SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ व्याख्या ] जिनपूजाविषयक-सूरसेनाकथानकम् । ३३ एयं सतुंजयतित्थपूयणवंदणमाहप्पं सोऊण सूरसेणाए रायग्गपत्तीए जाओ तत्थ गमणुच्छाहो । कयत्था भवामि जइ सत्तुंजए गंतूण जिणपडिमाओ सहत्थेण पूएमि । ता रायाणं तहा भणीहामि जहा तित्थं वंदावेइ' -त्ति वंदिऊण सूरिं, गहिऊण सावगधम्मं, गयाणि सट्ठाणं । अन्नया पत्थावे भणिओ राया- 'गच्छामि सत्तुंजए जत्तं करेउं, तुम्हाणुमईए, करेमि सहलं माणुसं जम्म' ति । रन्ना भणियं'देवि ! पररज्जे न तीरए गंतुं, विसेसओ देवीए । किं च, तत्थ बिंबाइं पूयणीयाई, इहई पि ताई संति । त्ति, पूएहि जहारुईए । सा पुणो पुणो भणइ । राया वि धारेइ । सूरसेणा पुण सत्तुंजयतित्थबिंबपूयणे अईव उच्छुगा । राया वि कह वि न मन्नइ । तओ असंपत्तीए मणोरहस्स, देवी कोवहरं पविट्ठा। निवेइयं धाईए रन्नो । गतो राया तत्थ । न अब्भुट्टिओ तीए । उवविट्ठो सयणीयईसाए । निम्मीलियच्छी सूरसेणा 'ठिया तुहिक्का । भणियं रन्ना- 'देवि किं ते बाहइ ? । न देइ उत्तरं । भणियं रन्ना'देवि किमेयं । भणियं देवीए - ‘मा कलयलेणं' भंजसु' । भणियं रन्ना- 'देवि ! निरवराह किं- ।। करस्स किमकारणे एसो निब्बंधो ? । न सरामि अवराहं । भणसु जं करेमि' । भणियं देवीए- 'आमाए केत्तियं पलवसि?' । मणियं रन्ना-'देवि ! पसायं कुणसु, भणसु जेण पओयणं । जेण तमवस्सं संपाडेमि' । देवीए भणियं- 'पिययम ! रायाणो सच्चपइण्णा होति । तुमं कहं मुसावाई भविस्ससि ?' । ईसिं हसिऊण भणियं रन्ना- 'भण जं करेमि'। भणियं देवीए- 'जइ एवं, ता सतुंजए चेइए वंदावेहि' । मायाए भणियं रन्ना - 'समगं चिय जाइस्सामो, घीरा भव, मा रूससु । पररजे सामग्गीए गम्मइ' ति । । तुट्टा देवी । एवं तप्परिणामपरिणयाए निबद्धं देवाउयं पुंवेदं च । रन्ना वि मायावयणेण निबद्धं इस्थिवेयं कम्म, सावगत्तणो देवाउयं च । मणुयाउयं पालिय सूरसेणा जाओ देवो । तोसलिराया से देवी । देवाउयं परिपालिय सूरसेणाजीवदेवो तुमं निहिसारो जाओ । तोसलिरायजीवदेवी एसा कणगावली जाया । एसो पुल्वभवब्भासाओ जाओ नेहाणुबंधो त्ति । ईहापोहं करेंताणं दोण्ह वि' जायं। जाईसरणं । तओ संजायपच्चएहिं दोहिं वि वंदिओ अंगरिसी केवली । भणियं च-'अवितहमेयं भंते ! 20 ता निविण्णाणि संसारवासस्स, जइ जोगिया ता देह दिक्खं । भणिवं केवलिणा-"जुत्तमेवं भवियाणं, किं तु भोगहलमस्थि । काहिह अंते संजमं । अंतगडाणि य भविस्सह । मा अघिई करेह' । केवलिं वंदिय उद्रियाणि गयाणि नियावासं । अण्णया धम्मरायं आपुच्छिऊण कणगावलीए सह समागओ खेमेण नियनगरे निहिसारो । पवेसिओ मेहरना महाविभूईए । ठाविओ जुवरायपए । एवं कणगावलीए सह "विसयसुहमणुहवंतस्स अइक्कंतो कोई कालो । अन्नया समागओ सूरसेणो नाम केवली । 25 उज्जाणपालएणं वद्धाविओ राया । घोसावियं नयरे – 'भो भो ! नायरा ! केवलिवंदणत्थं राया निग्गच्छइ । ता आगच्छह भगवओ वंदणत्थं । करेह अप्पहियं' ति । निग्गओ मेहराया सअंतेउरो, निहिसारो कणगावली य । तिपयाहिणी काऊण वंदिओ केवली सबेहि वि। निसन्ना सट्टाणेसु । भणियं भगवयाभावियजिणवरवयणो नरगावासाओ दुक्खमहिययरं । गिहवासे माणसियं वेएइ दढं अविरओ उ ॥ जइया सावज्जम्मी वट्टइ गिहवासकारणे" सड्ढो । तइया हियए दुक्खं जायइ से एरिस वियप्पा ॥ एवंविहकम्माइं संसारनिबंधणाई भणियाई। सो वि अणंतो भणिओ अजयाण चउप्पयारो य" । तहा- तम्मि अणंते नरए सत्तसु वि कमेण णंतसो गमणं । सयराहं पडिबंघई नारयदुक्खं अणंतं पि ॥ ___ 1 B ठिया सूरसेणा। 2 B कलफलेण। 3 A पलवइ। 4 B झूरसु। 5 B मायाए। 6 B पालिऊण । 7 Bदुन्हवि। 8B जइ जोग्गं देह। 9 नास्ति 'एवं B 10 नास्ति 'विसय' AI 11A कारणा। 12 Aवि। 18 B तथा। 14 B पडिबिंबह । क०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy