SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २० अभिधानचिन्तामणिनाममाला [देवाधिदेवकाण्ड:-१ 'ऋहलोर्ण्यत्'३।१।१२४ ॥ ज्ञानदर्शनादिपञ्चविधाचारे साधुरिति, विनीयते विनेयः। 'णीज् प्रापणे'(भ्वा.उ.अ.), 'अचो यत्' यति वा, 'यस्येति च'३।४।१४८ ॥ इत्यकारलोपः । आचारान् ३।१।९७॥ इति यत्। ३ अन्ते गुरुसमीपे वस्तुं शीलमस्य यातीति व । 'क्वचिद् ड':'(हैमसू-५।१।१०१॥)इति डः, अन्तेवासी । 'वस निवासे '(भ्वा.प.अ.), 'सुप्यजातौ डित्त्वाट्टिलोपः । आचारानाचष्टे इति, 'तत्करोति तदाचष्टे' णिनिस्ताच्छील्ये'३।२।७८ ॥ इति णिनिः, 'शयवासवासिष्व(गणसू-) इति णिचि, 'शिक्यास्य-'(है मोणा-३६४) इति कालात'६३१८॥ इति सप्तम्यलुक् । प्रत्ययान्तरविषयश्च वसिः ४० निपात्यते । “आचारान् गृह्णाति ग्राहयति, कर्मण्यणि, पृषोदरा- शिष्ये प्रयुक्तो दृश्यते । “वसन्निवान्ते विनयेन जिष्णुः" दिर्वा"[ ]इति न्यासः । 'मन्वव्याख्याकृदाचार्य:'[अमरकोषः [किरातार्जुनीयम् ३।२४] इति भारविः । वसिः समानार्थधातु२७७॥]इत्यमरः । मन्त्रकृद्वेदाध्यापनाद् विशिष्टाऽऽख्याकृत्, प्रयोगोऽप्यत्र दृश्यते । यथा-"इतरेतरानभिभवेन मृगास्तमुपासते उपनयनेन द्विजत्वोपादानात् । यदुक्तम् गुरुमिवान्तसदः"[किरातार्जुनीयम् ६३४] इति भारविः। त्रीणि "उपनीय तु यः शिष्यं वेदमपध्यापयेद् द्विजः । शिष्यस्य । शेषश्चात्रसाकल्यं सरहस्यं च तमाचार्यं प्रचक्षते ॥१॥" "शिष्ये छात्रः''[शेषनाममाला ११२॥] । [मनुस्मृति: २।१४०] इति । एकं व्याख्याकर्तुः। गुरुच्छिद्राच्छादनं छत्रम्, तच्छीलमस्य छात्रः । 'छत्रादिभ्यो णः' । ४।४।६२॥ इति णः ॥ १ उपेत्यागत्याधीयतेऽस्मादिति उपाध्यायः। अधिपूर्वः शैक्षः प्राथमकल्पिकः । 'इङ् अध्ययने'(अ.आ.अ.), 'इडश्च'३।३।२१॥ इति घञ्, १ शिक्षा शीलमस्य शैक्षः । 'छवादिभ्यो ण:४४६२॥ ५० 'अचो णिति ७।२।११५॥ वृद्धिः, 'एचोऽयवायाव:'६। १७८॥ इति णः । शिक्षायां भव इति वा । 'तत्र भव:'४।३।५३॥ २ पाठयति पाठकः। 'पठ व्यक्तायां वाचि'(भ्वा.प.से.), हेतु- इत्यण् । शिक्षणं शिक्षा प्रथमोपदेशः तत्साहचर्याद् ग्रन्थोऽपि मण्णिजन्तः, 'ण्वुल्तृचौ'३।१।१३३॥ इति ण्वुल ।"अध्यापक शिक्षा, तामधीयते तद्वेद वा, 'तदधीते तद्वेद वा'४।२।५९॥ इत्यण उपाध्यायः"[हलायुधः, थो-२।४००] इति हलायुधः । 'द्वौ वा। २ प्रथमं कल्पं प्रथमं शिक्षणीयं शास्त्रमधीते प्राथम२० समौ'[ ]इति तट्टीका । द्वे उपाध्यायस्य || कल्पिकः । उक्थादित्वात् ठक्, 'ठस्येकः ७।३।५०॥, 'किति अनूचानः प्रवचने साङ्गेऽधीती गणिश्च सः ॥७८॥ च'७।२।११८॥ इति वृद्धिः । “कल्पः शास्त्रविधौ न्याये" [मेदिनी, पान्तवर्गः, श्री-२] इति मेदिनी। द्वे नवीनशिष्यस्य । १ अनु उवाचेति अनुचानः । 'वच परिभाषणे' द्वे प्रथमारब्धवेदानामित्यन्ये ॥ (अ.प.अ.), 'उपेयिवाननाश्वाननूचानश्च'३।२।१०९॥ इति सतीर्थ्यास्त्वेकगुरवः निपातनात् साधुः । प्रोच्यते प्रवचनम् । 'वच परिभाषणे' १ तरन्त्यनेन शास्त्राम्भोनिधिमिति तीर्थं गुरुः । 'त् ६० (अ.प.अ.), ल्युट् । प्रवचनमागमस्तत्र, साङ्गे इत्याचाराङ्गा प्लवनतरणयोः'(भ्वा.प.से.), 'पातृतुदिवचिरिचिसिचिभ्यस्थक्' द्यङ्गयुक्ते अधीतमनेनेति अधीती । 'इष्टादिभ्यश्च'५२८८॥ (उणा-१६४), 'ऋत इद्धातो:७।१।१००॥, उरणपरः'१।१।५१॥। इतीनिः। प्रवचनेऽत्र सप्तमी 'क्तस्येन्विषयस्य कर्मण्यपि'(वा समाने तीर्थे गुरौ वसन्ति सतीर्थ्याः । 'समाने तीर्थे वासी' २३३६॥)इत्यनेन । २ गण्यते पूज्यतया गणिः। 'गण संख्याने' ४।४।१०७॥ इति सूत्रेण यत्, 'तीर्थे ये'६।३८७॥ इति समानस्य (चु.उ.से), चुरादिः, 'अच इ:'(उणा-५७८)इति इः । जैनमते सभावः।२ एकः समानो गुरुरेषामिति एकगुरवः । द्वे गुरुभ्रातुः॥ ३० साङ्गसिद्धान्तज्ञातुर्डे । शैवमते तु "शिक्षाद्यङ्गषट्कोपेते प्रवचने विवेकः पृथगात्मता ॥७९॥ वेदेऽधीतिनः कृताध्ययनस्य द्वे"[ ]इति मिश्राः ॥७८॥ १ विवेचनं हेयोपादेयज्ञानं विवेकः। 'विचिर् पृथग्भावे' शिष्यो विनेयोऽन्तेवासी (रु.उ.अ.) भावे घञ्, 'चजोः कु धिण्ण्यतो:७३५२ ।। इति कुत्वम् । पृथग् भिन्नमात्मा स्वरूपं पृथगात्मा, पृथगात्मनो भावः १ शिष्यत उपदिश्यतेऽसाविति शिष्यः । 'शासु पथगात्मता । ग्राह्याग्राह्यज्ञानम्, प्रकृतिपुरुषयोः पृथग्ज्ञानं वा ७० अनुशिष्टी'(अ.प.से.), 'एति-स्तु-शास्-वृ-दृ-जुषः क्यप्' विवेक उच्यते इति भावः । भावानां पृथक्स्वरूपमित्येके । ३।१।१०९॥, 'शास इदङ्हलो:'६४।३४॥ इतीत्वम् । २ एकं विवेचनस्य ॥७९॥ १. हैमसूत्र'क्वचित्' इत्येवास्ति ॥२. संकल्पं' इति मनुस्मृतौ ॥३. शास्त्रे' इति २.३.४॥४.'-विचि-'इति ३४॥५. समानतीर्थे ' इत्यष्टाध्याय्याम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy