SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ १४२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [२३ गाथा भवणं, अणुरत्ता वि ममं अणुरतं किमेसा नेच्छइ त्ति तीए अभिप्पायगवेसणत्थं, गहियमंडलग्गोऽहं । जाव य धवलहरोवरिभूमिठियाए' कणगवईए पासे दुवे दासचेडीओ चिट्ठति, बाहिं पि जामइल्लगा। अहं पि ठिओ तदेगदेसे अदिस्सरूवी ताव । जाव य भणिया तीए एगा जणी- 'हले ! कित्तिया रयणी ' । तीए भणियं - 'दुवे पहरा किंचूण त्ति । तओ तीए मग्गिओ ण्हाणसाडओ । पक्खालियं । अंगं लूहियं पढ़ेसुएण । कओ अंगराओ । गहियं सविसेसमाभरणं । परिहियं पटुंसुयं । विउवियं विमाणं । आरूढाओ तिन्नि वि जणीओ । अहं पि एककोणमि सणियं समारूढो । गयं उत्तरदिसाहुत्तं विमाणं, मणपवणवेगेण दूरदेसं । उइण्णं सरतीरे नंदणवणस्स मज्झयारे देसे । तत्थ य असोगवीहियाए हेट्ठओ दिट्ठो मए विज्जाहरो । कणगवई य नीसरिऊण विमाणाओ गया तस्स समीवं । पणमिओ य तेण भणिया- 'उवविससु' । थेववेलाए य अवराओ वि तिन्नि वि जणीओ तहेव समागयाओ, 10 ताओ वि पणमिऊण तदणुमईए उवविद्याओ । थेववेलाए समागया अन्ने वि विजाहरा । तेहिं च समागंतूण, पुव्वुत्तरदिसाभाए भगवओ उसभसामिणो चेईहरं, तत्थ गंतूण पुव्वं कयं उवलेवणसंमज्जणाइयं । गओ सो वि विज्जाहरो तत्थ । ताओ वि चत्तारि वि जणीओ गयाओं। तओ कीए वि वीणा गहिया', अन्नाए' वेणू, अवराए आढत्तं कागलीपहाणं गेयं । एवं च विहीए कयं भुयणगुरुणो मज्जणयं, विलित्तो गोसीसचंदणेणं, आरोवियाणि कुसुमाणि, वुग्गाहिओ 15 धूवो । पयर्टी नर्से विज्जाहरेण । भणियं- 'अज्ज कीए वारओ ?' । तओ उठ्ठिया कणगवई । समारद्धा नच्चिउं । नच्चंतीए इमीए एगा किंकिणी तुट्टिऊण पडिया । गहिया सा मए संगोविया य । गवेसिया य तेहिं आयरेणं न य उवलद्धा । तओ संहरियं नहूँ । विसज्जियाओ तेणं गयाओं निएसु ठाणेसु ताओ । कणगवई वि समारूढा विमाणं सह दासचेडीहिं । अहं पि तहेव समारूढो । समागयं कणगवईए मवणे विमाणं । निग्गंतूण अहं गओ निययभवणं, पसुत्तो य । समुट्ठिओ उम्गए सूरिए । कयउचियकरणिज्जो समागओ मंतिपुत्तो मइसागराभिहाणो । तस्स मए समप्पिया किंकिणी । भणिओ य सो मए जहा-कणगवईए समीवं° गयस्स मह समप्पेज्जासु । भणेजासु 'पडिया एसा मए लद्ध' त्ति । तेण भणियं - ‘एवं करेस्सं' ति । गओ हं कणगवईए गेहं । उवविठ्ठो दिन्नासणे । उवविट्ठा य सा मह समीवे पट्टमसूरियाए । पत्थुयं सारियाजूयं । जिओ अहं । मग्गिओ कणगवईए गहणयं । समप्पिया किंकिणी मइसागरेण । पञ्चभिन्नाया य इमीए । भणियं च तीए - 'कहिं एसा लद्ध' त्ति। मए भणियं'किं कजं ?' । तीए भणियं – 'एमेव' । मए भणियं - 'जइ कजं ता गिण्हसु, अम्हेहिं एस पडिया लद्धा'। तीए भणियं- 'कहिं पएसे लद्धा ?". मए भणियं- 'कहिं तुह पडिया' । तीए भणियं- 'न याणामि' । मए मणियं- 'एस मइसागरो निमित्तिओ सव्वं भूयं भव्वं च जाणइ त्ति; इमं पुच्छसु जत्थ पडिय' त्ति । पुट्ठो कणंगवईए मइसागरो। तेण वि ममाभिप्पायं नाऊण भणियं- 'पञ्चूसे निवेयइस्सामि' । तीए भणियं'एवं' ति । खणंतरे खेल्लिऊण गओऽहं नियठाणं । तहेव रयणीए पुणो वि आगओ अद्दिस्सो होऊण । तहेव कणगवई वि चेडीहिं जुया विमाणमारूढा । अहं पि तहेव । पत्ताणि तमुद्देसं । पुव्वक्कमेणं एवणाणंतरं समारद्धा नट्टविही । वीणं वायंतीए कणगवईए पडियं चलणाओ नेउरं । गहियं तं मए । गच्छंतीए पलोइयं, न य उवलद्धं । तेणे व कमेण समागया नियगेहे । गंतूण पसुत्तोऽहं, उढिओ पभाए । समा 1 BCजाव ठिया धवलहरोवरि भूमियाए। 2 B C जणीओ गंतूण तत्थ कीए'। 3 B C नास्ति 'गहिया'। ABC अन्नाए वि। 5A अन्नाए वि। 6A गविट्ठा। 7 BC नास्ति। 8 B C गया नियहाणेसु । 9A कणगवहसमीवे। 10A तेण य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy