SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः । [ अपीच्य - अपूप्य ११८ अपीच्य त्रि. (अपि च्यु ड अन्तो लोपः उपसर्गदीर्घः ) | अपुनरुक्ति स्त्री. ( नास्ति पुनः उक्तिः) पुनरावृत्तिरहित, अतिसुंधर, अंतर्हित थयेल, गुह्य, (वेह-हडी गयेल, घटी गयेस.) अपीजू त्रि. (अपि जव् क्विप् उठ्) .२४, प्रेरणा डरनार. अपीडन न. (न पीडनम्) पीउवु नहि ते, पीडा रवी नहि ते. अपीत त्रि. (अपि इण् क्त) नाश पाभेल विषय प्राप्त. अपीत त्रि. ( न पीतम्) पीवुं नहि ते, चीधेस नहि ते. अपीत पु. ( न पीतः) चीजो वर्षा नहि ते. अपीति स्त्री. ( अपि इण् क्तिन्) १. विषय, २. नाश पाभेल, उ. प्रलय, ४. जसी, प. संग्राम, 5. युद्ध, ७. प्रवेश, सभीचे ४. अपीनस पु. ( अपीनाय अपीनत्वाय सीयते कल्पते सो कर्मकर्त्तरि क) ते नामनो नाउनो रोग, सजेजम. अपीव्य त्रि. ( न पीव्यः) अतिसुंधर. अपुंस् पु. ( न पुमान्) नपुंसड, नामई. अपुंस्का स्त्री. ( नास्ति पुमान् यस्याः ) पति विनानी स्त्री - नापुंस्काऽसीति मे मतिः- भट्टि० ५/७० अपुच्छ त्रि. ( नास्ति पुच्छं यस्य) पूंछडा वगरनुं. अपुच्छा स्त्री. (नास्ति पुच्छं यस्याः) शिजर डीन, शीशभनुं आउ अपुण्य न. ( न पुण्यम्) पाप. अपुण्य त्रि. ( नास्ति पुण्यं यस्य) पापी, खधर्भी. अपुण्यकृत् त्रि. ( न पुण्यं करोति क्विप्) पाथी, पुण्यशाली नहि ते. अपुत्र पु. स्त्री. ( नास्ति पुत्रो यस्य) पुत्र रहित, भेनी પુત્ર મરણ પામેલ હોય તે, અથવા જેને પુત્ર ઉત્પન્ન જ ન થયો હોય તે. अपुत्रक (नास्ति पुत्रो कप्) उपरनो अर्थ दुखी. अपुत्रका स्त्री. ( नास्ति पुत्रो यस्याः ) पुत्र विनानी. अपुनर् अव्य. ( न पुनः ) इरीथी नहि, खेडवार. अपुनरन्वयः त्रि. ( नास्ति पुनः अन्वयः यस्य) इरीथी पाछो नहि भावनार, मृत. अपुनरावृत्ति स्त्री. ( न पुनः आवृत्तिर्यतः) निर्वाए, भुक्ति, भोक्ष- गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूत कल्मषाः - भग० ५।१७ अपुनरावृत्ति त्रि. ( न पुनरावृत्तिर्यस्य) पुनरागमन ठेने नथी ते. Jain Education International જન્માંતરશૂન્ય. अपुनर्भव पु. ( न पुनर्भवति - उत्पद्यते अस्मात् भू अप्) મોક્ષ, પુનર્જન્મના હેતુ રૂપ નહિ એવું આત્મજ્ઞાન, पुनर्भुन्मनो अभाव, प्रशमन, निवारा.. अपुनर्भव त्रि. ( न पुनर्भवो यस्य) १. इरीथी उन्म विनानुं २. भुक्त. -तुलयामः लवेनापि न स्वर्ग न पुनर्भवम्भाग० १।१८ ।१३ अपुराण त्रि. ( न पुराणः) नपुं, पुरासुं-भूनुं नहि ते, आधुनि अपुष्कल त्रि. (न पुष्कलः) के श्रेष्ठ न होय ते, અધિક ન હોય. अपुष्ट त्रि. (न पुष्टः) पुष्ट नहि ते, भेनुं पोषण रेल नथी ते, भंह, डोभण, हुजणुं -यात. अपुष्टता स्त्री. (अपुष्टस्य भावः तल) अष्टप. अपुष्टत्व न. ( अपुष्टस्य भावः त्व) उपरनो अर्थ. अपुष्प अव्य. (पुष्पस्याभावः) पुष्पनो अलाव अपुष्पफलद पु. (अपुष्पं पुष्पाभावेऽपि फलं ददाति दा+क) १. पुष्प विना इस आपनार कार्ड, २. इसस, 3. उहुम्जर, जरो, ४. अहेतु इस आपनार. अपुष्पफलद त्रि. ( अहेतुकफलदातरि दा क) हेतु સિવાય ફળ આપનાર. अपूजक त्रि. ( न पूजकः) पूनार नहि ते. अपूजा स्त्री. ( न पूजा) पूभनो सभाव, अनार, ખરાબ પૂજા, અવિધિ વડે અર્ચન કરવું તે. अपूजित त्रि. ( न पूजितः) न पूछेसुं, अनाहत, खहर नहि पाभेलु, अपमान पाभेल. अपूत त्रि. ( न पूतः ) अशुथि, अपवित्र, संस्कारहीन, व्रात्य. अपूप पु. ( न पूयते विशीर्यति पू+प) घना बोट वगेरेनी पूडो, रोटी, पुरोडाश, भासपुजा (घ ंना લોટ અને ખાંડ સાથે બનાવેલ.) अपूपमय त्रि. (अपूप + मयट्) मां पूजा युष्डज रवामां આવે તેવું પર્વ અથવા તેવો યજ્ઞ. अपूपीय त्रि. (अपूपाय हितम्-छ) अपूप संबंधी. अपूप्य त्रि. (अपूप यत्) भांथी पूज डे रोटली કે શકે તેવો ઘઉંનો કે જવ વગેરેનો લોટ. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy