SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ५४ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [ ८ गाथा नाऊण अवसर भी - सुंदरीओ पेसियाओ । ताहिं गंतूणं भणियं - 'भाग्य' ! ताओ आणवेइ । न किर हत्थिविलग्गस्स नाणमुपज्जइ' । चिंतियमणेण - ' कुओ मे हत्थी मुक्कसंगस्स । हुं, नायं माणहत्थी भविस्सइ । हा घी, अहो न सुंदरं मए चिंतियं चिट्ठियं च । गुणा वंदणिज्जा न माणुसत्तणं' । ते य तेसु अविता, ता केरिसो मज्झ गुणपक्खवाओ । तेण य विणा केरिस सम्मत्तं । तेण य विणा केरिसी s मे पव्वज्जा । अहो अड्डवियड्डुं कथं' ति संवेगमावन्नो । एवं समारूढो खवगसेढीए । ता गच्छामि वंदामि - त्ति पायउक्खेवेण समं उप्पाडियं केवलनाणं ति । केवलिपरिसं गंतुं, तित्थं नमिऊण आसीणो । भरहेण वि सोमजसो रज्जे अभिसित्तो । तओ एगच्छत्तं मेइणी काऊण भरहो माणुस्सए अप्पाडरूवे भोए भुंजइ । जाव पुव्वलक्खं सावसेसं । 1 अन्नया भरहो सवालंकारभूसिओ आयंसघरमइगओ अंगं निरूवेइ । जाव, पेच्छइ एगमंगुलिं विच्छायं । 10 किं कारणं ? - ति चिंतेइ, पेच्छइ जाव पब्भट्ठअंगुलीयया एस त्ति । तओ अण्णणं मुयंतेण कयं उचीयपउमं पउमस व सवं सरीरं अईवविच्छायं । ताहे वेरग्गमम्गमोइन्नो चिंतिउमाढत्तो - हा हा पेच्छ पेच्छ, मोहविलसियं । जस्स सरीरस्स साहावियं एरिसं रूवं, तस्स कए गए एरिसं महारंभ महापरिग्गहं काऊण नरयपाउगाणि कम्माणि आसंजियाणि । तहा 15 20 जं विसयविरताणं सोक्खं सज्झायभावियमईणं । तं मुणइ मुणिवरो चिय अणुहवउ ण उण अन्नो वि ॥ जइ नाम होइ रज्जं सुहहेऊ ता कहं तमुज्झिता । ताओ तव्वयणाउ य भायरो वयमिहावन्ना ॥ ता अप्प वेरिएणं अहिमाणघणेण मूढहियएण । एयं मए न नायं तातो' किं मुयइ रायसिरिं ॥ एयं पि' मे न नायं अखंडभरहा हिवत्तणमिणं तु । कह संपत्तं, जइ पुण धम्माउ, ता वरं एसो ॥ अहवा वि दुक्खहेऊ पारंपरएण कह भवे धम्मो । न य इद्दह आरंभा सुहगंधो लब्भए इहरा || वयगहणाइ निरत्थं ताओ असमिक्खीयत्थकारि ति । एसा अणत्थफलया चिंता चिंतामणी ताओ ॥ ता अणुमाणा नज्जइ रज्जसिरी सयलदुक्खतरुमूलं । ता मंचामि असेसं करेमि तवसंजमं अहुणा || एवं सुहज्झवसाणेण खवगसेढी केवलणाणं च उप्पण्णं । ताहे समागओ सक्को भणइ - 'दव्वलिंगं पडि - वज्जसु । अण्णा कालेण एयं वि य मिच्छत्तकारणं भविस्सइ' त्ति । जहा रायाणो चउरासमगुरुणोत्त इंदे वंदिया । ता पडिवज्ज दव्वलिंगं, वंदामि । पडिवण्णं दव्वलिंगं । वंदिओ विणणं । कया से केवलिमहिमा । समागया देवा । अत्राह - नणु' भरहेण न वेयावच्चं कथं तब्भवेण' मोक्खगमणाओ 25 य न " सुरसुहमणुभूयं ति, ता कहमेयं ?" ति । अत्रोच्यते - " दव्वपज्जायाणुगयं" तत्तं न पज्जायमेत्तं ति खावणत्थं भरहगहणं । अन्नहा 'बाहु व्व नरामरइच्चाई' भण्णमाणे वि न गाहाभंगो; किं तु जो सो बाहू, सो चेव भरहो; जो भरहो सो चेव बाहू । न हि एगंतुच्छेए इहलोगिओ वि ववहारो बुज्झेइ"; किं पुण पारियाओ ति । अओ न दोसो । तओ भन्नइ - जहा साहूणं वेयावच्चं कथं भरहेण बाहुकाले, तहा य अणंतरं सुरसुहं, चुयस्स तत्तो चक्किभावे नरसुहं, तयणंतरं मोक्खसुहं जायं ति । * जइ पुण वेया30 बच्चं पुव्वभवे न कयं होज्जा, तो ते * महारंभपरिग्गहा तक्काले कम्मबंधकारणं होज्ज" । तं पुण नरयाइट्ठा 1 3 A उचियपचमसरं व । 1 B भाउया । 2 A माणुसमेत्तं । 2 A पब्भद्वं अंगुलीययं । पविच्छायं । 5 B ताओ । 6 B एवं चैव न । 7 A अवहे गुण । 8 A भवे या कयं । 10 B नरसुरसुहाणुभावो । 11 B दव्वपव्वज्जायाणु 12 A पजाया गुणयं । ** एतदन्तर्गतपाठस्थाने B आदर्शे 'अन्ना' इत्येव पदं लभ्यते । AA अइ9 B तब्भावण । 13B जुज्जइ । । 14 B नास्ति 'होज' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy