववान स्वमाanj, एन२. પહોંચનાર. आगमवेदिन् पु. (आगमं वेत्ति विद् णिनि) शं.२राया। आगार न. (अग् कुटिलायां गतौ घञ् आगच्छति પરમગુરુ ગૌડપાદાચાર્ય, શ્રુતકેવલી ભદ્રબાહુસ્વામી. ऋ+अण्) ५२, भवन. -आकीर्णं भिक्षुकैर्वान्यैरागाआगमापायिन् त्रि. (आगमापायौ विद्येतेऽस्य) उत्पत्ति रमुपसंव्रजेत् -मनु० भने विनाशवाणु - आगमापायिनोऽनित्यांस्तां आगार त्रि. (आगारमस्त्यस्य अण्) २५, स्थाश्रम.. स्तितिक्षस्व भारत-भगवद्गीता. आगारगोधिका स्त्री. गरोजी, 3.5.. आगमावर्ता स्त्री. (आगममात्रेण प्राप्तिमात्रेणावर्तते आगारचारित्रधर्म त्रि. (आगारमस्त्यस्य अण्) कण्डूयनमस्याः आवृत् अपादाने घञ्) वृश्चि.डी. સમક્તિપૂર્વક બાર વ્રત રૂપ ગૃહસ્થનો ચારિત્ર ધર્મ. વનસ્પતિ. आगारदाह पु. (आगार+दह+घञ्) घ२. पा . आगमिक त्रि. (आगमादागतः ठञ्) भागमथी. प्राप्त आगारदाहिन् त्रि. (आगार दह णिनि) धरने. वाचना२, थयेस. आगमित त्रि. (आगम् स्वार्थे णिच्+क्त) १. Hue, ___घरने. डी. हेना२. आगारधर्म पु. (आगारस्य धर्मः) गृहस्थ धर्म. २. एस., 3. अभ्यास. ४३८, ४. ५माउस.. आगमिन् त्रि. (आ+गम्+णिनि) भावन.२, ५डायना२. आगारधूम पु. (आगारं गृहं धूमयति धूमान्वितं करोति) आगम्य अव्य. (आ+गम्+ ल्यप्) भावीन.. ઘરનો ધૂમાડો | आगारवास पु. (आगारस्य वासः) गडवास, स्थाश्रम. आगर पु. (आगीर्य्यते उद्वमितुमारभ्यते चन्द्रमा अत्र) અમાસ તિથિ. आगारविनय पु. (आगारस्य विनयः) स्थानो. विनय३५ आगवीन त्रि. (गोः प्रत्यर्पणपर्यन्तं कर्म करोति आगु+ धर्म, २५ . कर्मकारकार्थे ख) १. २॥य. पी. सध्या सुधा. म. आगारावास पु. (आगारस्य आवासः) स्थाश्रममा ३२२, २. गोवाणियानो मे मेह. આવાસ, ઘર-સંસારમાં લપટાઈ રહેવું તે. वृत्ति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy