SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [१५ गाथा ते फोडिया एसा । एगं ताव तए देवाउयं नासियं अण्णं च जं तुमं तिरियाउयबंधजोग्गय पत्तो। एसा ते गंडोवरि फोडिया जाय त्ति । न मे कोई मणप्पउसो अत्थि' । आगयसंवेगेण भणियं जक्खेण'भयवं ! पुणो वि घयभायणं धरेसु जेण पुणो सग्गे आउयं बंधामि' । भणियं सुदत्तेण – 'भद्द ! न घएण देवाउयं लब्भइ किं तु तहाविहपरिणामेण । सो पुण निरीहाण संभवइ । अन्नहा कयविक्कयमेवेयं । होज्जा' । भणियं जक्खेण – 'कहिं भंते ! अच्छह' तुब्भे?' । साहुणा भणियं - 'अमुगत्थ उजाणे' । भणियं जक्खेण - 'अहं आगमिस्सामि, जइ अणुवरोहो भगवंताणं' । भणियं साहुणा-'न खलु सुहजोगाराहणेण कम्मक्खयं करेंते भवे साहुणो निवारेति । नेव य एवं भणंति आगच्छेजासि, इरियावहिय अणुमईपसंगाओ। तम्हा किमेत्थ भणामो ?, ताव अम्हाण नत्थि उवरोहो' -त्ति भणिऊण गओ साहू । जक्खो वि गओ उचियसमए, वंदिय उवविट्ठो भणिउमाढत्तो- 'किं नं भंते ! तहाविहघयपलोडणाइयं 10 किरियं दट्टण- अहो पमत्तो एस साहु-त्ति दुडु चिंतियं । सुदत्तेण भणियं- 'हंता समणोवासगा! अन्नहा तहा कहं अच्चयाओ परिवडतो दिट्ठोसि । जं पुण तुमे उल्लुंठं भासणं कयं, तं दुडु कयं; जम्हा तं पडिनिविट्ठस्स चेट्टियं । पडिनिवेसो य पओसरूवो । सो य वेसधारिणो वि उवरिं न जुज्जइ काउं । जम्हा तब्भावणाभावियाणं जम्मंतरे वि तब्भावणावसाउ तस्स रूवस्स उवरिं पओसो अणुवत्तेजासि । जहा नामए खरताडपत्ते सियासेआवलित्ता कण्णे आविद्धे तब्भावणाभाविए, जइ तत्तो अवणेत्ता पसा15 रिय मुच्चइ, तहावि झत्ति वंकत्तणमुवेइ ! एवमेव जीवो वि साहुवेसपओसभावओ जम्मंतरे वि तं भावमणुवत्तेज्जा । कहमण्णहा वेराणुभावा अणुवत्तंति' । 'कीस णं भंते ! पञ्चक्खे वि दोसदिढे विप्परिणामो न उप्पज्जइ ?' । साहू भणइ – 'कस्सइ उप्पज्जइ, कस्सइ न उप्पज्जइ' । 'को भंते ! एयाणं लट्ठयरो। 'जक्खा! जो न विप्परिणमइ । लिंगमेत्तावसेसे वि वत्थुसहावो भावणीओ, न विप्परिणामो कायव्वो । नापउट्ठस्स विप्परिणामो' ति । 'ता किं भंते! आलोयणारिहमेयं ?' । साहू भणइ- 'बाढं' । 20 'ता देह भंते ! पायच्छित्तं' । दिन्नं च साहुणा । जक्खसमणोवासगो वि पायच्छित्तं पडिवज्जिय गओ सगिहं । अओ एवं न कायवं ति उवएसो ॥ ॥ इति घृतदानकथानकम् ॥ १८॥ अत्राह कश्चित् - 'श्रावकाणां प्रायश्चित्तं क भणितम् ?' 'यत्यनुसारतो निसीथ इति ब्रूमः । कथमन्यथा गौतमस्वामिनोक्तम् – 'अत्थि आगारमावसंताण उप्पज्जइ ओहिनाणं, न उणं एय महालए, ता णं तुम 25 एयस्स ठाणस्स आलोएहि निंदाहि गरिहाहि पडिक्कमाहि । अहारिहं तवोकम्मं पायच्छित्तं पडिवजाहि' त्ति अवश्यं प्रायश्चित्तमस्ति श्रावकाणां ततो गौतमेनैवमुक्तमिति ॥ घ यत्तिगतं ॥ वसहिदाय त्ति भन्नइ - १९. वसतिदानकथानकम् ।उजेणीए बलमित्तो नाम राया । भाणुमित्तो से लहुभाया जुवराया। भाणुसिरी तेसिं भगिणी; 30 भाणुदत्तो तीसे पुत्तो । अन्नया वासारत्तनिमित्तं कालगायरिएहिं वसही जाइया । दिन्ना सगिहे रण्णा । पढमसावणो वट्टइ । रण्णो जुवरण्णो य एस परिणामो जाओ-भाणुदत्तं रज्जे अहिसिंचिय पन्वइस्सामो । 1A अच्छसु; B अच्छइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy