SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १४८ . शब्दरत्नमहोदधिः। [अभ्यक्ष्ण-अभ्यर्पक अभ्यक्ष्ण पु. (अभि अक्ष् अच्) भोग. । अभ्यमित त्रि. (अभि अम् क्त) 400२. २२0, पी.312.स., अभ्यग्र त्रि. (अभिमुखमग्रमस्य) पासे, न, न. शिवाणु, घायल. अभ्यङ्क त्रि. (अङ्कमभि) Sii. ४ वि.स. ४२॥येj.. | अभ्यमित्र अव्य. (अमित्रस्य आभिमुख्यम्) शत्रु सामे. अभ्यङ्ग पु. (अभि अङ्ग् घञ् कुत्वम्) तर कोर्नु हुमतो. ४२वी. महन. अभ्यमित्रीण पु. (अमित्रस्य अभ्यमित्र+छ तस्य ईनः) अभ्यञ्जन न. (अभि अञ् भावे ल्युट) १. तर सामथ्थी . शत्रुनी. सा. ४२ वी२- उद्योगવગેરેનું મર્દન, ૨. આંખમાં કાજળ વગેરે આંજવું તે, मभ्यमित्रीणो यथेष्टं त्वं च संतनु-भट्टि० ५।४७ 50%ण, सुरभो, मन करे ७२ त. अभ्यमित्रीय पु. (अमित्रस्य अभ्यमित्र+छ तस्य ईयः) अभ्यञ्जनीय त्रि. (अभि अङ्ग् कर्मणि अनीयर्) १. 6५२नो अर्थ हुमो. લેપન કરવા યોગ્ય ચંદન વગેરે, ૨. મર્દન કરવા अभ्यमित्र्य पु. (अभ्यमित्र+यत्) अभ्यमित्रीण श०६ યોગ્ય તેલ. अभ्यधिक त्रि. (भृशमधिकः) 4घारे, उत्कृष्ट, अत्यंत. अभ्यमिन् त्रि. (अभि अम्+णिनि) रोगवाणु, सu. श्रेष्ठ- न त्वत्समोऽस्त्यधिकः कुतोऽन्यः-भग० २७पी३८ ४२॥२. ११।४३ अभ्यय पु. (अभितः सर्वतः अयः) अस्त. पाम, दूर अभ्यध्व अव्य. (अध्वनोऽभिमुखम्) भाना सामे... थ, भाव, पडोय. अभ्यनुज्ञा स्त्री. (अभि अनु ज्ञा अङ्) १. अनुशा, अभ्यर्चन न. (अभि अर्च+ ल्युट्) योत२६ पून, सामे पूलन, आ६२, शरा॥२, ते.- अभ्यर्चा | २. 'माम 3' मेवी प्रे२९u. अभ्यर्च्य त्रि. (अभि अर्च् कर्मणि+ण्यत्) ५४4 4143, अभ्यनुज्ञात त्रि. (अभि+अनु+ज्ञा+क्त) अनु। | સર્વ પ્રકારે પૂજવા યોગ્ય. अपायेद, माम. ७२' सेवा प्रे२५॥ ४३८.. अभ्यर्च्य(अभि अर्च् + ल्यप्)सामे पूछने, सभा६२ ४शन. अभ्यनुज्ञान न. (अभि अनु ज्ञा ल्युट) अभ्यनुज्ञा १०६ अभ्यर्ण त्रि. (अभि अश्+कर्मणि क्त) समापन, पासेन, शुओ. न४ीनु, - अभ्यर्णमागस्कृतमस्पृशद्भिः -रघु. २।३२ अभ्यनूक्त त्रि. (अभि+अनु+वच्+क्त) न. ४८, सभाध्य, सानिध्य, -अभ्यर्णे परिरभ्य निर्भरभरः અપ્રકાશિત, સામે ન કહેલ, ન પ્રકાશે. प्रेमान्धया राधया-गीत. १. । अभ्यन्तर न. (अभिगतमन्तरम) १. भान. २. हरन. अभ्यर्थन न. (अभि अर्थ+ ल्युट) प्रार्थना, २४, वय्ये, मध्ये, 3. नी. वय्ये, ४. हरनु, स्थ५. साभे भगए.. -शमीमिवाभ्यन्तरलीनपावकाम्-रघु. ३।९ । अभ्यर्थना स्त्री. (अभि अर्थ भावे युच्) 6५८. ५०६ अभ्यन्तरक पु. (अभ्यन्तर कण्) Qua मित्र.. सी. -अभ्यर्थनाभङ्गभयेन -कुमा० ११५२।। अभ्यन्तरकरण त्रि. (अभिगतमन्तरे करणं यस्य) नी. अभ्यर्थनीय त्रि. (अभि+अर्थ+अनीयर्) सामे प्रार्थन। અંતરની અંદરના ગુપ્ત અંગવાળો, પ્રત્યક્ષ જ્ઞાનને કરવા યોગ્ય, સન્મુખ, યાચના કરવા યોગ્ય. અંદર રાખનારો. अभ्यर्थित त्रि. (अभि+अर्थ+कर्मणि+क्त) सामे प्रार्थना अभ्यन्तरीकृत (अभ्यन्तर च्वि कृ क्त) ५२यित. ४२j, ४३८, भागेल. हक्षा हेवी ते- प्रागल्भ्याद् वक्तुमिच्छन्ति अभ्यर्थ्य त्रि. (अभि अर्थ+ ण्यत्) प्रार्थना ४२वा योग्य, मन्त्रेष्वभ्यन्तरीकृताः-रामा. માગવા યોગ્ય. अभ्यन्तराराम त्रि. (अभ्यन्तरे-सर्वाभ्यन्तरे परमात्मनि अभ्यर्दित त्रि. (अभि अर्दु क्त) अत्यंत पीये.द, पशु आरमति कर्तरि घञ्) १. आत्माराम, १. सामवेत्ता पी3८, अतिशय दुमी. थये. यो... अभ्यर्धस् अव्य. ससस३. अभ्यमन न. (अभितः अमनम् अम् गत्यादौ भावे ल्युट) अभ्यर्पक त्रि. (अर्पकमभि) संपत्ति स्तit२ ४२ना२, १. यो.त२३ ४, २. सामे ४, 3. रोगा, ४. कुपथ्य. वितl. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy