SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १२४-१३१] व्युत्पत्तिरत्नाकरकलिता ४५ चेष्टतेऽनेन आघ्रात इति वा । 'ईह चेष्टायाम्'(भ्वा.आ.से.), सुषमा तु तिस्त्रस्तत्कोटिकोटयः ॥१२९॥ नपूर्वः, 'नज ईहेरेहै(हे)धौ च'(हैमोणा-९७५)इत्यसुन् । १ शोभनाः समाः वर्षाण्यस्यां सुषमा । 'सुविनिअनेहसौ, अनेहसः इत्यादि । ५ सर्वं मूषति सर्वमूषकः । र्दभ्यः-८३८८॥ इति षत्वम । सषमाख्यो द्वितीयोऽर: 'मूष स्तेये'(भ्वा.प.से.), षष्ठस्वरादिः, 'ण्वुल्तृचौ'३।१।१३३॥ तिस्रस्तत्कोटिकोटयः, त्रिसागरोपमकोटीकोटिप्रमाण इत्यर्थः । इति ण्वुल् । सामान्यतः पञ्च कालस्य ॥१२६॥ एकं द्वितीयारकस्य ॥१२९॥ अथ विशेषादाहकालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः। सुषमदुःषमा ते द्वे दुरिति दुष्टाः समा अस्यां दुःषमा । 'सुविनिर्दुभ्यः सागरकोटिकोटीना विशत्या स समाप्यते ॥१२७॥ सपिसतिसमा:' ८८८॥ इति षत्वम । सषमा चासौ दःषमा कालो द्विविधो द्विभेदः, अवसर्पो भावानां पतत्प्रकर्षता, च सुषमदुःषमा । सुषमाऽनुभावबहुला अल्पदुःषमानुभावेर्ति १० सोऽस्यामस्तीति अवसर्पिणी । 'अत इनिठनौ'५।२।११५॥ भावः। तन्नामा तृतीयोऽरः। ते द्वे इति । सागरोपमकोटिकोट्यौ, इतीनिः, 'ऋन्नेभ्यः-'४।१।५॥ इति डीप् । उत्सर्पणमुत्सर्पः द्विसागरोपमकोटीकोटिप्रमाण इत्यर्थः । तृतीयारकस्यैकम् ॥ भावानामेव रोहत्प्रकर्षता, सोऽस्यामस्तिं उत्सर्पिणी । प्रत्ययः प्राग्वत् । अवसर्पिणी च उत्सर्पिणी च अवसर्पिण्युत्सर्पिण्यौ, दुःषमसुषमा पुनः । तयोविभेदतः पार्थि(र्थ)क्यात् कालस्य द्वैविध्यम्, स इति सैका सहस्त्रैर्वर्षाणां द्विचत्वारिंशतोनिता ॥१३०॥ अवसर्पिण्युत्सर्पिणीलक्षणः कालः (सागराणि दशकोटिकोटी १ दुष्टा निन्द्या: कृच्छ्ररूपा वा समा वर्षाण्यस्यां दुःषमा। पल्योपमप्रमाणाणि), सागरणां कोटिकोट्यः सागरकोटिकोट्य- दुःषमा चासौ सुषमा च दुःषमसुषमा। दुःषमानुभावबहुला५० स्तासां विंशत्या समाप्यते परिपूर्यते ॥१२७॥ अल्पसुषमानुभावेत्यर्थः । दुःषमसुषमाधिश्चतुर्थोऽरकः। सेति अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः। सागरोपमकोटिकोटी एका एकसंख्या द्विचत्वारिंशद्वर्षसहस्रैः एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥१२८॥ ऊनिता हीनीकृतेत्यर्थः। ऊन परिहाणे'(चु.उ.से.), चुरादिरदन्तः, २० षडिति षट् संख्याका: इग्रति गच्छन्ति सुषमादिनाम निष्ठान्तः । एक चतुर्थारकस्य ॥१३०॥ विशेषमिति अराः । 'ऋ गतौ (जु.प.अ.), पचाद्यच्, 'सार्व- अथ दुःषमैकविंशतिरब्दसहस्राणि धातुकार्धधातुकयो:'७३८४॥ । ते च वक्ष्यमाणा एकान्त १ दुष्टा निन्द्याः समा वर्षाण्यस्यां दुःषमा। दुःषमासुषमादयः एकान्तदु:षमान्ता अवसर्पिण्यां भवन्ति । त एवेति, ख्यः पञ्चमोऽर:. एकविंशतिवर्षसहस्राणि । एकं पञ्चमएकान्तसषमादयः षडपि विपरीता इति, एकान्तदु:षमाद्या दःषमाभिधारकस्य । एकान्तसुषमान्ताश्च उत्सर्पिण्यां काले भवन्ति । एवम् उक्तप्रकारेण तावती तु स्यात् । द्वादशभिररैश्चक्रमिव चक्रम्, कालस्य चक्रं कालचक्रं विवर्तते एकान्तदुःषमाऽपि हि परिभ्रमति ॥१२॥ तत्रैकान्तसुषमाऽरश्चतस्त्रः कोटिकोटयः । १ एकान्तेन दुःषमा सुषमानुभावरहिता एकान्तदुःषमा, दुःषमदुःषमेत्यर्थः । तदाख्यः षष्ठोऽरः, तावतीति दुःषमावदेकसागराणाम् विंशतिवर्षसहस्रप्रमाणेत्यर्थः । एकं षष्ठारकस्य ॥ ३० १ तत्रेति । द्वादशारे कालचक्रे शोभनाः समा वर्षाण्यस्यां सुषमा । 'सुविनिर्दुर्ध्यः सुपिसूतिसमा:'८।३।८८ ॥ इति एत्संख्या: परेऽपि विपरीताः ॥१३॥ षत्वम्। एकान्तेन सुषमादुःषमानुभावरहिता एकान्तसुषमा, एषैव अवसर्पिण्यरकोक्ता संख्या येषां ते एतत्संख्याः, सुषमसुषमेत्यर्थः, प्रथमोऽरः । सागराणां सामरोपमाणां चतस्रः परेऽपि उत्सर्पिण्यरका अपि, विपरीताः प्रतिलोमवृत्तयः एकाइति चतुःसंख्या: कोटीनां कोटयः कोटिकोटयः, चतु:कोटी- न्तदुःषमा[रा]द्या एकान्तसुषमारपर्यन्ताः स्युरिति । एकान्तसुकोटीसागरोपमप्रमाण इत्यर्थः । प्रथमारस्यैकम् ॥ षमाद्या एकान्तदुःषमान्ता मूर्धन्यमध्या: स्त्रीलिङ्गाः ॥१३॥ १. '-मिति' इति २॥२. कोष्ठान्तर्गतपाठस्थाने १प्रतौ "सागरः सागरोपमं दशकोटिकोटीपल्योपमप्रमाणम्" इति दृश्यते ॥३. इतोऽग्रे ३प्रतौ भवति' इति ॥ ४. '-भावेत्यर्थः' इति ३॥ ५. '-चतुर्थोऽर:' इति ३॥ ६. '-कोटाकोटी' इति २. ३. ४ ॥ ७. '-रस्य' इति २॥ ८. 'पञ्चमस्य' इत्येव ३॥ ९. '-ष्ठोऽर-' इति २॥ १०. '-प्रवृत्तयः' इति ३॥ Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy