SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ व्याख्या ] साधुजनापमाननिवारणविषयक-धनदेवकथानकम् । १२३ सरणविहूणो अणाहो परमाहम्मियवसंगओ ताय । अनियत्तगिहारंभो दुक्खाण निकेयणं होजा'॥ ता तह कुणह पसायं पियरो जह तेसि गोयरो कह वि । न हु होमि होमि सिवसोक्खभायणं तह दयं कुणसु ॥ भणियं पियरेहिं तओ पुत्तय ! एयं तु किं तए न सुयं । एक्कं पि सुपरिसुद्धं सीलंगं सेससब्भावे ।। एक्कंमि वि भग्गंमी सव्वे णासंति ता कहं चरणं । उवउत्तो वि न पुढवीकणेरुयं किं विराहेज्जा ॥ । कायकिरियाए पुत्तय! लद्धा छच्चेव ताणओ सहस्सा । एक्कविणासे सव्वे विणासिया कत्थ पव्वज्जा ॥ ___ कुमारेण भणियं - पायच्छित्तविहाणं सव्वमणत्थं पसज्जए एवं । परिणामे किरिया यव पायच्छित्तं तु उल्लविङ ।। जइ सव्वस्स न ताया सीलंगसहस्स जति णिव्वाहं । ता कह केवलणाणं तेण विणा सावगा कहणु ॥ ता दंसणवोच्छेओ केवलिजोगे वि पावई एवं । एसा य परा ताया भगवंतासायणा भणिया ॥ केत्तियमित्तं अन्नं भगवंतासायणाओ दुत्तरिया । पाडेइ जम्ममरणाउलंमि संसारनइनाहे ॥ भणियं रन्नाआगमियं ववहारं ववहरमाणाण पुत्तय! न जुत्ता। आसायणा जिणाण उ इहरमुणीणं पि सा होजा ॥ भणियं च सुए पुत्तय ! एक्कंमि वि नासियंमि जं सव्वे । नासंति इहरसंखागहणं पुत्ता मुहा होज्जा ।। भावो जइ से ऊणो कह णु पवज्जेज्ज सव्वविरईओ। अह पच्छा से ऊणो तहावि कह सव्वविरईओ ।। 15 ता' पुत्त दव्वओ वि हु एयाण विणासणं विणिद्दिटुं । सेससीलंगणासणणिबंधणं किं पयासेण ॥ इहरा ण चारणाए अट्ठारससहस्सआणणं जुतं । लेसेण विपरिणामे णडे णट्ट ति वत्तव्वा ॥ भणियं सूरदेवेणएत्तो च्चिय विन्नवियं तायस्स मएण होइ एयं जं । पडिवालणेण एसो पडिवत्तीए कमो एसो ॥ इहरा पायच्छित्तं छेयंत कह णु पाउणिज्जति । तं पुण भणियं सुत्ते पुढवीसंघट्टणाईसु ॥ __ अण्णं च - अपमत्तगुणवाणं एग चिय ताय होज ण पमत्तो । समिईसु किं पमत्तो सीलंगविणासणो न भवे ॥ ता कह सुत्ते भणियं नालिं पक्खिवइ सोहए कुंभं । जे संजए पमत्ते बहुणिज्जरबंधए थोवं ॥ भणियं रण्णा, तहा वि दुरणुचरो पुण एसो मग्गो वर कुमर ! किं न याणासि । सेज्जायरपिंडाइसु अवंदणिज्जा जई भणिया । ता पुत्त कयाइ इमं हवेज कायव्वयं तु तुज्झ वि य । ता कह अवंदणिज्जो होहिसि पुत्ता ! तुम तेसिं ॥ __ भणियं कुमारेण - निकारणमि ताया एसस्थो कारणा ण एवं तु । तं पुण नियगमईए ण कप्पियं सुत्तविरहेण ॥ 30 किं चसबजिणाणं ताया ! बकुस-कुसीलेहिं वट्टए तित्थं । णवर कसायकुसीलो अपमत्तजई वि संतेणं ॥ 1C होहं। 2 A पचा। 3 A तह। 4 B C दव्वजोग्ग एयाण। 5 B कारणे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy