SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १६ श्री जिनेश्वर सूरिकृत-कथाकोशप्रकरणे [ ३ गाथा असुइए असणाइणो वत्थकंबलाईहि य अणुगिण्हह ' । पूइय सम्माणिय पेसिया वंदणपुव्वयं ति । एवं चसो पंचधाइपरिग्गहिओ वड्ढिउमारो । जाओ अट्ठवारिसिओ । गाहिओ कलाओ। नीओ चेइअभवणे । दंसियाओ पुव्वपुरिसकारियाओ जिणपडिमाओ । भणियं रन्ना - 'पुत्त ! पुव्वपुरिसागओ एस धम्मो अम्हाण । ता एत्थ दढपइण्णेण होयव्वं । भणियं नागदत्तेण - 'जमाणवेइ ताओ' । पत्तो जोव्वणं । संजाओ सव्वलोयहि ययाणंदणो सूरो चाई सोहग्गनिहाणं । रूवेण कामदेवो । परिणीयाओ पहाणरायकन्नाओ । ताहिं सह विसयसुहमणुभवतो तिक्कालं पूयापुरस्सरं आगमविहिणा भावसारं चिह्नवंदणं कुणंतो, अट्टमीचा उद्दसीसु सविसेसपूयाए सव्वजिणभवणेसु वंदणविहाणं समायरंतो * । विणीओ जणणि-जणयाणं । सुहंसुहेणं कालमइवाहेइ । अन्नया अत्थाणगयस्स राइणो समागओ उज्जाणपालगो' । भणियमणेण - 'विजयउ' देवपायाणं । 10 देव ! साहुकप्पेणं विहरंता, वाउरिव अप्पडिबद्धा, पंकयमिव निरुवलेवा, अंबरं पिव निरालंबणा, समसत्तुमित्ता, तुल्ललेडुकंचणा, धरणि व्व सव्वंसहा चउनाणोवगया, तीयाणागय वट्टमाणभाव वियाणया, सव्वसंसयवोच्छेयकरा, समागया नंदणुज्जाणे धम्मनंदणाभिहाणा सूरिणो' । तुट्ठो राया । दिन्नं से पारितोसियं' सुवन्नलक्खं । घोसावियं नयरे - 'भो भो भव्वा ! नंदणुज्जाणे समोसड्ढा धम्मनंदणायरिया । तव्वंदत्थं राया महसेणो संपट्टिओ सबलवाहणो । ता तुब्भे तप्पायवंदणं करेह पावमलपक्खालणं' । समाइहं 15 अंतेउरे - 'सव्वाओ देवीओ पहायाओ वत्थालंकारभूसियाओ सज्जाओ होंतु' । भणियं नागदत्तस्स 'पुत्त ! कयण्हाणाइविहाणो सज्जो ठाहि' । सयं पविट्टो राया मज्जणघरं । हाओ जहाविहीए । उवणीया गंधकासाइया । निमज्जियं तीए अंगं । परिहियं महग्घं पहाणपट्टणुग्गयं खोमजुयलं । गहियाई विसेस - आभरणाई । नीहरिओ मज्जणघराओ । बहुभट्ट-घट्टाणुगओ "सामंत- मंतिपरियरिओ समागओ” बाहिर मंडवे । उवविट्ठो पुरस्थाभिमुहो सीहासणे । जहारिहं सेससामंतादओ य । तओ समाहूओ 20 पउमतारो - 'कप्पेसु अभिसेयहस्थि मम, जयकुंजरं कुमारस्स । सेसे य सेससामंताईणं ति । वारुयाओ देवी सज्जिय उवणेहिं । एवं संदणवई भणिओ । तहेव महासवई वि भणिओ - 'तुरए जहारिहं समप्पेहि' । भणिया पाइक्काहिवइणो- 'कमसो पुरओ ठायह' । ' तह 'त्ति वयणाणंतरं सव्वं पउणं जायं । तावं य तयणंतरमसि-खेडयहत्था बहवे " फारक्का, तयणंतरं ठिया पुरओ निबद्धतोणीरा उप्पीलिय राणा वाहावलंबधाणुहिया, पुरओ वरकुंतपाणिणो पभूया । तओ मत्तमायंगघडाओ, तओ वारुयानि - 25 वहो, तओ संदणालीओ, तओ आसवारा । एवं चलिओ चाउरंगिणीए सेणाए सह महसेणराया । ताय पहयाई तूराई । पूरिया संखा । तओ छत्तमालाहिं उच्छायंतो नहंगणं, मत्तमायंगपयनिक्खेवेण य महीवीढं" नितो इव पायालं, बहिरंतो " दिसामंडलं तूररवेणं, तुरयखुरुक्खित्तखोणी खेहाए निरुंभंतो तारयपहं," पक्कलपाइक्ककयकोलाहलेणं बहिरंतो इव सुइविवराणि, नगरमज्झं मज्झेण पयट्टो सूरिवंदणत्थं राया । ताव य संपट्टिया बहवे नायरा । एगे भत्तीए, एगे रायाणुवतीए, अन्ने कोऊहलेणं । जाव कमेण पत्तो तमुद्दे । उइण्णो राया सपरियणो कुंजराहिंतो, अन्ने य नियवाहणेहिंतो । 30 अवणीय पंच कउहाणि रायलच्छीऍ चिंधभूयाणि । छत्तं खग्गोवाणह मउडं तह चामराओ य ॥ 1 A अणुगे 6A विहउ । 'सामंत' B AI 16 A ताहिं | । 2 A वंदणपुव्वं नियत्तो त्ति । 7 B पारिओ । 12 नास्ति B Jain Education International 3 'सो' नास्ति B 8 B मज्जणहरं । 9 A निमज्जं तीए । 13 B असंखाईया | 14 रहनेमि घण घणा For Private & Personal Use Only - 4 A कुतो । 5 B वालओ । 10 नास्ति 'विसेस' A 11 नास्ति संघद्वेणं । 15 नास्ति वाक्यमिदं www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy