________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ २ गाथा
समाहूयाओ वसंतियापमुहाओ सहीओ - 'आगच्छह, भुंजह" ति । भणियमणाहिं - 'अम्हे राइणो समीवं संपयं गमिस्सामो । जिमियाओ, न पुणो भोत्तत्रे' संपयमिच्छा अस्थि' ति । गयाओ रन्नो समीवं । निवेओ तो । तुट्ठो राया । पेसिया पहाणपुरिसा जियसत्तुराइणो – 'जहा सिरिमिव केसवो, गोरीमिव संभू, रइमिव मकरकेऊ, सयराहं गिन्हाउ सुरसुंदरकुमारो पडिरूवं, पुत्रकयकम्मपायवफलमणुहवउ विसयसुहमणाए सद्धि, एयस्स कारणे चेव पयावरणा निम्मिया एस ति । जओ अन्नरायकुमाराण नामपि न सोडमिट्ठमणाए, सुरसुंदर चित्तलि हियरुवदंसणेणं जाया मयरकेउणो सरगोयरं ति; ता अकालहीणं' पेसेह कुमारं ' - ति भणिऊण । गया ते सागेए । बहुमन्निया जियसत्तणा । पडिवन्नं aari | गणिओ पत्थाणदियहो । पयट्टो पहाणमंतिसामंतसहिओ सुरसुंदरकुमारो । कमेण पत्तो पाउलिपुत्तसमासन्नगामंतरे । तत्थावासियस्स गया पहाणपुरिसा निवेइउं कुमारागमणं । तुट्ठो अरिमद्दणो । 10 निरूविओ आवासो । संपट्टिओ सबलवाहणो राया अत्तोगईयाए । कुमारस्स दंसियमावासद्वाणं । पेसियं खाण- जव-घासाइयं करि तुरयाणं । समादत्ता कोडुंबियपुरिसा लक्खपागाइतेल्लहत्था कुमाराईणं संवाहणाए । संवाहिऊण उबट्टिया पहाणगंधसारेहिं' चुण्णेहिं । मज्जाविया कालाणुरूववारिणा । उवfterओ गंधकासाइयाओ । ताहिं विसोहियसरीराणमुवणीयं विलेवणं । समप्पियाई 'सुगंधिकुसुमाई | नियंसाविया पहाणखोमजुयलाई । उबविट्ठा वरासणेसु । समादत्तं पिच्छणयं ।
1
यावसरे समागयाओ पडिरूवाए सहीओ । पडिहाराणुन्नायाओ 'य पविट्ठाओ । दिन्नाई आसणाई । सुहासणत्थाणं निरूवियं तत्तोहुत्तं कुमारेण । भणियं वसंतियाए -
'पडिवन्नंमि तुमंभी पहरइ मयरद्धओ कह" कुमर ! । पडिवन्नपालणे वि हु कह णु पमाओ महासत्त !' ॥ विहसिय भणियं सुबुद्धिणा कुमारामचेण -
'अद्दिस्समाणसत्तू पहरइ कुमरे " वि निद्दओ मयणो । पडिरूवानामक्खरसवणेणं चिंतणेणं च ॥ तो पहरंतो ठाही अवरोप्परमीलणंमि एयाण । तो वारिज्जयदियहं सिग्घयरं सुयणु ! चिंतेह' ॥
15
20
४
13
दावियाई वत्थाईणि " सहीणं । पेसियाइं पहाणकुसुमाई पडिरूवाए । गयाओ तीए समीवं । समप्पि - याई कुसुमाई । गहियाइं तीए । चिंतियमणाए - 'पण्हमेयं, ता पेसेमि उत्तरं । जओ कुसुमागमेण पइणो संवासेण" कज्जं' ति । तओ पेसिया अणाए सेज्जा कुमारस्स । नायमणेण । एयावसरे समागया नाणावंजणसमाउला रसवई । भुत्ता जहा विहिं । एवं वच्चंति दियहाई । जाव समागयं वारिज्जयदिणं । 25 तओ कयकोउगमंगलो सेयवरगंधहत्थिखंधगओ सियायवत्तेणं धरिज्जंतेणं, उद्घुबमाणेहिं" सियचामरेहिं", पढतेणं भट्टघट्टेणं, गायमाणेहिं वरगायणमिहुणगेहिं", अहिणविज्जंतो वरनाडएहिं, दाविज्जंतो अंगुलि - सहस्सेहिं, पेच्छिज्जंतो अट्टालगगयाहिं वरनायरीहिं", पत्तो सुरसुंदर कुमारो " वारिज्जयमंडवदारं । कयाईं तत्थ सहीहिं सालियाजोग्गयाई" करणिजाई । पविट्ठो अन्तरे । दिट्ठा सियचंदण विलित्तंगी सियकुसुमसोहिया नियत्थसियदुगुल्ला देवयाए पुरओ पडिरूवा । अवि य
1
30 अद्धच्छिपिच्छिएहिं" पिच्छइ कुमरं जया उ पडिरूवा । अमयरसेण व सित्ता वेएइ अपुवरसमेसा ॥
B सयंवरायंति ।
1 A हुंजह । 2 B भुत्तव्वे । 7 B सारचुणेहिं । 8 B सुगंध । 9 'य' नास्ति A 10 A वत्थाणि । 13 A कुसुमागमे । 14 A संवासे । 15 B जहाविहं 18 A वरपाणमिहुणेहिं । 19 B नाहिं | 20 A वारेज्जय° । 23 A कुमारं ।
।
Jain Education International
3
4 B कारणा । 5 B हाणं । 6 A अरिदमणो त्ति ।
कह कुमार । 11 A कुमारे । 12 B
16 A 'माणीहिं
|
21 A जोगाई |
For Private & Personal Use Only
17 A 'चामराहिं । 22 A पेच्छिएहिं ।
www.jainelibrary.org