SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ११५-१२०] व्युत्पत्तिरत्नाकरकलिता देवताऽस्य सौम्यः । सोमायण'८२३०॥।"गर्गादित्वाद् अपत्ये गीचॅहत्योः पतिरिति । गीश्च बृहतीचेति गीहत्यौ, तयोर्गीयृहत्योः य"[ ]इति श्रीधरः, परं तदमूलम्, गर्गादौ अस्य पाठाभावात् । पतिः, तेन गिरां पति: गीर्पतिः । 'अहरादीनां पत्यादिषूभययौगिकत्वात् चन्द्रात्मजः, चान्द्रमसायनिरित्यादयः। ३ प्रहृष्यति थोपसंख्यानम'(वा-८।२७० ॥)इति रेफस्य रेफादेशः । रेफाभावपक्षे प्रहर्षलः । 'हष तुष्टौ'(दि.प.से.), 'हृषेरुलच्' (उणा- विसर्जनीयोपध्मानीयौ गी:पति: गी पतिरिति । गीष्पतिरसाधुरिति ९६) इत्युलन् । ४ जानातीति ज्ञः । 'ज्ञा अवबोधने' केचित्। "कस्कादित्वात् साधुः"[ ]इति चान्द्रः। "भ्रातुष्पुत्रादित्वात् (प्रा.प.अ.), 'इगुपधज्ञाप्रीकिरः कः'३१।१३६ ॥, 'आतोलोप षत्वमिष्यते[ ]इति न्यासवचनाद् 'अहरादीनां पत्यादिषु-'(वा- ४० इटि च'६४।६४॥ इत्यालोपः।५ पञ्च अर्चिषोऽस्य पञ्चार्चिः। ८।२७०॥इति रेफः, पक्षे कस्कादिदर्शनात् षत्वम्'[अम. पञ्चार्चिषौ इत्यादि । ६ श्रविष्ठासु भवति श्रविष्ठाभूः । 'भू क्षीर.१।२।२५॥] इत्यमरकोषक्षीरस्वामिकृतटीकावचनात् षत्व सत्तायाम्'(भ्वा.प.से.), क्विप् । ७ श्याममङ्गमस्य श्यामाङ्गः। सद्भावे गीष्पतिरित्यपि । बृहत्या वाण्याः पतिः बृहतीपतिः । १०८ रोहिण्याः सुतो रोहिणीसुतः । यौगिकत्वाद् रौहिणेयः । बृहतीशब्दो वाणीपर्याय:अष्टौ बुधस्य ॥११७॥ "बृहती क्षुद्रवार्ताक्यां छन्दोवस(-सा)नभेदयोः । बृहस्पति : सुराचार्यों जीवश्चित्रशिखण्डिजः।। महत्यां वाचि वार्द्धान्याम्"[अनेकार्थसङ्ग्रहः ३१२९५] इत्यनेकार्थः । ११ उतथ्यः, चतुर्थवर्गद्वितीयान्तस्थाद्यान्तः, ऋषि ॥११८॥ विशेषस्य नाम, तस्यानुजः उतथ्यानुजः, अखण्डपञ्चाक्षरम् । गीहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः। १२ (अगि गतौ(भ्वा.प.से.), 'अङ्गिरस:'( )इत्यसुन्प्रत्ययो १बृहतां देवानां गुरुत्वात् पतिः बृहस्पतिः । तद् निपातितः)। अङ्गिरसोऽपत्यम् आङ्गिरसः। 'ऋष्यन्धकवृष्णि-' ५० ४।१।११४ ॥ इत्यादिनाऽण् । बहुत्वेऽणो( लुकि अङ्गिरसोऽपि), बृहतो: करपत्योश्चौरदेवतयोः सुट् तलोपश्च'(वा-६।१।१५७॥) अभेदोपचाराद् अङ्गिरा, अङ्गिरसावित्यादि। "यथापृथाभृगुश्चाङ्गिइति साधुः । बृहताम्पतिरित्यपि षष्ठ्यलुकि । २ सुराणां देवा राश्च भार्गवे, अङ्गिरसो साधुत्वम्"[ ]इति क्षान्तिदेवः । १३ गृणाति नामाचार्यः सुराचार्यः । ३ असुरैर्हतानपि मन्त्रादिना जीवयति । हिताऽहितमुपदिशति गुरुः । गृ शब्दे'(व्या.प.से.), कृनोरुच्च' जीवः । 'जीव प्राणधारणे'(भ्वा.प.से.), अस्माद्धेतुमण्णिजन्तात् (उणा-२४)इति कुः, 'उरण रपरः'१।१।५१॥ इति रपरत्वम्। २० पचाद्यच् । तथा च रामायणे त्रयोदश बृहस्पतेः । शेषश्चात्र"अनात्तानष्टसंज्ञांश्च आहातासून् बृहस्पतिः । "गी:पतिस्तु महामतिः । दिव्याभिर्मन्त्रयुक्ताभिरौषधीभिरजीवयत् ॥१॥"[ ] प्रख्याः प्रचक्षा वाक् वाग्मी गौरो दीदिविगीरथौ ॥" इति । ४ "ऋषयः सप्त धीमद्भिः स्मृताश्चित्रशिखण्डिनः"[] [शेषनाममाला २०१४-१५ ॥३॥ इति हारावली' । एषोऽङ्गिरा अपि चित्रशिखण्डी, ततो जात: शुक्रो मघाभवः काव्य उशना भार्गवः कविः॥११९॥ ६० चित्रशिखण्डिजः। जनी प्रादुर्भावे'(दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः। सप्तर्षिजोऽपि, 'समुदाये हि प्रवृत्ताः षोडशाचिर्दैत्यगुरुर्धिष्ण्यः शब्दा अवयवेऽपि वर्तन्ते' इति न्यायात् । ५ वाचो वाण्या: १ शोचति सदा दैत्यनाशेनेति शक्रः । 'शुच शोके' पति: वाचस्पतिः। पारस्करप्रभृतीनि [च] संज्ञायाम्'६।१।१५७॥ (भ्वा.प.से.), 'ऋजेन्द्रा-'(उणा-१८६)इत्यादिना रक्, कित्त्वाद् इति साधुः । ६ द्वादश अर्चिषोऽस्य द्वादशार्चिः। ७ धृष्णोति गुणाभावः । " रुद्रस्य शुक्रद्वारेण निर्गतत्वात् शुक्रः"[अम.क्षीर. ३० प्रगल्भते धिषणः। 'बिधृषा प्रागल्भ्ये'(स्वा.प.से.), 'धृषेर्धिष् १२२६ ॥] इति तु स्वामी । यद् वामनपुराणम्च संज्ञायाम्'(उणा-२४०)इति क्युः । प्रशस्तधिषणायोगाद् वा "इत्येमवमुक्त्वा भगवान् मुमोच, शिश्रेन शुक्रं स च धिषणः। अर्शआदित्वादच्, 'यस्येति च'६४।१४८॥ इत्याकार- निर्जगाम"[]इति । २ मघासु भवति मघाभवः। पचाद्यच्। ३ लोपः। ८ फल्गुन्याम् उत्तरफल्गुन्यां भवति, फल्गुनीभवः । कविरेव काव्यः। चतुर्वर्णादीनां स्वार्थे ष्यञ् वाच्यः' इति ष्यञ्। 'भू सत्तायाम् '(भ्वा.प.से.), पचाद्यच् ॥११८॥ ९-१० "कवेरपत्यं काव्यः, 'कुर्वादिभ्यो ण्य: ४।१।१५१॥ इति ण्यः" १. '-रोष-' इति२ ॥ २. तस्यां नाऽयं पाठो दृश्यते ॥ ३. 'अहरादीनां पत्यादिषु वा रेफः' इति सि. कौमुद्याम् ॥ ४. कोष्ठान्तर्गतपाठस्थाने १प्रतौ "अङ्गति इति । 'अङ्गिराः'( )इत्यसिप्रत्ययान्तो निपातितः" इति दृश्यते ॥ ५. कोष्ठान्तर्गतपाठस्थाने १प्रतौ 'लुक् आङ्गिरसौ अङ्गिरसः" इति पाठो दृश्यते ॥ ६. '-वित्यपि' इति१॥ ७. 'चतुर्वर्णादीनां स्वार्थ उपसंख्यानम्' इति सि. कौमुद्याम् ॥ ८. 'इति ण्यः' इति अम.क्षीर. नास्ति ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy