SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १७८ शब्दरत्नमहोदधिः। [अर्कसोदर-अच अर्कसोदर पु. (अर्कस्य इन्द्रस्य सोदर इव हितकारी) | अर्थीश पु. (अर्घोऽस्त्यस्य इनि देयत्वेन तेषु ईशः भैरावत. हाथी. माहेव.. अर्कसोदर त्रि. (अर्क इव सोदरः) सूर्यन , सूर्यन | अर्घ्य त्रि. न. (अहूर्यते पूज्यते अर्ह ण्यत् कुत्वम्, ભાઈ કમળ. अर्घमर्हति अध् यत् वा) १. मूल्यवान, २. पूठय, अर्कहित त्रि. (अर्कस्य हितम्) सूर्यन लितर्नु, सूर्यनु 3. ५% नी सामग्री, ४. ४२२ मुनिना वनमा हित२. थना२ मध, आ६२९॥य. -अर्घ्यमय॑मिति वादिनं अर्कहिता स्त्री. (अर्काय हिता) में तनो. . नृपम्- रघु. ११।६९ अर्काश्मन् पु. (अर्कस्यानुगतः अश्मा) सूर्यान्तमा, | अर्च् (भ्वा. उभ. सक. सेट् अर्चति-ते) पूल ४२वी, લાલમણિ માણેક. पू . अर्काब पु. (अर्केण आहूयते यः अर्क+आ+हवे+अप्) अर्च् (चुरा. उभ. अर्चयति- ते) पू४, पून. ४२वी. આકડાનું ઝાડ, મદાર વૃક્ષ. ___ -आर्चीद् द्विजातीन् परमार्थविन्दान्-भट्टि. ११५ अर्किन् त्रि. (अर्च्यतेऽनेन मन्त्रेण अर्कोऽर्चनहेतुमन्त्रः अर्चक त्रि. (अर्चति अर्च् ण्वुल) ५% ४२॥२, माराधन सोऽस्यास्ति इनि) १. पूनम साधन.३५. मंत्रवाणु, २॥२. २. पूनवाj. अर्चत्रि त्रि. (अर्च् वेदे अत्रि) पू४ा योग्य. अर्केन्दुसंगम पु. (अन्दू सङ्गच्छेते यत्र) सूर्य भने । अर्चव्य त्रि. (अर्च् भावे अत्रि अर्चत्रिमर्चनमर्हति यत्) ચંદ્રનો સંયોગ, અમાવાસ્યા. પૂજવા યોગ્ય. अर्कोपल पु. (अर्कस्यानुगतः उपल:) १. सूर्यन्त अर्चन न. (अर्चति अर्च् ल्युट) पू४, पू%. ___ मलिश. २. युनी, सभL, भा. अर्चना स्त्री. (अर्च-युच्) पू. अयं त्रि. (अर्च् कर्मणि ण्यत् कुत्वम्) ५४॥ योग्य. अर्चनीय त्रि. (अय्-अनीयर) पू४ा योग्य, ६२७॥य. अर्गल न. (अर्ज कलच् कुत्वम्) १. गियो, अर्चा स्त्री. (अर्च् आधारे अङ्) प्रतिमा, पू. २. त, 3. भोगण, ४. बा. अर्चि स्त्री. (अर्च् इन्) 3२५, मान वगैरे. शि.. अर्गल त्रि. (अर्ज़ कलच् कुत्वम्) 125140२, रोना२. ___ - आसीदासननिर्वाणप्रदीपार्चिरिवोषसि-रघु० १२१ अर्गला स्त्री. १. माणियो, २. यं04180 मम | अर्चित त्रि. (अर्च् क्त) पूठेस. ભણાતું બીજું સ્તોત્ર, ૩. નાનો આગળિયો. अर्चित पु. (अर्च् क्त) विशु. -पुरार्गलादीर्घभुजो बुभोज-रघु० १८।४ अचिरादिमार्ग पु. (अचिरादिभिस्तदभिमानिदेवैः उपलक्षितो अर्गलिका स्त्री. नानी सागणियो. ___ मार्गः) क्यान. भा०, १२ भा. अर्वध पु. (आरग्वधः) १२मा.. अर्चिष्मत् त्रि. (अर्चिविद्यते यस्य मतुप्) तस्वी , अर्ध (भ्वा० पर० सेट् अर्घति) मत ४२वी. -परीक्षका | ilaaj, 6°°84.. __ यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि. । अर्चिष्मत् पु. (अर्चिविद्यते यस्य मतुप्) १. सूर्य अर्घ पु. (अर्घ घञ्) भित, मूल्य, पूनो सामान. २. मग्नि, 3. ते. नामनो में. , ४. 4053k -कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः- ___जार, ५. यिवान 3. भर्तृ० २।१५ अचिष्मती स्त्री. (अर्चिविद्यते यस्य स्त्रियां डीप) भनिनी अर्घ पु. (अर्ह घञ्) पूठो५यार, पूनी. समी , वो नगरी. અને પૂજ્ય પુરુષોને દેવાતી આહુતિ, તેની સામગ્રી. अर्चिस् न. (अर्च-इसि) Hशमय 3२५५, अनि वगैरेनी -आपः क्षीरं कुशाग्रं च दधि सर्पिः सतण्डुलम् । शिvl, sin, d°४. -प्रदक्षिणाचिर्हविराददे-रधु० ३।१४ यवः सिद्धार्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्तितः ।। | अर्चिस् पु. (अर्च-इसि) मयूम, 3२५, मानि.. -कुजकुसुमैः कल्पितार्घाय तस्मै-मेघ.-४ अर्च्य त्रि. (ऋच् स्तुतौ ण्यत् न कुत्वम् चु. अर्च्+ण्यत् अर्घदान न. (अर्घस्य दानम्) मध महान. वा) ५४वा योग्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy