SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २१८ अविष्टम्भ पु. ( न विष्टम्भः) खातंजननी अभाव, આધા૨નો અભાવ. अविष्टम्भ त्रि. (न विष्टम्भो यस्य) आसंजन वगरनुं, આધાર વગરનું. अविष्ठ त्रि. ( अतिशयेन अविता अवितृ + इष्ठन् ) अतिशय शब्दरत्नमहोदधिः । રક્ષા કરનાર. अविष्या स्त्री. (अव् गतौ इसुन् अविः -गतिमिच्छति क्यच् अ) गमन उरवानी ४२छा. अविस् न. (अव् भावे इसुन्) रक्षा, गति, वुं ते. अविसन्धि पु. ( न विसन्धिः) नो सांधी विघटे नहि ते पूर्वापर विरोध न खावे तेवु. अविसंवाद पु. ( न विसंवादः) १. प्रभाशने अनुसरवु, ૨. યથાર્થ વિષય, ૩. પોતાની પ્રતિજ્ઞાનું ઉલ્લંઘન ન ४२वु. अविसंवादिन् त्रि. ( न विसंवादी) १. प्रभाशने अनुसरनार, २. यथार्थ विषयवाणुं, उ. सइज पहार्थ. अविसंवादनयोग पु. ( अविसंवादनस्य योगः) १. यथार्थ जोल, २. जोलीने इरी न भवं ते, उ. यथार्थ પ્રવૃત્તિ કરવી તે. अविसोढ न. ( अवेर्दुग्धम् अवि+सोढच् न षत्वम्) ઘેટાં—બકરાંનું દૂધ. अविसोढ त्रि. ( न विसोढः) सहन नहि उरेल. अविस्थल न. महाभारतमां उस खेडगाम घेट राजवानुं स्थण-वाडी. - अविस्थलं वृकस्थलं माकन्दी वारणावतम् - महाभा० अविस्पष्ट न. (न विस्पष्टम् ) विशेष हरीने स्पष्ट नहि ते. अविस्मरण न. ( न विस्मरणम्) लूसवुं नहि ते, स्म... अविस्मरण त्रि. ( न विस्मरणं यस्य) याह राजनार, નહિ ભૂલનાર. अविस्मृत त्रि. ( न विस्मृतः) नहि लूलायेस, स्मरामां जावेत. अविहर्य्यत त्रि. ( न विहर्य्यतिः प्रेप्साकर्मेति यास्कः वि+हर्य्+अतच्) १. नहि ईच्छेस, २. अनिष्ट. अविहस्त त्रि. ( न विहस्तः यस्य) साहसिद्ध, उद्दविग्न न होय ते. - अथ भृशमविहस्तस्तत्र कान्तारगर्भेशिव० ३६. अविहा अव्य. खरे, अहो. Jain Education International [अविष्टम्भ–अवृक अविहित त्रि. ( न शास्त्रेण विहितः ) १. शास्त्रमां निषेधेस, २. नहि उहेस, भेनुं विधान अयु न होय. अविहृत त्रि. (न विह + उतच्) अहिंस्य. अविहवल त्रि. ( न विह्वलः) १. व्याडुन नहि ते, २. स्वस्थ. अवी स्त्री. ( अवति आत्मानं लाज्जया अव्+ई) २४स्वता-खटाववाणी स्त्री. अवी स्त्री. (अव्+इन् वा ङीप् ) सभ्भ, सा४, शरभ, અટકાવવાળી સ્ત્રી. अवकाश पु. (न विकाश उपसर्गाद् दीर्घः) प्रकाशनो अलाव अवकाश त्रि. (न विकाशो यस्य) प्रकाश रहित. अवीक्षण न. (अव् + ईक्ष् + ल्युट् ) दर्शननो अभाव, न भेवु ते. अवीक्षण त्रि. ( न वीक्षणं यस्य) नहि भेनार, नहि તપાસનાર. अवीक्षित त्रि. ( न वीक्षितं यस्य) न भेयेस, नहि तपासेस. अविक्षित न. ( न वीक्षितम् ) नहि भेवु, नहि तपास . अवीचि पु. ( नास्ति वीचिः सुखं प्रकाशो वाऽत्र ) ते નામનું એક નરક. अवीचि त्रि. ( न वीचिर्यत्र) तरंग वगरनुं, भोभ वगरनुं. अवीचिमत् न. ( अवीचि + मतुप्) ते नामनुं खेड न२४. (त्रि.) तरंगशून्य साय.. अवीचिसंशोषण त्रि. (अवीचि सम् शुष् णिच् ल्युट्) એક પ્રકારની વિશિષ્ટ સમાધિ. अवीत न. ( अन्वयमुखेन प्रवर्त्तमानमनुमानमवीतम्) ન્યાયશાસ્ત્રમાં બતાવેલો એક પ્રકારનો અનુમાનનો लेह. अवीर त्रि. (न वीरः पुत्रादिर्नास्ति यस्य) पुत्राहि रहित. अवीर पु. ( न वीरः) शूर नहि ते, पराक्रमी नहि ते, अयर, भेने डोई पुत्र नथी. अवीरा स्त्री. ( न वीरः पुत्रादिर्यस्याः) पति-पुत्र वगरनी स्त्री. - अनर्चितं मासमवीरायाश्च योषितः - मनु० ४ । २१३, व पति - पुत्रवती नारी वीरा प्रोक्ता मनीषिभिः । अवृक त्रि. ( न + वृ+कक् वृकः - आवरकः न. ब.) આવરણ કરનારથી રહિત, આવારકથી રહિત. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy