SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ ७०४ अभिधानचिन्तामणिनाममाला [सामान्यकाण्डः-६, अव्ययानि तिर्यगर्थे तिरः सांचि []। २ "सुष्ठु खल्विदमुच्यते"[]। ३ "किमुत ब्रह्म(१.२प्रतिपाठः) १ "तिरः काष्ठं कुरु"[सं. वित्तमः (-निमिः)''[] । अव्ययसमुदायो वा । ४ कं. पृ.५९]। परिभतेऽन्तर्गृपचारात् । यथा- "तिरस्कृतो- "अतीव क्षुत्पिपासितः"[] । स्वती च । यथा- "ससिक्त ऽरि:"[]| २ "साचि लोचनयुगं नमयन्ती''[किराता- आम्रः फलति''[], अतिसिक्तः । एते निर्भरार्थे ॥ र्जुनीयम्, सर्गः-९, थो-४४] । एतौ तियगर्थे ॥ (३.४.५प्रतिपाठः) १ 'बलवद्' इति तकारा(३.४.५प्रतिपाठः) १ तिरस् दन्त्यान्तः । तिर- न्तः । २ सुष्ठु मूर्धन्यतृतीयवर्गद्वितीयः पञ्चमस्वरान्तः । छानाम्नी द्वे ॥ ३-४ अतीव, किमुत । स्वती अपि । यथा- "सुसिक्त निष्फले आम्रः फलति"[], अतिसिक्त इति । निर्भरेऽत्यर्थे । ४० (१.२प्रतिपाठः) १"वृथा दुग्धोऽनड्वान्''[]। अत्यर्थनामानि चत्वारि ॥ १० २ "मुग्धे! (तृष्णे!) मुधा ताम्यसि''[ मुद्राराक्षसम्, अङ्क:- प्राक् पुरा प्रथमे ३, थो-१]। एतौ निष्फलार्थे ॥ (१.२प्रतिपाठः) १ [प्राक् कृतम्], प्रथम (३.४.५प्रातपाठः) १ "वृथा दुग्धाऽनड्वान् कृतमित्यर्थः । २ "पुरा कृतम्'[]। एतौ प्रथमार्थे ॥ []। २ यथा-"मुग्धे! (तृष्णे!) मुधा ताम्यसि''[मुद्रा (३.४.५ प्रतिपाठः) १ 'प्राग्' इति व्यञ्जनराक्षसम् , अङ्कः-३, श्रो-१] । द्वे निष्फलस्य । 'फोक' चवर्गाद्यान्तः । २ पुरा द्वितीयस्वरान्तः । प्रथमे आदौ । इति भाषा ॥ पहिलानाम्नी द्वे ॥ मृषा मिथ्याऽनृते संवद् वर्षे (१.२प्रतिपाठः) १ "मृषा वदति''[] | "मृषो- (१.२प्रतिपाठः)१"संवत् तृतीये"[] । इदं वर्षे ॥ द्यम्''[उत्तररामचरितम्, अङ्कः-४, शो-१७ अधः, पृ.११४] । (३.४.५ प्रतिपाठः) १ ['संवत्' इति] तका- ५० २ "मिथ्यावादी''[] । एतौ मृषार्थे ॥ रान्तः । वर्षनामैकम् ॥ (३.४.५ प्रतिपाठः) १ कूडनाम्नी द्वे ॥ परस्परे मिथः ॥१५३५॥ अभ्यर्णे समया निकषा हिरुक् ॥१५३४॥ (१.२प्रतिपाठः) १ "मिथः प्रहरतः''[] । (३.४.५प्रतिपाठः) १ 'मिथः' इति सकारान्तः । (१.२प्रतिपाठः) १ "मित्रं समयाऽऽस्ते"[]| माहोमाहिनामैकम् ॥१५३५॥ २ "विलय लङ्कां निकषा हनिष्यति''[शिशुपालवधम्, सर्ग:-१, श्री-६८]। ३ "मह्या हिरुक्''[] । एते उषा निशान्ते समीपार्थे । (१.२ प्रतिपाठः) १ "उषातनो वायुः"[] | (३.४.५प्रतिपाठः) १-३ 'हिरुग्' इति कव- रात्र्यन्ते इदम् ॥ र्गाद्यान्तः । त्रीणि अभ्यर्णस्य समीपस्य ॥१५३४॥ (३.४.५प्रतिपाठः) १ मूर्धन्यद्वितीयस्वरान्त उषाशं सुखे शब्दः। एकं निशान्तस्य । 'पाछिली राति' इति भाषा ॥ ६० (१.२प्रतिपाठः) १ "शम्भुः "[] || अल्पे किञ्चिन्मनागीषच्च किञ्चन । ( ३.४.५प्रतिपाठः) १ जोषमर्पि। एकं सुखस्य॥ (१.२प्रतिपाठः) १ "किञ्चित् कुञ्चिमूर्धजः" बलवत् सुष्ठु किमुतातीव निर्भरे । । []। २ "ब्रूते मनाग् मार्दवम्"[]। ३ "ईषद् गौरः" []। ४ "प्राचीमङ्कस्यति किञ्चन रुचो राजीवजीवातवः" (१.२प्रतिपाठः) १ "बलवत् पिपासितोऽस्मि' []। एतेऽल्पार्थाः ॥ १. द्र. अमरकोषः३।३।२५१ ॥ २. '-य-' इति३॥ ३ -श्चित्' इति१ ॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy