SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [१९ गाथा वासवेण – 'किं न तहारूवं ? नहि साहुनिंदाए वि अन्नं पहाणतरं परितोसकारणं विसिट्ठाणं' । कोसिएण भणियं - 'किं मए अवरद्धं ?' । वासवो भणइ - 'जइ डोढुं वारे न तरसि, किं उद्वेत्ता अन्नत्थ न गच्छसि ? । यत उक्तम् निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः। न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभाक् ॥ ता तुमं एयाओ डोड्डाओ पाविद्वतरो । अरे डोड्ड ! केरिसो भवं जेण साहुणो निंदसि ?' । 'सोयवजिय' त्ति । भणसु – 'केरिसं सोयं, जेण वजिया साहुणो ?' । सोमडेण भणियं एका लिंगे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त विज्ञेया मृदः शुद्धौ मनीषिभिः॥ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां च चतुगुणम् ॥ इति ॥ वासवेण भणियं- 'हंत ! हतोऽसि यतो भवतां दर्शने सर्वगतो मधुसूदनः । तथा चोक्तम् अहं च पृथिवी पार्थ ! वाय्वग्निजलमप्यहम् । वनस्पतिगतश्चाहं सर्वभूतगतोऽप्यहम् ॥ यो मां सर्वगतं ज्ञात्वा न हनिष्यति कदाचन । तस्याहं न प्रणस्यामि स च न मे प्रणस्यति ॥ ततो भवतां पृथ्वी वासुदेवः, जलं वासुदेवः । शौचं च ताभ्यामेव क्रियते । ततो देवेनापानधावन. मसंगतमामातीति, वद किंचित् । जं भणसि सुद्दा साहुणो, तत्थ तिलमात्रप्रमाणां तु भूमि कर्षति यो द्विजः । इह जन्मनि शूद्रत्वं मृतो हि नरकं व्रजेत् ॥ __ता जुत्तहलं दावेंता सयं पडिच्छंता के तुब्भे ? ता अरे डोड्ड ! किं मुद्दा जीहाए डब्भं लणसि । ऊसर दिटिमग्गाओ । एस पुण कोसिओ अम्ह बालवयंसो अम्ह गुरुणो निदिजंते सोचा दुगुणतरोऽयं हरिसिजइ । ता महाभाग ! अम्ह मंतक्खेण वि न एस तुमए पडिसिद्धो, ता किं भणामो' । कोसिओ भणइ – 'किमहं लोयाणमुहं बंधेउं सक्केमि । को ममावराहो ?' । गया डोड्ड-कोसिया अन्नत्थ । 25 अन्नया पुणो हमज्झे सो डोड्डो साहूण दोसे समुल्लवइ । कोसिओ अद्धहसियाइं करेइ । इओ य तेणोगासेण आयासपडिवण्णं विजाहरमिहुणयं बच्चइ । भणियं विज्जाहरीए - 'अन्ज उत्त ! पेच्छ पेच्छ डोड्डो साहूण खिंसं करेइ । ता सिक्खावेहि एयं' । तो विज्जाहरेण विजापहावाओ उप्पाइया तस्स सरीरे सोलस रोगायंका । कोसियस्स पुण दुवे - जरो सासो य । तेहिं रोगायंकेहिं पीडिया दुवे वि चिरं कालं अवसह मरिऊण गया नरयपुढवीए । उववन्ना दो वि मज्झिमाउया । सोमडो भमिही अणंतसंसारं, 30 इयरो वि कइ वि भवग्गहणाइं नस्यतिरिएसु आहिंडिय धम्मबोहिं किच्छेण लभिही । ता जे साहूण निंदं अन्नेण वि कीरमाणिं निसुणेति, ते कोसिओ व्व दुहभायणं भवंति ति । को सिको त्ति गयं ॥ २९ ॥ ॥ इति कौशिककथानकम् ॥ २९॥ 1 A शूद्रस्तु। 2 B आयासेण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy