SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २१० शब्दरत्नमहोदधिः। [अवहत-अवाप्त ८८. अवहत त्रि. (अव+ह+क्त) सीधेल, रेस, १3८.. | अवाञ्च् न. (वागिन्द्रियशून्यः) बी, ५२मात्मा. अवहेल न. (अव+हेड्+क डस्य लः) सन२, | अवाञ्च् अव्य. (वागिन्द्रियशून्यः) नीथे, 8601. તિરસ્કાર. अवाची स्त्री. (अव+अञ्च्+क्विप्+ङीप्) क्षिu. अवहेलन न. (अव+हेड्+ल्युट) 6५दो श६ मी.. | अवाचीन त्रि. (अवाच् ख) नीयन. पा. मस्त अवहेला स्त्री. (अव+हेड्+अङ्) मना६२, ति२२७८२. लणे, क्षिा, नीये. तरेतो. अवहेलित त्रि. (अव+हे+ल इतच्) सना६२ ७३८, अवाच्य त्रि. (अवाच्यां भव: ख) क्षिा Euwi અવજ્ઞા કરેલ. થનાર, જેને સંબોધન કરવુંયે ઉચિત નથી, બોલાવવાને अवह्वर त्रि. (अव++अच्) iई, दुटिद. અયોગ્ય, શબ્દો દ્વારા ન કહી શકાય. अवाक अव्य. (अव अञ्च् क्विन्) नीयन.माझे, अवाच्य न. (न वच् ण्यत्) ५२८. वयन.क्षिा १२६. ___ अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः । अवाकिन् त्रि. (वागिन्द्रियं नास्ति यस्य इनि) भूगो, | अवाच्य त्रि. (न वच् ण्यत्) न. पोरवा 45, नलि बोलो.. કહેવા યોગ્ય, નિંદવા યોગ્ય. अवाकिन् पु. (वागिन्द्रियं नास्ति यस्य इनि) ५२मात्मा. अवाच्य त्रि. (अवाच् भवार्थे यत्) १. नीये, अवाक्पुष्पी स्त्री. (अवाक् अधोमुखं पुष्पमस्याः) ૨. પછીના દેશકાળ વગેરેમાં થનાર, છેવટે થનાર, १. शतपुष्पी, २. सुवा. ૩. દક્ષિણ દિશામાં થનાર ૪. હેઠળ થનાર. अवाक्शाख पु. (अवाची शाखाऽस्य) संस॥२.३५. वृक्ष. अवाच्यदेश पु. (अवाच्यो देशः) पोरवा माटे अयोग्य -ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः-इत्याद्याः स्थान, स्त्रीन गुहा स्थान, योनि. श्रुतयोऽत्र प्रमाणम्. अवात त्रि. (नास्ति वातो यत्र) १. वायुवगरनो देश, अवाक्शिरस् त्रि. (अवाक् शिरो अस्य) नीये. 423 ૨. બીજાઓથી નહિ જવાયેલ દેશ વગેરે. भस्त uj. -स मूढो नरकं याति कालसूत्रमवाक्शिराः अवाञ्चित त्रि. (अव अञ्च्+णिच्+क्त) नीथे नभेद.. -मनु० ३।२४९. अवादिन् त्रि. (वद्+णिनि न. त. अवादिनी स्त्रियां अवाक्श्रुति पु. (नास्ति वाक्च श्रुतिश्च यस्य) १. all तथा नथी. २लित, २. ५.30-you.. डीप) मविरोधी, नाठि बोलवान स्वभाववाj. अवाक्ष त्रि. (अवनतान्यक्षाणि इन्द्रियाणि यस्य) सं२६, अवान त्रि. (अव+अन्+अच्) सू.आय., वगेरे, ભાવનાવાદી. श्वास देवो, श्वास. २६२ १४वो.. अवागज्ञान न. (अवाग ज्ञानम) सना२. ति२२४१२. अवान्तर त्रि. (अवगतमन्तरं मध्यम्) ६२र्नु, पेटार्नु, अवाग्भव त्रि. (अवाग् भवो यस्य) क्षEिPunj. મુખ્યના પેટામાં આવી જતાં અંગ વગેરે, પ્રસંગે अवाग्र त्रि. (अवनतमग्रमस्य) नम भुमवाणु, नभ, सावेत. નમેલા મુખવાળું, નીચે મસ્તક નમાવેલું, નીચે નમેલા. अवान्तरदिश् स्त्री. (अवान्तरा द्वयोर्दिशोर्मध्ये दिक्) ने अवाङ्मुख त्रि. (अवाङ् मुखमस्य) नीया भुजवाणु. દિશાની વચ્ચેની દિશા-ખૂણો, મધ્યવર્તી દિશા જેમ -अवाङ्मुखस्योपरि पुष्पवृष्टिः-रघु० २।६० - माग्नेयी, भैनी, नैती. अने. वायवी.. अवाङ्मनसगोचर पु. (वाक् च मनश्च वाङ्मनसौ अवान्तराम् अव्य, (अवान्तर वा आमु) सवनी. वय्ये, तयोर्गोचरो न भवति) नि.(९ही, ५२मात्मा, ठे उतुं, मध्यनु. વાણી અને મનનો વિષય હોતો નથી તે સરખાવો– अवापित त्रि. (वप्+णिच्+क्त न. त.) १. नलि यतो. वाचो निवर्तन्ते न यत्र मनसो गतिः । _____, २. नुं मुंडन न. यु डोय ते. शुद्धानुभवसंवेद्यं तद्रूपं परमात्मनः - परमात्म- अवापित त्रि. (अव+आप+णिच्+क्त) प्राप्त रावेद.. पञ्चविंशतिः-यशोविजयः । अवापितधान्य त्रि. (अवापितं धान्यम्) नउ रोपेतुं अवाच् त्रि. (अव+अञ्च्+क्विप्) नये. भोमे गये.स., धान्य. ५छीन. हेश, वाय. २डित, भू, स्तुति. ति. अवाप्त त्रि. (अव+आप+क्त) प्राप्त ४३८., भेगवेस.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy