SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४६१ गोत्रोऽचल: सानुमान् ___11 12 13 भध १०२४-१०२७] व्युत्पत्तिरत्नाकरकलिता 'भाम क्रोधे'(भ्वा.आ.से.), 'अमन्ताड : '(उणा-१११)। यह 'भण शब्दे '(भ्वा.प.से.), 'अमन्ताडु : '(उणा-१११) । " 'पुच्छभाण्डचिवराण्णिङ्'३।१।२० ॥ इति निर्देशाद् दीर्घत्वम्'[मा.धातुवृत्तिः, भ्वादिः, धातुसं-२९७] इति माधवः। र द्वे सामान्येन भाजनमात्रस्य ॥ यन्मुनि:-" उष्ट्रिकादि तु १ शिलानामयं शैलः । 'तस्येदम् '४।३।१२० ॥ यद्भाण्डं सर्वमावपनं विदुः''[ ]इति । अत्र उष्ट्रिका इत्यण् । शिलाः सन्त्यत्रेति वा । ज्योत्स्नादित्वादण् । २ 'झाबउ' इति लोकभाषाप्रसिद्धः, तत्प्रभृतीत्यर्थः ॥ अद्यते फलमूलादिकमत्र, अद्यते वज्रेणेति वा अद्रिः । 'अद पात्राऽमत्रे तु भाजनम् । भक्षणे'(अ.प.अ.), 'अदिदिभूशुभिभ्यः कित् (क्रिन्)' १ पाति आधेयम्, पीयते वाऽस्मादिति पात्रम् । (उणा-५०५) इति रिन्प्रत्ययः । ३ शिखराणि सन्त्यत्र १० त्रिलिङ्गम् । यदमरशेष:-"त्रिषु पात्री पुटी वाटी पेटी" शिखरी । 'अत अनिठनौ'५।२।११५ ॥ इतीनिः । ४ उच्चीयते वृद्धिं नीयते उच्चयः कूटम् । उत्पूर्वः 'चिञ् चयने' [अमरकोषः३।५।४२ ॥] इत्यादि । 'पा रक्षणे'(अ.प.अ.), 'पा पाने'(भ्वा.प.अ.) वा । 'ष्ट्रन्'(उणा-५९८)इति ष्ट्रन्। (स्वा.उ.अ.), 'एरच्'३।३५६॥ इत्यच् । शिलानामुच्चयः ४० २ अमत्याधेयमत्रेति अमत्रम् । 'अम गतिशब्दसंभक्तिषु' शिलोच्चयः । ५ गृणाति गिरति वा गिरिः । 'गृ शब्दे' (भ्वा.प.से.), 'अमिनक्षियजिवधिपतिभ्योऽत्रन्'(उणा-३८५) (व्या.प.से.), 'ग निगरणे'(तु.प.से.) वा, 'इक् कृष्यादिइत्यत्रन् । ३ भाज्यतेऽस्मिन्नाधेयमिति भाजनम् । 'भज भ्यः '(वा-३।३।१०८॥) इतीक् । यद्वा ‘कृगृशृपकटिभिदि छिदिभ्यश्च'(उणा-५८२) इति इ:, 'ऋत इद्धतोः' ७।११००॥ (भाज) पृथक्कर्मणि'(चु.उ.से), चुरादिः, ततोऽधिकरणे ल्युट् । त्रीणि सामान्येन 'भाणा' इति ख्यातस्य । अमर इतीत्वरपरत्वे । ६ गां भुवं त्रायते गोत्रः । 'त्रैङ् पालने' स्तु आवपनादीन् पञ्चाऽप्येकार्थानाह ॥ (भ्वा.आ.अ.), 'आदेचः- '६।१।४५ ॥ इत्यात्वे, 'आतोऽनुप सर्गे कः'३।२॥३॥ । 'गुङ् अव्यक्ते शब्दे '(भ्वा.आ.अ.), तद् विशालं पुनः स्थालम् 'गुधृवीपचिवचियमिमनितनिसदिक्षदिभ्यस्त्रन्'(उणा-६०६)इति तद् भाजनं विस्तीर्णम, स्थलति स्थालम, स्त्री- त्रन्प्रत्ययः । “गवते सर्वतोऽपि निर्झरादिपतनजन्यमव्यक्तं शब्दं क्ली. । 'स्थल स्थाने'(भ्वा.प.से.), ज्वलादित्वाण्णः । करोति गोत्र:"[ ] इति भाष्यम्। ७ चलति चलः, न चलः ५० "आहाराय प्रेतराजस्य रूप्यस्थालानीव स्थापितानि स्म अचलः । 'चल चलने'( ), अच् । ८ सानूनि सन्त्यस्य भान्ति''[शिशुपालवधम्, सर्गः-१८, श्री-६७] इति माघः ।। सानुमान् । 'तदस्यास्त्यस्मिन्निति मतुप्'५।२।९४॥ ९ गृह्णाति एकं 'थाल' इति ख्यातस्य ॥ ग्रावा. । 'ग्रहरा च'(हैमोणा-९०५) इति वन् । गिरति गृणाति वा, 'अन्येभ्योऽपि-'३।२।१७८ ॥ इति क्विप्, प्रकृतेावन् स्यात् पिधानमुदञ्चनम् ॥१०२६॥ इत्यादेश इति वा । ग्रावाणौ, ग्रावाणः इत्यादि। १० पर्वाणि १ पिधीयतेऽनेन पिधानम् । 'डुधाञ् धारणादौ' भागाः सन्त्यत्र पर्वतः । 'तप्पर्वमरुद्भ्याम् '(वा-५।२। (जु.उ.अ.), अपिपूर्वः, करणे ल्युट । २ उदञ्च्यतेऽनेन १२२ ॥)इति तप् । पळते पूर्यते शिलाभिरिति वा । 'पर्व उदञ्चनम्। 'अञ्च गतिपूजनयो: '(भ्वा.प.से.), करणे ल्युट्। पूरणे'(भ्वा.प.से.), 'भृ[म] दृशी(दृशि) यजिपत्रिपच्यवे 'ढांकणुं' इति ख्यातस्य ॥१०२६॥ मिनमितमिहर्यि(हर्ये)भ्योऽतच'(उणा-३९०) इत्यतच् । ११ १. '-पुच्छभाण्ड' इति निर्देशाद् दीर्घः' इति मा.धातुवृत्तौ, पृ.१३१॥ २. १प्रतौ नास्ति ॥ ३. '-मनुः' इति३॥ ४. द्र. अम.क्षीर.२।९।३३॥, पृ.२०७॥ ५. '-वउ' इति३॥ ६. इतोऽग्रे १.२.५प्रतिषु 'वा' इति दृश्यते ॥ ७. 'गत्यादिषु' इति क्षीरतरङ्गिण्यादयः ॥ ८ -णां' इति३ ॥ ९. 'ष्ठल' इति मैत्रेयसायणौ ॥ १०. 'ज्वा-' इति३ ॥ ११. 'रौप्य-' इति शिशुपालवधे, पृ.४६२ ।। १२. 'भाति' इति३॥ १३. '-चते' इति४ ॥ १४. '-णो' इति३, '-णौ' इति४, '-णउं' इति५ ॥ १५. ४प्रतौ नास्ति ॥ १६. '-सदि-' इति३॥ १७. '-तृ-' इति१ ॥ १८. 'त्रेङ्' इति१.२॥ १९. '-यमिसदिक्षदिभ्यस्त्रः' इत्युणादिगणसूत्रे ॥ २०. १प्रतौ नास्ति ॥ २१. '-पर्व-' इति१.३॥ २२. '-तमिनमि' इत्युणादिगणसूत्रे ॥ Jain Education Intemational Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy