SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अश्ववावरोहिन्- अष्टगुण ] अश्ववावरोहिन पु. ( अश्व + अव + रुह् + णिन् ) घोडेस्वार . अश्वारोही स्त्री. (अश्वः तन्मेढ्रमिव आरोहो मूलमस्याः) આસંધ વનસ્પતિ. अश्वावतानक पु. ( अश्वस्येवावतानोऽस्य) ते नामना खेड ऋषि अश्विक त्रि. (अश्व+ष्ठन्) घोडे बेसनार, घोडावडे વહન કરનાર. अश्विन् त्रि. (अश्व इनि) घोडाथी युक्त. अश्विन् पु.द्वि. (प्रशस्ता अश्वाः सन्ति ययोः) अश्विनीकुमार, स्वर्गना वैद्य.. अश्विनी स्त्री. (अश्वस्तदुत्तमाङ्गाकारोऽस्त्यस्य इनि ङीप् ) शब्दरत्नमहोदधिः । (૧) ૨૭ નક્ષત્રોમાંનું પહેલું અશ્વિનીનક્ષત્ર જેમાં ત્રણ तारा होय छे. (२) सूर्यनी स्त्री त्वष्टानी पुत्री. अश्विनीकुमार पु. द्वि. (अश्विन्याः कुमारौ ) जे અશ્વિનીકુમારો. अश्विनीपुत्र पु.द्वि. (अश्विन्याः पुत्रौ ) उपरनो अर्थ दुखी. अश्विनीसुत पु. द्वि. (अश्विन्याः सुतौ) उपरनो ४ अर्थ दुख.. अश्वीय न. ( अश्वानां समूहः छ) घोडानी समूह. अश्वीय त्रि. ( अश्वानां हितम् छ ) घोडाने हितार४. अश्वोरस (अश्वानां उर इव) घोडाना ठेवी पहोजी छातीवाजी. अश्वोरस न. ( अश्वानां उर इव अच्) मुख्य घोडो. arat fa. a. als 27 d. अष् (भ्वा उभ० सेट् अषति) हीप ४२. सकर्म०. अकर्म० ४, अषडक्षीण त्रि. ( न सन्ति षडक्षिणी यत्र ख) श्रीभने કાને ન પડતાં માત્ર બે માણસે જ સાંભળેલું રહસ્ય, ખાનગી મસલત વગેરે. अगाढ पु. ( आषाढ्या युक्ता पौर्णमासी, आषाढी सा अस्ति यत्र मासे अण् वा ह्रस्वश्च) अषाढभास, अषाढ पु. ( आषाढी पौर्णमासी प्रयोजनं यस्य) ब्रह्मयारी વડે ગ્રહણ કરવા યોગ્ય દંડ, अषाढक पु. ( अषाढ + कन्) अषाढ मास. अषाढा स्त्री. ( न षाढिः सहनं सह् + णिच् + क्तिन् ढत्वम् અ) પૂર્વિષાઢા અને ઉત્તરાષાઢા નામનું વીશમું અને એકવીશમું નક્ષત્ર. Jain Education International २३३ अष्टक न. (अष्टौ परिमाणमस्य अष्टन् + कन् ) ૧. આઠ અધ્યાયનું પાણિનીય અષ્ટાધ્યાયી સૂત્ર, તેનો જાણનાર, તેનું અધ્યયન કરનાર, ૨. આઠ અધ્યાયનો ઋગ્વેદનો એક ભાગ, ૩. આઠની સંખ્યા. अष्टक त्रि. (अष्टौ परिमाणमस्य अष्टन् + कन्) खानी સંખ્યાથી મપાયેલ. अष्टकर्ण पु. ( अष्टौ कर्णा यस्य) ने साठ डान छे તે બ્રહ્મા. (ચાર મુખ હોવાથી કાન આઠ હોય.) अष्टकर्मन् पु. ( अष्टौ कर्माण्यस्य) राम साह साम भेने रवानां छे खेवी राम, यथा-आदाने च विसर्गे च, तथा प्रेषनिषेधयोः । पञ्चमे चार्थवचने, व्यवहारस्य चेक्षणे ।। दण्डशुद्धयोः सदारक्तस्तेनाष्टगतिको नृपः । । अष्टका स्त्री. (अश्रन्ति पितरोऽस्यां तिथौ अश्+तकन्) પોષ, મહા અને ફાગણ વદની સાતમ, આઠમ ને નોમના ત્રણ દિવસમાં કરાતું એક કર્મ, અમુક માસની वहि खाहम, खेड श्राद्धविशेष. अष्टकाङ्ग पु. ( अष्टकमङ्गं यस्य) नयपीठ. ते खाठ अंग खा छे - श्वाम्यामात्य सुहृत्-कोष - राष्ट्र - दुर्ग-बलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च || अष्टकिक त्रि. (अष्टकाऽस्त्यस्य ठन्) अष्टाथी युक्त, અષ્ટકાવાળું. अष्टकुलाचला -२ मुख्य पर्वतो ते - नीस, निषध, भात्यवत्, भलय, विध्य, गंधमाहन, डेमङ्कट अने हिमालय. अष्टकृत्वस् अव्य. (अष्टन् + कृत्वसुच्) साहवार अष्टकोण त्रि. (अष्टौ कोणा यस्य) साठ भूगावा क्षेत्र, तंत्रशास्त्र प्रसिद्ध सेड यंत्र, खेड भतनो डुड अष्टक्य त्रि. (अष्टकेन क्रीतः) आठवडे जरीहेस. अष्टगतिक पु. ( अष्टौ गतिकर्माणि यस्य) २८४. - अष्टकर्मन् शब्द दुखी. अष्टगव न. ( अष्टानां गवां समाहारः अच्) आठ जणहनुं टोणुं, साठ गाय (त्रि.) अष्टतः कपाले हविषि गवि च युक्ते । पा० ६ | ३ | ४६ वा० । अष्टगुण त्रि. (अष्टभिर्गुण्यते अष्टन् + गुण् + क) सहजसुं, - दाप्योऽष्टगुणमत्ययम् मनु० ८ ।४०० आठ गुणो ब्राह्मशमां अवश्य होवा भेसे- दया सर्वभूतेषु क्षान्तिः, अनसूया शौचम् । अनायासो मङ्गलम्, अकार्पण्यम् अस्पृहा चेति ।। - अष्टगुणाश्रय त्रि. उपर्युक्त खा गुशोथी सहित होय ते. For Private & Personal Use Only - www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy