________________
अविच्छेद - अविद्य]
अविच्छेद पु. ( न विच्छेदः यस्य) विच्छेदनो अभाव, ત્રુટકપણાનો અભાવ, એકધારું. अविच्छेद त्रि. ( न विच्छेदः यस्य) त्रुट नहि ते, सतत खेडधारावा, अविरत. अविजातीय त्रि. ( न विजातीयः) भे ४ भतनुं अविज्ञ त्रि. (न विज्ञः) आधुं नहि ते, गांडु, जेवडूई, भूर्ख
अविज्ञात त्रि. ( न विज्ञातम् ) न भएरोल, विशेष रीने
शब्दरत्नमहोदधिः ।
નહિ જાણેલું, અર્થના નિર્ણય વગરનું. अविज्ञातार्थ न तेनामनुं खेड निग्रहस्थान छे. (यथा परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् गौ. सू. ५९) वाय वाहीसे त्रावार अह्युं डोय છતાં પણ તે પરિષદ વડે અને પ્રતિવાદી વડે ન સમજાય તેવું હોય, શ્લિષ્ટ પ્રયોગવાળું હોય, અથવા અપ્રતીત પ્રયોગવાળું હોય, અથવા તો અતિદ્રુોચ્ચારિત થયું હોય તો તે નામના નિગ્રહસ્થાનથી નિગ્રહિત થાય છે. अविज्ञातृ पु. (विज्ञाता जीवः तद्विलक्षणः) ५२भेश्वर. अविज्ञातृ त्रि. (न विज्ञाता) नहि भएनार, विशेष નહિ જાણનાર.
अविज्ञेय त्रि. (न विज्ञेयः) नहि भरावासाय न भएगी
शाय तेवुं यथा - अतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः । अविज्ञेय पु. ( न विज्ञेयः) परमेश्वर, परमात्मा. अविडीन न. (न विडीनम् ) पक्षीखोनी सीधी गति. अवित त्रि. (अव्+क्त) रक्षित, पालित, रक्षारा सुरेल, पाणेस.
अवितत्करण न. (अव्+क्त) डायार्थना विवेऽशून्यनी પેઠે લોક નિન્દ્રિત કર્મ કરવું તે. अवितथ न ( न वितथम् ) सायापशु.
अवितथ त्रि. ( न वितथम्) साया वयनवाणुं, सत्यतावार्जु પૂરું કરેલું.
अवितथम् अव्य. (न वितथम्) सत्यतापूर्व ४ मिथ्या न होय.
अवितर्कित त्रि. ( न तर्कितम्) भेने माटे पडेला उही तई विचार थयो न होय, आशातीत अवितथमाह प्रियंवदा - श० ३- प्रियंवा सायुं हे छे. अवितर्क्स त्रि. (न वितर्क्सः) तईथी न भी शाय तेवु, तई हरखाने खशय
Jain Education International
-
२१३
अवितारिणी स्त्री. ( न वितारो विगमोऽस्त्यस्या ङीप् ) જેનો વિનાશ નથી તેવી.
अवितारिन् त्रि. (न वितारो विगमोऽस्त्यस्य) अविनाशी. अवितृ त्रि. (अव् + तृच् ) २क्षा ४२नार. त्रातारमिन्द्र
यवितारमिन्द्रम्- महानारायण उपनि. २०१३. अवित्त त्रि. ( न वित्तम्) न भरोल, अविष्यात, अप्रसिद्ध. अवित्त त्रि. ( न वित्तं यस्य) गरीज, धन वगरनुं. अवित्ति स्त्री. ( न विद् + क्तिन्) १. सानो अभाव,
२. ज्ञाननो भाव..
अवित्ति त्रि. (न वित्तिर्यस्य) १. ज्ञानशून्य, २. सालशून्य. अवित्ति अव्य. ( न वित्तिर्यस्य) १. ज्ञाननो अभाव, २. सानो भाव..
अवित्यज पु. ( न विशेषेण त्यज्यते रसायनादिषु) पारी,
पार.
अविथुर त्रि. (व्यथ् + उरच् कित् तेन संप्रसारणम् न.
त. वेदे ) अवियुक्त, वियुक्त नहि ते, खेत्र थयेल. arfarea. (31 fear fa+2017) gs, last. अविद् त्रि. (नविद् क्विप्) सभा, अज्ञानी - अविदो
भूरितमसः - भाग० ३ | १० |२०
अविद अव्य. (विस्मयद्योतक अव्यय) खरे ! जरजर ! अविदग्ध त्रि. ( न विदग्धः) ह्युं नहि ते, गांडु. अविदित त्रि. ( न विदितम्) न भएरोस, पु. परमेश्वर. अविदुग्ध न. ( अवेर्दुग्धम् ) गाउरनुं घेानुं दूध. अविदाहिन् त्रि. (न विदाही) छाड्छु नहि ते संताप નહિ ઉપજાવનાર.
अविदूर त्रि. ( न विदूरम्) पासेनुं, नहुनु. अविदूर न.. ( न विदूरम् ) पासे, न. अविदूषक त्रि. (न विदूषकः) लोणी, ईच्छा विनानो, निरीह - अहितं चापि पुरुषं न हिंस्युरविदूषकम् - रामा०
१।७।११.
अविदूस न. ( अवेर्दुग्धम् अवि + दुग्धे दूसच् न षत्वम्) ઘેટાનું દૂધ.
अविद्धकर्णा स्त्री. (न विद्धः पर्णरूपः कर्णोऽस्याः) ભાંગરો વનસ્પતિ.
अविद्धकर्णी स्त्री. ( न विद्धः पर्णरूपः कर्णोऽस्याः) પાઠા નામની એક લતા.
अविद्धनस् - नास् त्रि. ( न विद्धं नसं यस्य) ने (जज) ना નાકમાં નાથ ન ઘાલી હોય.
विद्य. ( न विद्या यस्य) विद्या वगरनुं, विद्याहीन. - अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः ।
For Private & Personal Use Only
www.jainelibrary.org