SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अन्नया समाहूओ गन्भो पडिरूवाए 'महासुविणसूइओ । पसूया पुण्णदियहेसु देवकुमारोवमं दारयं । 'अइकंते वारसा हे पट्ठावियं से नामं पुरंदरोति । जाओ कमेण अट्ठवारिसिओ । गहियाओ कलाओ, वरियाओ पहाणरायकन्नाओ' । गाहिओ पाणिं । ठाविओ 'जुवरायपए । एवं वच्चइ कालो । 1 15 अन्नया पव्वाणुपुवि विहरमाणा समागया ते पुव्ववण्णिया सुरसुंदरराइणो धम्मायरिया धम्मघोसा-भिहाणा सूरिणो पुप्फकरंडगे उज्जाणे । अहापडिरूवं समणजणपाओग्गं विचित्तमवग्गहं " गिव्हित्ताणं विहरंति । निवेइयं उज्जाणपालएणं । तुट्टो राया । महाविभूईए निग्गओ सह देवीए भगवंतो" वंद10 णत्थं । तिपयाहिणी काऊणं वंदिय उवविट्टो उचियभूमिभागे । भगवया वि से समाढत्ता धम्मका । एगे अभव्वजीवा अणाइपरिणामजोगओ जाया । संसारपारगामी न कयाह वि जे भविस्संति ॥ १ ॥ ते नियसहावनिया पुणरुत्तं चउगईसु हिंडता । डिसामिसं व सुहं समुवगया जंति दुक्खोहं ॥ २ ॥ कवि दिवसाइँ र भुंजंता विसयसेवणासाए । असमंजसाई काउं बंधिय नरयाउयं दीहं ॥ ३॥ उपपति वराया घोरे तिमिसंधयारनरयंमि । घडियालयनीहरणे को दुक्खं वन्निरं तरइ ॥ ४ ॥ ततो नीहरियाणं परमाहम्मियकया उ जा वियणा । अहोंति कम्मवसगा ताओ न तीरंति वन्नेउं ॥ ५ ॥ तत्तो वि कम्मवसगा नाणाविहदुक्खतवियतिरिएसु । उववति वराया निमेसमेतं पि सुहहीणा ॥ ६ ॥ तत्तो कहिं चि मणुयत्तणे वि दारिद्दवाहिसयसहिया कहकह व पाणवित्तिं कुणंति मरणं विमग्गंता ॥ ७ ॥ सरकुले वि जाया अंधा बहिरा वि वाहिगहगहिया । पावा पावमईया मरिउं नरयंमि गच्छति ॥ ८ ॥ दिव्ववसा लद्धूण वि रायसिरिं तीए विनडिय संता । जिणसासणावमाणं काउं गच्छंति नरएसु" ॥९॥ देवत्तमि पत्ते हवंति " अभिओगिया य किब्बिसिया | तत्तो चुया दुरंते भमंति पुणरुत्तसंसारे ॥ १० ॥ ता भो" दिव्वहयाणं ताणं किं कीरई इहं ताणं । जिणभासियं न तेसिं मणयं पि हु माणसे ठाइ ॥ ११ ॥ 15 20 श्रीजिनेश्वरसूरिकृत - कथाकोशप्रकरणे [ २ गाथा ओ जियसत्तू रायरसी नाणातवोकम्मेहिं अप्पाणं' भावेमाणो विहरिय किंचि' कालं, आलोइय पडिक्कतो कयाणसणो गओ सुरलोगं । एवं चैव धारिणी वि अज्जा गया देवलोगं । सुरसुंदरी जाओ महाराया । पालेइ रज्जं । पडिरूवाए सह विसयसुहमणुहवइ । अइकंतो को वि' कालो । 25 ८ 30 1 नास्ति पदमिदम् B 2 A कंचि । 3 B ‘सुक्खं । 4 A कोइ । 5 B ° सुमिणय° । 6 B कन्नगाओ । 7 A जुवराया । 8B पुव्ववंदिया । 9B करंडए । 10 A ओगहित्ता | 11 B भगवओ । 12 B पयाहिणं । 13 'से' नास्ति B 14 B उववज्जंति । 15 B नरयम्मि | 16 B भवंति । 17 B तत्तो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy