________________
..
थयेस..
अप्रिया-अफलित] शब्दरत्नमहोदधिः।
१२७ अप्रिया स्री. (न प्रिया) में तनु भा७j, aslel | अप्सु त्रि. (नास्ति अप्सु रूपं यस्य) ३५ २हितरा. नते.
રૂપવાળા અસુર વગેરે, ભોજન રહિત, પાણીમાં. अप्रीत त्रि. (न प्रीत) असन्तुष्ट, प्रसन्न. अप्सुक्षित् त्रि. (अप्सु जलाधारे अन्तरिक्षे क्षियति निवसति अप्रीति स्त्री. (न प्रीतिः) प्रतिनी अमाव, संतोषना क्षि क्विप्) अन्तरीक्षम वसना२. विव०. समाद, दुः५, saml, अरथि, ..
अप्सुचर त्रि. (अप्सु चरतीति चर्-ट) ४३५२, ४५.तु. अप्रीतिकर त्रि. (न प्रीतिं करोति) प्रीति नलि २२, अप्सुज त्रि. (अप्सु जले तद्धेनौ अन्तरिक्षे वा जायते અસંતોષ ઉપજાવનાર, કંટાળો ઉપજાવનાર.
जन्+ड) मा उत्पन्न. थयेस, अंतरीक्षम उत्पन्न अप्रेतराक्षसी स्त्री. (न प्रेता प्राप्ता राक्षसीम्) तुलसी.. थयेस. अप्रेमन् पु. (न प्रेम) प्रेम नलि ते, द्वेष.
अप्सुजा पु. (अप्सु जायते जन् विट) घोडौ, नेतर, अप्रोक्षित त्रि. (न प्रोक्षितं यत्र) असिंथित, ४ छायु | अप्सुजा त्रि. (अप्सु जायते जन् विट्) म उत्पन्न
नथी, पवित्र रायुं नथी. अप्रोट पु. में 4.51२र्नु पक्षी
अप्सुजित् त्रि. (अप्सून् असुरान् जयति जि+क्विप्) अप्रोदित त्रि. (न प्रोदितम्) अनुय्यरित, हैन थ्य।२।। અંતરીક્ષમાં રહેલા અસુરોને જીતનાર. અસંસ્કૃત કરાયું ન હોય.
अप्सुमत् त्रि. (अप्सु+मतुप्) न संcipanj, यथेष्ट अप्रोषित त्रि. (न प्रेषितम्) गयो. नथी.
જળ મેળવનાર પાણીવાળું. अप्रौढ त्रि. (न प्रौढः) प्रौढ मलि ते, वृद्ध नलित, आडं अप्सुयोग पु. (अप्सु योगः) ४म योग, नो नहित, धृष्ट नथी, असाडसी, भी.
संघ अप्य त्रि. (आप य ह्स्वः) प्राप्त. २वा योग्य. अप्सुयोनि त्रि. (अप्सु योनिरुत्पत्तिरस्य) ४ थनार. अप्लव त्रि. (नास्ति प्लवः यत्र) न त२॥२, ४९८४ | अप्सुयोनि पु. (अप्सु योनिरुत्पत्तिरस्य) घो.. विनाना.
अप्सुषद् (अप्सु जले कारणत्वेन सोदति सद् क्विप्) अप्स त्रि. (अपः सनोति सन्-ड) नो. विशेष गुए म २३८. मानि. २स, सुं६२ ३५.
अप्सुषोभ पु. (अप्सु अद्भिः सोम इव) ४थी. म३८. अप्सरःपति पु. (अप्सरसां पतिः) द्र.
એક યજ્ઞપાત્ર. अप्सरस् त्री. (अद्भ्यः सरन्ति उद्गच्छन्ति सृ असुन्) | अप्सुसंशित पु. (अद्भ्यः संशितः) संतरीक्ष.
અપ્સરાઓ, સમુદ્રમાંથી નીકળેલી સ્વર્ગની વેશ્યાઓ. | अफल त्रि. (नास्ति फलं यस्य) iझियु, ३८. विनान अप्सरस्तीर्थ त्रि. (अप्सरसां तीर्थम्) मे ५२ना । વૃક્ષ વગેરે, ધર્મના ફળ રૂપ સુખ વગેરેથી રહિત, તીર્થનો ભેદ, તીર્થવિશેષ.
निण, प्रयो४ २रित, अनुत्पा. अप्सरा स्त्री. (अप्सं रूपमस्त्यस्याः प्राशस्त्ये) हिव्य अफल पु. (नास्ति फलं यस्य) छंद्र, ते. नामर्नु ।
રૂપવાળી સ્વર્ગની વેશ્યા. अप्सरापति पु. (अप्सराणां पतिः) द्र.
अफलप्रेप्सु त्रि. (न फलप्रेप्सुः) ४ मनताj.dat. अप्सरायमाणा स्त्री. (अप्सरस इवाचरति देहसौन्दर्यादिना) ६२७८ रामतो नथी, स्वार्थ रहित.
દેહની સુન્દરતા વગેરેથી અપ્સરા સરખી કોઈ સ્ત્રી. | अफला स्त्री. (नास्ति फलं यस्याः) में तनी हुवार, अप्सव त्रि. (अप्सं जलरसं वाति हिनस्ति वा) ४५ना ભોંય આંબલી. ૨સથી રહિત સમદ્ર, પાણી દેનાર.
अफलाकाङ्क्षिन् त्रि. (न फलमाकाङ्क्षते) भन। अप्सव्य पु. (अप्सु भवः) भ थनार.
इणन. Usiक्षा न. रामनार. - अफलाकाक्षिभिर्यज्ञः अप्सस् त्रि. (अप्सु अप्साधने तेजसि सस्ति स्वपिति | क्रियते ब्रह्मवादिभिः-महा० सस् क्विप्) ३५, ३५वाणु.
अफलित त्रि. (न फलं जातमस्य तारका० इतच्) नलि अप्सा त्रि. (अपो जलानि सनति ददाति) ४ ॥५॥२. जेस, वृक्ष. कोरे.
वृक्ष,
रो..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org