SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ म्याख्या ] साधुदानफलविषयक-मनोरथकथानकम् । वाणियगस्स दारगो रिटाए मुहे खरडिओ, रेंट अवणेत्ता तुमाए आउकाएणं मुहघोओ' कओ । तओ ते पवयणदेवया' कुविया-आ पावे! सासणस्स लाघवकारिए ! दंसेमि फलं दुण्णयस्स-ति- चिंतंतीए । तओ भुजंतीए जोगो कोढजणगो भोयणे पक्खित्तो । तेण तुमं एरिसा जाया । न पाणगदोसेणं' । सव्वज्जियाहिं आलोइयं, केवलिपुरओ दुविचिंतियं । रजा भणइ- 'अहं भंते ! सुज्झामि । केवलिणा भणियं-'किं न सुज्झसि, जइ कोइ देइ पायच्छित्तं । भणियं रज्जाए- 'तुब्मे केवलिणो, . देह । को अन्नो दाउं समत्थो ? । भणियं केवलिणा- 'अहं पि देमि, जइ ते सुद्धिनिमित्तं पायच्छिचं पेच्छामि । किं तु एवंविहवयणेण तित्थयरासायणाए बद्धं जं कम्मं तं न सुज्झइ पायच्छित्तेण । अवस्सवेयणिज्जमेयं ति।। ता भो महाणुभावा ! जइ एयं जाणह सच्चं, ता कीस भणह पायच्छित्तं पडिवजाहि ति । नत्थि एत्थ । पायच्छित्तं कहाणगाणुसारेणं ति । भणियं जल्लेण- 'का तित्थयरासायणा' । भणियं दत्तेण- 'सुणसु, 10 तुमए भणियं नत्थि साहुणो । भणियं पुण भगवया वद्धमाणसामिणा-दुप्पसहंतं चरणं भारहे वासे भविस्सइ, तं मुसावायं । तओ जे धम्म-केक्काई पव्वज्जाए अभिमुहा तेसिं भगवंते विपज्जओ । तहा, जइ सीलंगाणमेगेण वि गएण सव्वे जंति, ता किं मुहा पव्वज्जागहणेण । एवं च सासणस्स वोच्छित्ती कया । जे य ते पव्वजाए परम्मुहा जाया तेसिं मिच्छाभावणाए विरइविरहेण य अणंतो संसारो। अन्नेसिं च तक्कओ वहो अणंतो चेव । तत्थ तुम निबंधणं । न को वि सावगो अस्थि त्ति भणंतेणं कया 15 अहिमुहाणं मणे बुद्धी, जहा-विडंबणासारो एसो धम्मो-ति । एवं च न संति साहुणो, न संति सावगा, ता वोच्छिन्नं जिणसासणं । एवं भणंतस्स रजजियानाएणं किं पायच्छित्तं होज ?' ति । ____ भणियं पाससावएणं- 'भो भो महाणुभावा । किं सज्झायं न करेह, किं तुम्ह विचारेण पओयणं ।। जओ अगीयत्थेण न कायव्वा देसणा वत्थुविचारो वा । सो हि न जाणइ जुत्ताजुलं, जाणतेण वि अभिमुहाणं विग्घजणगं न भाणियन्वं । न य जाणतो होइ सुत्तमेचेण, न य सयमुप्पेक्खियअत्थागमेणं ति । " जं भणियं-एगसीलंगविणासे सव्वे वि न होंति ति । तं न याणह जहट्ठियं जइपालणं पइ एयं हवेज, ता पायच्छित्तविहाणं, आलोयणाइ जाव छेयंतं न पाउणइ । एगं चिय मूलदाणं होजा । जं च 'बकुसकुसीलेहिं जा तित्थं ति वयणं, तं वा कहं होज्जा । जम्हा पंचविहा साहुणो भवंति । तं जहासिणाया', निग्गंथा', पुलाया', बउसा', कुसीला य । तत्थ सिणाया केवलिणो । निग्गंथा खीणोवसंतकसाया । पुलागा पुण तवसा जेसिं लद्धिविसेसा उप्पज्जइ । न ते ववहारी, नेव निग्गंथा । किं तु । सिणायगा बकुस-कुसीला वा ववहारिणो । तत्थ बकुसा उवगरणदेहचोक्खा, रिद्धीरसगारवा सिया निचं । बहुछेयसबलजुत्ता निग्गंथा बाउसा भणिया ॥ कुसीला वि-एगे कसायकुसीला संजलणोदयाओ फरसाइयं भयंता, अण्णे सत्तामेत्तेणं; ते पुण सुहुमसंपरायं जाव लब्भंति । ते पुण अप्पमचा, छउमत्था, तिस्थयरा, गणहरा, विसिट्टसाहुणो यस भवंति । जे पुण आसेवाकुसीला, ते दुविहा मूलगुणपडिसेविणो पंचण्हं आसवदाराणं अण्णयरमा 1B 'धोयओ। 2A नास्ति 'सासणस्स। 3A देवयाए कुवियाए। 4BC नास्ति 'त्ति चिंतंती। 5A B विपायो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy