SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अमृतत्व-अमृताफल शब्दरत्नमहोदधिः। १५९ अमृतत्व स्त्री. (अमृतस्य भावः तल्) 6५२नो अर्थ | अमृतरस पु. (अमृतं रस इव आस्वाद्यम्) अमृत३५ शुभी. २स., अमृतनी २स., ५२मात्मा. -विविधकाव्यामृतरसान् अमृततिलका स्त्री. ते नामनी में छह पिबामः-भर्तृ. ३१४० अमृतदीधिति स्री. पु. (अमृतमिव आप्यायिका अमृतरसा स्त्री. (अमृतमिव रसो आस्वादो यस्याः) दीधितिरस्य) १. यंद्र, २. ४५२. એક જાતની દ્રાક્ષ, એક જાતનું પકવાન્ન. अमृतद्युति पु. (अमृतमिव आप्यायिका द्युतिरस्य) 6५२न. अमृतर्भु पु. (अमृतमिव ऋभुः यस्य) ५२मात्मा, मात्मा. अथ मो. अमृतलता स्त्री. (अमृता लता) गणा, अमृत नारी अमृतद्रवः त्रि. (अमृतस्य द्रवः) अमृतनी. २, अमृतनो dus, यंद्रन (B२९. हे समतनी छ214. ७३ छ. | अमृतवपुस् पु. (अमृतेनाप्यायितं वपुरस्य) यंद्र, विrl. अमृतधारा स्री. (अमृतस्य धारा) अमृतधार, ते. नामनी । अमृतवल्ला स्रा. (अमृतवत् वल्ला) . में छह, अमृतनो में प्रवाह. अमृतवाक त्रि. (अमृतमिव वाको वचनं यस्य) अमृत अमृतनाद पु. तनामनो से 64निषद अन्य तुल्य क्यनवाणु, भीमो अमृतनालिका स्त्री. (अमृतस्य स्वादुरसस्य नालीव) अमृतसंभवा स्त्री. (अमृत सम् भू+अच्) गो. એક જાતનો પાક, એક જાતનું પકવા. अमृतसंयाव न. (अमृतमिव स्वादु संयावम्) मेड अमृतप पु. (अमृतं पाति रक्षति असुरेभ्यः पा रक्षणे ____ तनु ५.७वान.. क) १. विष्ण, २. हेव. अमृतसार पु. (अमृतस्य दुग्धस्य सारः) घी. अमृतप त्रि. (अमृतं पिबति पा-पाने क) अमृत वो अमृतसारज पु. (अमृतादिव स्वादोः साराज्जायते जन् ड) પદાર્થ પીનાર, અમૃત પીનાર, અમૃતપાયી, મદ્યપ, गोप. દારૂડિયો. अमृतसू पु. (अमृतं सूते सू क्विप्) यन्द्र. अमृतसू स्त्री. (अमृतं सूते सू क्विप्) हैवानी. भाता. अमृतपक्ष पु. (अमृतस्य हिरण्यस्य पक्षः क्षयाकारित्वात्) अमृतसोदर पु. (अमृतस्य सोदरः) थ्यैःश्रवा घोरी, १. मान, २. मे तनुं मायक्ष... 305 घो.. अमृतफल न. (अमृतमिव स्वादुफलम्) . तर्नु अमृतसवा पु. (अमृत++भावे अप्) अमृतन झ२५. ३. (नासपाती.) Alni, द्राक्ष-५२५, ५ो. अमृतस्रवा स्त्री. (अमृतमिव स्रवति पचाद्यच्) २६न्ती. अमृतफल पु. (अमृतमिव स्वादुफलं यस्य) मे. तर्नु नामनी सता, तविशेष. પારાવત વૃક્ષ, પટોલ વૃક્ષ. अमृतस्रुत् त्रि. (अमृतं सवते) अमृत. अराव ना२. अमृतफला स्त्री. (अमृतमिव स्वादुफलमस्याः) १. द्राक्षानो. | अमृतांशु पु. (अमृतमिवाप्यायकः अंशुः यस्य) यंद्र. सो, द्राक्ष, २. माम.डी. (Huk, .) अमृतांशूद्भव पु. (अमृतांशोश्चन्द्रस्योद्भवो यस्मात्) अमृतबन्धु पु. (अमृतस्य बन्धुः) यन्द्र, हेवमात्र, घो.. वि. अमृतभल्लातकी स्त्री. ते. नामनी भीमनी मे.5 45. अमृतांशूद्भव त्रि. (अमृतांशोरुद्भवः यस्य) यंद्रथा. अमृतभुज त्रि. (अमृतं भुङ्क्ते भुज् क्विप्) १. यश. ____उत्पन थनार. કર્યા પછી બાકી રહેલા અન્નનું ભોજન કરનાર, નહિ अमृता स्त्री. (न मृता) १. गणो, २.६२३२९०, માગેલા અત્રનું ભોજન કરનાર દેવ. 3. भunize0नो वेदो, ४. विविधनी ४जी, ५. अमृतभू त्रि. (अमृतं भूयते) मम२५॥थी. रहित, सतं नसोत२, 5. घोप, ७. भोयमलसी, આવાગમનથી મુક્ત. ८. ४२3, ८. तुलसी, १०. पी५२, ११. मोटी ४२, अमृतमन्थन न. (अमृतार्थं समुद्रस्य मन्थनम्) अमृत १२. ६८३, १3. सूर्यन, आई. 53२५, सामi. મેળવવા સમુદ્રનું થતું મંથન. अमृतान्धस् पु. (अमृतमन्धोऽन्नमिव दर्शनार्तृप्तिकरमस्य) अमृतयोग पु. (अमृताख्यो योगः) योतिषशास्त्र प्रसिद्ध અમૃતનું ભોજન કરનારે–દેવ. તિથિ-વારાદિ યોગનો એક ભેદ. अमृताफल न. (अमृतायाः फलम्) ५zle. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy