SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ १०४-१०७] व्युत्पत्तिरलाकरकलिता याविति अत्री, अत्रिर्वा । अदेस्विनिच्च'(उणा-५०८)इति त्रिनिच् षोडशोऽश: कला त्रिप च । अत्त्रेमुनेईशो नेत्राज्जातो अत्रिदृग्जः। 'जनी १ षोडशानां पूरणः षोडशः । 'तस्य पूरणे डट्' प्रादुर्भावे'(दि.आ.से.), 'पञ्चम्यामजातौ'३।२।९८॥ इति डः। २४ ५२४८॥ कलयति संरव्यां कला । 'कल क्षेपे'(चु.उ.से.), राजतेऽसौ राजा । 'राजू दीप्तौ'(भ्वा.उ.से.), 'कनिन्युवृषि पचाद्यच् । अत्र च षोडशो भाग इति पूरणप्रत्ययान्तनिर्देशातक्षिराजिधन्विद्युप्रतदिव:'(उणा-१५४)इति कनिन् । २५-२६ । वधुप्रतादवः (उणा-१५४)हात कानन् । २५-२६ देकादिभागस्य 'कला' इति नामापि सिद्ध्यति । दृश्यते च 'निशारलकरौ' इति पाठे रत्नं च करश्च रत्नकरौ, निशायाष्टाबन्त तत्रापि कलापदनिर्देश इति सादृश्यलक्षणाऽऽश्रीयते । तद्यथा ४० निशाशब्दाद् रत्नकरौ निशारत्नकरौ इत्येकं पदम्। 'निशो रत्नकरौ' । स्ववैद्यौ द्वावप्येकाकारत्वाद् वा दस्रौ वोच्येते (नासत्यौ दस्रो इति पाठे 'निशः' इति पञ्चम्यन्तं पदम्, तेन 'निशः' इति निशा चोच्येते), तथात्राप्येकाकारत्वादेकादिभागोऽपि कलेत्युच्यत इति शब्दाद अग्रे रत्नकरौ शब्दौ योज्यौ। निशाया रलं निशारत्नम्, मन्तव्यम। एकं कलायाः ॥ १० अजहल्लिङ्गोऽयम् । निशाकरः इत्यत्र 'डुकृञ् करणे'(त.उ.अ.), चिह्न लक्षणं लक्ष्म लाञ्छनम् । 'दिवाविभानिशा-'३।२।२१॥ इत्यादिना टः। यौगिकत्वाद् निशा अङ्कः कलङ्कोऽभिज्ञानम् मणिः, रजनीकरः। २७ चन्दत्याहादयति चन्द्रः। 'चदि आह्लादनदीप्यो:'(भ्वा.प.से.), 'स्फायितञ्चिवञ्चि-'(उणा-१७०) १ चाहयति चिह्नम् । 'चह परिकल्कने'(भ्वा.प.से.), [बाहुलकान्नक् उपधाया इत्वं च]।२ लक्ष्यतेऽनेनेति लक्षणम्। इत्यादिना रक् । पचाद्यचि रेफशून्योऽपि चन्द इति । "हिमांशु 'लक्ष दर्शनाङ्कनयोः'(चु.उ.से.), करणे ल्युट् । ३ लक्ष्यतेऽनेनेति श्चन्द्रमाश्चन्दः शशी चन्द्रो हिमद्युतिः"[]इति शब्दार्णवात् । २८ लक्ष्म। -मन्'(उणा-५८४)इति मन् । लक्ष्मणमित्यपि, तत्र सुनोति तापं सूतेऽमृतमिति वा सोमः। षुञ् अभिषवे'(स्वा. 'लक्ष्म्या अच्च'(गणसू-५।२।१०॥)इति पठ्यते, पामादित्वाद् नः, ५० उ.अ.), 'प्रेरणे'(तु.प.से.)वा, अर्त्ति-स्तु-सु-हु-स-धृ-क्षि ईकारस्यात्वम्। "लक्षेरट् च'(उणा-२८७)इति नः, लक्षणम्, क्षु-भा-या-[वा]-पदि-यक्षि-नीभ्यो मन्'(उणा-१३७)इति सूत्रेण निर्मकारम्''[]इति तु सुभूतिः । रभसस्तु मकारमध्यं पठतिमन्प्रत्ययः । सूयते वा सोमः । 'घूङ् प्राणिप्रसवे'(दि. आ. "ज्योतिष्मत्यां च सारस्यां क्लीबं तु नामचिह्नयोः । २० वे.)इत्यस्य वा । सूयते जायते वा सोमः । "नवो नवो भवति स्यालक्षे लक्ष्मणः पुंसि सौमित्रो श्रीमति त्रिषु ॥१॥" जायते"[ ]इति श्रुतेः। 'सीमन्सोमन्-'( )इत्यादौ सोमा [इति । ४ लाञ्छ्यतेऽनेनेति लाञ्छनम् । 'लच्छ लाच्छि नकारान्तोऽपि । २९-३१ अमृतं श्वेता हिमाश्च द्युतयो यस्य स लक्षणे'(भ्वा.प.से.), करणे ल्युट । ५ अङ्ग्यते लक्ष्यतेतथा अमृतद्युतिः, श्वेतद्युतिः, हिमद्युतिः। यौगिकत्वात् सुधांशुः, ऽनेनेति अङ्कः । 'अकिलक्षणे'(भ्वा.आ.से.), 'हलच'३।३।सितांशुः, शीतांशुः इत्यादयः। "सुधा अमृतयुक्ता अंशवोऽस्येति १२१॥ इति घञ् । ६ कमात्मानं लङ्कयति' हिनं करोति सुधांशुरित्युपचारात्''[ ]इति सर्वानन्दः । ३२ ग्लायति क्षीयते कलङ्कः । लकि गतौ"कर्मण्यण'३।२।१॥ ।"कल्यते लक्ष्यग्लौः । 'ग्लै हर्षक्षये '(भ्वा.प.अ.), 'ग्लानुदिभ्यां डौ: '(उणा- तेऽनेन कलङ्कः"[अम.क्षीर. १२।१७॥] इति तु स्वामी । किरति ६० २२२) इति डौः, डित्त्वाट्टिलोपः । द्वात्रिंशच्चन्द्रस्य । शेषश्चात्र- सन्देहमिति कलङ्कः । 'कृ विक्षेपे'(तु.प.से.), 'किरोऽङ्को रो "चन्द्रस्तु मास्तपोराजौ शुभ्रांशुः श्वेतवाहनः । लसू (लश्च) च (वा)' (हैमोणा-६२)इत्यङ्कः । ७ अभिज्ञायतेजर्णः सप्रो राजराजो यजतः कृत्तिकाभवः ॥४॥ ऽनेन अभिज्ञानम् । 'ज्ञा अवबोधने '(त्र्या.प.अ.), 'करणाधियज्ञराडौषधीगर्भस्तपसः शयतो बुधः । करणयोश्च'३।३।११७॥ इति करणे ल्युट् । सप्त चिह्नस्य ॥ स्यन्दः खसिन्धुः सिन्धूत्थ(:) श्रविष्ठारमणस्तथा ॥५॥ चन्द्रगोलिका ॥१०६॥ आकाशचमसः पीतुः क्लेदुः पर्वरिचिक्लिदौ । चन्द्रातप: कौमुदी च ज्योत्स्ना परिज्वा युवानो नेमिश्चन्दिरः स्नेहुरेकभूः ॥६॥" १ चन्द्रोऽस्यामस्तीति चन्द्रिका । 'अत इनिठनौ' [ शेषनाममाला २११-१४॥] ॥१०५॥ ५२।११५ ॥ इति ठन्। चन्द्रं कायति प्रतिपादयति वा। कै शब्दे' १. 'प्रतिदिवे' इति१.३॥ २. द्र. रामाश्रमी १३॥१३॥, पृ.४३॥, पदचन्द्रिका, भा-१; दिग्वर्गः, श्री-८१, पृ.११७॥ ३. 'षूङ् प्राणिगर्भविमोचेन' इत्येव पाठ्यम्, विग्रहे 'सूते' इत्युक्तत्वात् ॥ ४. सर्वानन्दकृतटीकासर्वस्वे तु 'सुधांशुरित्युपचारात्' इत्येव दृश्यते, भा-१, १३१३॥, पृ.५९॥ ५. 'शायितो' इति ३, 'शयितो' इति ४॥ ६. 'कल संख्याने (चु.उ.से.)इति पाठ्यम्, 'कलयति संख्याम्' इति व्युत्पत्तिप्रदर्शनात् ॥ ७. द्र. पदचन्द्रिका, भा-१, दिग्वर्गः, श्री. ८४, पृ.११०।। ८. द्र. रामाश्रमी १३.१७॥, पृ.४४ ॥ ९. 'लाञ्छत्यने-' इति४॥ १०. क्षीरतरङ्गिण्यादौ धातुपाठे चकाररहित एव पाठो दृश्यते ॥ ११. 'रयति' इति २.३.४॥ १२. 'रकि' इति २.३.४, वस्तुतस्तु क्षीरतरङ्गिण्यादौ गत्यर्थकलकि(रकि)धातुर्न दृश्यते ॥ १३. ३.४प्रतौ नास्ति ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy