SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अस्त्रवत्-अस्वावेश शब्दरत्नमहोदधिः। २५५ अस्रवत् त्रि. (न स्रवति स्रु+शतृ) नलि अरतुं, नडि | अस्वस्थ त्रि. (न स्वस्थः) १. पोताना भूण स्वभावमi ___८५७तुं, नडि सवतुं. સ્થિતિ નહિ કરનાર, ૨. રોગ વગેરેથી ઘેરાયેલો, अस्रबिन्दुछदा स्त्री. (अस्रबिन्दुः रुधिरबिन्दुरिव च्छदो | ___ 3. दु:0, लेयेन. -बलवद् अस्वस्था-श० ३, दलं यस्याः ) मे तनु जाउ, सक्षम वृक्ष.. અતિરુણ. अस्रार्जक पु. (अस्राणामर्जकः) घोगी. तुलसी., शरीरमi-. । अस्वाच्छन्द्य न. (न स्वाच्छन्द्यम्) ५२राधीन २स. धातु. अस्वाच्छन्द्य त्रि. (न स्वाच्छन्द्यं यस्य) ५२राधीन. स्व.२७-६ अस्रार्जक त्रि. (अस्राणामर्जक:) दोडीन. त्५.न. ४२ना२ २६ ५६ार्थ. अस्वातन्त्र्य न. (न स्वातन्त्र्यम्) स्वतंत्रता नलि ते, अत्रि स्त्री. (अस्-क्रि) पू.. પરાધીનતા. अस्त्रिध त्रि. (न स्रेधते स्रिध+क्विप्) नडि झरना२, | अस्वातन्त्र्य त्रि. (न स्वातन्त्र्यं यस्य) स्वतंत्र नलि ते, નહિ સ્રવનાર, નહિ ટપકનાર. પરાધીન. अनु न. (अस्यते क्षिप्यते अस्+रु) सु. अस्वादु त्रि. (न स्वादुः) स्वाह विनानु, अस्व त्रि. (नास्ति स्वं धनमस्य) पोतानु, नथी, अस्वादुकण्टक पु. (अस्वादुरमधुरः कण्टको यस्य) निधन, माडिंयन. गोमरून उ. अस्व त्रि. (न स्वः स्वकीयः) पोतार्नु नहित, ५२६. अस्वाधीन त्रि. (न स्वाधीनः) से स्वतंत्र न. डोय. अस्वक त्रि. (न स्वकः स्वकीयः) पोतार्नु नहित. __-अस्वाधीनं नगधिपं वर्जयन्ति नरा दूरात्-रा० अस्वच्छ त्रि. (न स्वच्छ:) स्व२७ नहित. ३।३३।५. अस्वच्छन्द त्रि. (न स्वच्छन्दः) स्व.२७-६ नलि ते. अस्वाध्याय त्रि. (न स्वाध्यायो वेदाध्ययनमस्य) वहन अस्वच्छन्दता स्री. (अस्वच्छन्दस्य भावः तल्) અધ્યયન વિનાનું. પરાધીનપણું. अस्वच्छन्दत्व न. (अस्वच्छन्दस्य भावः त्व) 6५२नो. अस्वाध्याय पु. (न स्वाध्यायः यस्मिन्) ४ णे. અર્થ જુઓ. અધ્યયનની મનાઈ કરેલ છે તેવી આઠમ વગેરે તિથિ. अस्वजाति त्रि. (न स्वस्येव जातिर्यस्य) पोताना तिर्नु अस्वामिक त्रि. (न स्वामी यस्य कप्) 40. विनानु, नलिते, पा२४ तिर्नु, वितीय. સ્વામી વગરનું, જેનો કોઈ ધણી નથી તેવો ખજાનો. अस्वतन्त्र त्रि. (न स्वतन्त्रः) स्वतंत्र नलित, ५२॥धान. अस्वामिन् त्रि. (न स्वामी यस्य) . विनानु. अस्वन्त न. (असूनामन्तो यस्मात्) भ२५, भोत. अस्वामिविक्रय पु. (अस्वामिना कृतो विक्रयः) 40. 24 अस्वन्त त्रि. (सुष्ठु न अन्तो यस्य) ॥२७ परिuwaj. सिवाय ४३८. वयाए। ३. -निक्षिप्तं वा परद्रव्यं नष्टं अस्वन्त न. (असूनां अन्तो यत्र) १. यूसी, २. मठी.. लब्ध्वाऽ पहत्य वा । विक्रीयतेऽसमक्ष यत् स अस्वप्न पु. (न स्वप्नः निद्रा यस्य) हेव. त्रि. निद्रालित, ज्ञेयोऽस्वामिविक्रयः ।। ते. विषयनो व्यवहार. 10.08. अस्वामी त्रि. (न स्वामी) 8 स्वामी न होय ते. अस्वर पु. (अप्रशस्त: स्वरः) भंह स्व.२, ५२. स्व.२. -अस्वामिना तु यद् मुक्तं गृहक्षेत्रापणादिकम् । अस्वर त्रि. (न स्वरो यस्य) भन्६ स्वरवाणु, धीमा सुहबन्धु स कुल्यस्य न तद् भोगेन हीयते ।। અવાજવાળું. अस्वाम्य न. (न स्वाम्यम्) घ uनो अभाव, अस्वर पु. (न स्वरः) व्यं. ७६, ६. कोरे स्व.२ પોતાપણાનો અભાવ, સ્વામિત્વનો અભાવ. વગરનું લૌકિક ઉચ્ચારણ, સ્વરવર્ણ વગરનું. अस्वाम्य त्रि. (न स्वाम्यं यस्य) पोतानी भामिन नल अस्वरूप त्रि. (न स्वस्येव रूपमस्य) समान स्व३५. | ते. -अस्वाम्यं हि भवेदेषां निर्दोषे पितरि स्थिते । वगरन. अस्वावेश त्रि. (न स्वस्थाने आविशति आविश्+अच्) अस्व→ त्रि. (न स्वर्ग्यः) १. स्वगर्नु असाधन, પોતાના સ્થાનમાં અથવા પોતાના સ્વભાવમાં નહિ २. स्वनि माटे मारितारी. - अस्वयं लोकविद्विष्टम् | २४८.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy