SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ११७२-११७७] व्युत्पत्तिरत्नाकरकलिता ५४५ आढकी तुवरी वर्णा स्यात् स्य घमनुष्ये-'६।३।२२ ॥ इति नित्यं दीर्घः । अधान्ये निवरः । 'गृहवृदृनिश्चि-'३।३५८॥ इत्यादिनाऽप् । “स्त्रि१ आढौक्यते आढकी । पृषोदरादिः । २ तूयते यामपि क्तिनं बाधित्वाऽयमेव भवति''[ ]इति हर- ३० तुवरी। पृषोदरादिः। ३ वर्ण्यते वर्णा। 'वर्ण वर्णक्रियादौ' दत्तस्तेन 'निवरा कन्या' इति भवति । वनस्य व्रीहिर्वन(चु.उ.से.), कर्मणि घञ् । तूअरिनामानि त्रीणि ॥ व्रीहिः । एकं सामान्येन तृणधान्यस्य। "तृणधान्यानि कुल्मासस्तु यावकः ॥११७५॥ नीवाराः"[अमरकोषः२।९।२५ ॥] इत्यमरः ॥ १ कुलं सजातीयगणमस्यति कुल्मासः, दन्त्य अथ विशेषत आहसान्तः । 'मसी परिणामे'(दि.प.से.), 'कर्मण्यण'३।२।१॥, श्यामाक-श्यामकौ समौ । नैरुक्तः कुलशब्दाऽकारलोपः । मूर्धन्यान्तोऽपि 'कुल्माषः' इति। "कुत्सितो माषः कुल्माषः''[टीकासर्वस्वम्।९। १ श्यायते श्यामाकः। 'श्यैङ् गतौ'(भ्वा.आ.अ.), १० १८॥]इति सर्वस्वादिः । “कुलमाषो यावकः पुंसि"[] 'मका(वा)कश्यामाक-'(हैमोणा-३७)इत्याके निपात्यते । २ इति मूर्धन्यान्तेषु रभसः। २ यौति मिश्रीभवति जनेनेति 'कीचक-'(हैमोणा-३३)इत्यके निपातनात् श्यामकः, ह्रस्वायावकः । 'यु मिश्रणे'(अ.प.से.), ‘ण्वुल्तृचौ'३।१।१३३॥ कारमध्यः । सामानाम्नी द्वे॥ इति ण्वुल् । सामान्येन अर्धस्विन्नमाषादिनाम्नी द्वे । "स्याद् यावकस्त कुल्माषः''[अमरकोषः२।९।१८॥] ॥११७६॥ इत्यमरः । "अर्धस्विन्नो यवादिः, धान्यविशेष इत्येके" १ कायति कङ्गः । 'कै शब्दे'(भ्वा.प.अ.), [अम.क्षीर.२।९।१८ ॥] इति क्षीरस्वामी । तेन माषमुगा - पृषोदरादिः । २ कङ्गति कङ्गनी । 'दिननग्न-'(हैमोणाद्यास्तुवरीपर्यन्ताः सर्वे कुल्मासशब्देनोच्यन्ते, यवादय २६८)इति उने (ने) निपात्यते । ३ कुत्सितमगति क्वश्चणकपर्यन्ता अपि, ततो माषमुगादीनामर्द्धस्विन्नानां 'बाकुला' ङ । 'अगि गतौ'(भ्वा.प.से.), बाहुलकादुः। ४ प्रीणाति इत्यादिभाषा । यवादीनामर्द्धस्विन्नानां घूघरीत्यादिभाषा । प्रियङ्गः। 'प्रीञ् तर्पणे कान्तौ च'(स्वा.उ.अ.)। ५ पीता२० यथा-"भ्रमन्नासादयमास कुल्माषान् कुत्रचिद्गृहे ''[] स्तण्डुला अस्याः पीततण्डुला । अर्शआदित्वादच् । एते "कुल्माषोऽर्द्धस्विन्नो यवादिः''[ ] इति स्वाम्यादिः । स्त्रीलिङ्गाः । पञ्च कङ्गोः ॥११७६ ॥ "चोरधान्ये रूढः"[ ] इति यवकादिसूत्रे रक्षितः, सुभूतिसर्वस्वादयश्च ॥११७५॥ अथ तद्विशेषानाहअथ तृणधान्यान्याह सा कृष्णा मधुका नीवारस्तु वनव्रीहिः ङ्गः कृष्णा कृष्णवर्णा मद्यते(मच्यते) ___ कल्क्यते मधुका । एकं कृष्णकङ्गोः । १ निवियते नीवारः । 'वृञ् वरणे'(स्वा.उ.से.), स्वादिः, 'नौ वृ धान्ये'३।३।४८ ॥ इति घनि, 'उपसर्ग- . रक्ता शोधिका ला ४० १. 'तूअर-' इति३.५॥ २. '-स्येति' इति४.५ ॥ ३. 'नि-' इति३॥ ४. द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, थ्रो-५९१, पृ.६७३ ॥, रामाश्रमी २९।१८॥, पृ.४०५ ॥ ५. 'जनोनेनेति' इति३॥ ६. इतोऽग्रे ५प्रतौ 'इति स्वाम्यादिः' इति दृश्यते ॥ ७ '-न्तं' इति५ ॥ ८ द्र. पदचन्द्रिका, भा-२, वैश्यवर्गः, यो ५९१, पृ.६७३ ।।, "-कुल्माषोऽर्धस्विनो यवादि:- इति स्वामी । -शूकशून्यो यवादिः इति रक्षितादयः" इति रामाश्रमीकारः, २।९।१८॥, पृ.४०५॥ ९. 'स्वामी' इति३ ।। १०. '-तिः' इति ॥ ११. '-नाह' इति१.३ ॥ १२. '-ज्' इति१॥ १३. १प्रतौ नास्ति ॥ १४. हरदत्तकृतपदमञ्जर्याम्- "निवरा कन्येति । 'ग्रहवृदृनिश्चिगमश्च' इत्यप् कर्मण्येव । ननु च स्त्रियां भवितव्यम् 'अजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेन' इति वचनात् ? सत्यम् 'कृत्यल्युटो बहुलम्' इति बहुलवचनात् क्वचित् क्तिनादिविषयेऽप्यच् भवति, प्रवरा सेना, प्रवरा गौरितिवत् । एवं च 'घजबन्ताः पुंसि' इति प्रायिकं द्रष्टव्यम् ॥" इति दृश्यते, भा-३, ३।३४८ ॥, पृ.४६ ॥ १५. द्र. मा.धातुवृत्तिः, स्वादिः, धातुसं-८, पृ.४४९॥ १६. '-तंदुला' इति१.३॥ १७ 'प्रीञ् तर्पणे' इत्येव मैत्रेयः ॥ १८. 'आदिभ्योऽच्' इति१.२॥ १९. 'अथै-' इति१.२ ॥ २०. 'क्वङ्गः' इति४॥ २१. 'कल्कते' इति५ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy