SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ १० ३० ३१८ केऽपि च " [ विश्वप्रकाशकोशः, कान्तवर्ग:, श्री - ४३ ] इति । " जामातुर्बन्धको विवाहाय वराद् ग्राह्यं धनम् "[ ] इति तद्वृत्तिः । तदा लोके ‘पडलउं ' ' इति भाषा । यद्रघुः -“स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहितृशुल्कसंस्थया "[ रघुवंशम्, सर्गः - ११, श्ले-३८], " हनूमानपि शृणुत जनकशुल्कं क्षत्रियाः सर्व एते "[ ] इति । एकं 'नदीऊतरणउं दाणभाडओ' इति प्रसिद्धस्य ॥ अभिधानचिन्तामणिनाममाला धर्माधिकरणी च १ धर्मस्याऽध्यक्षः धर्माध्यक्षः । २ धर्मं चरति धार्मिकः । ' धर्मं चरति ४ १४ १४१ ॥ इति सूत्रेण ठक् ॥ ७२४ ॥ ३ धर्मेऽधिकरणमधिकारोऽस्य धर्माधिकरणी । 'अत इनिनौ ५ २ ११५ ॥ इतीनिः । त्रणि धर्माधिकारिणः ॥ अथ हट्टाध्यक्षोऽधिकर्मिकः । धर्माध्यक्षस्तु धार्मिकः ॥७२४॥ स्यातामन्तःपुराध्यक्षेऽन्तर्वं शिकाऽऽवरोधिकौ ॥७२६॥ १ अन्तरिति, तात्स्थ्यलक्षणवाऽन्तराभ्यन्तरस्थो वंशो गृहमन्तर्वंशः, तत्र भवोऽधिकृतत्वाद् विद्यमानः, 'अन्तपूर्वपदाट् ४० ठञ् ' ४ | ३ |६० ॥ इति ठञ् संज्ञापूर्वकत्वाद् वृद्ध्यभावः । मत्वर्थे ठन् वा । अन्तर्वंशस्य अन्तर्वंशम्, अव्ययीभावः । ताः सन्त्यस्य अन्तर्वंशिकः वा । वृद्धिपक्षे आन्तर्वंशिकोऽपि । २ अवरोधे नियुक्तः आवरोधिकः । तत्र नियुक्त: ४ ४ ६९ ॥ इति ठक् । अन्तःपुरकोऽपि । “अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः " [ अमरकोषः २ १८ ।८ ॥ ] इत्यमरः । " [जनः ] कुब्जवामनादिसमूहः''[ अम.क्षीर.२ ॥८८॥ ] इति तट्टीका | द्वे सामान्येन कुब्जवामनादिकान्त:पुराधिकारिणः ॥ [ शेषश्चात्र १ हट्टेष्वध्यक्षो हट्टाध्यक्षः । २ अधि उपरि कर्माऽस्य अधिकर्मिकः । व्रीह्यादिभ्यश्च ५ ।२ ।११६ ॥ इति ठन् । द्वे हट्टाधिकारिणः ॥ चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥७२५ ॥ १ चत्वारि हस्त्यश्वरथपादातिकानि अङ्गानि यस्य २० तच्चतुरङ्गम्, तच्च तद् बलं सैन्यं च चतुरङ्गबलम्, तस्याऽध्यक्षः चतुरङ्गबलाध्यक्षः । २ सेनां नयति सेनानीः । ' णीञ् प्रापणे'(भ्वा.उ.अ.), 'सत्सूद्विष- '३ ।२।६१ ॥ इति क्विप् । ३ दण्डं सैन्यं नयति दण्डनायकः । णीञ् प्रापणे' (भ्वा.उ.अ.), ण्वुल् । त्रीणि 'सेलहत' इति ख्यातस्य ॥ ७२५ ॥ स्थायुकोऽधिकृतो ग्रामे १ तिष्ठतीत्येवंशीलः स्थायुकः । 'ष्ठा गतिनिवृत्तौ' (भ्वा.प.अ.), 'लषपतपदस्था- '३ ।२।१५४ ॥ इत्युकञ्, 'आतो युक् चिण्कृतो: ७ | ३ | ३३ ॥ इति युक् । एकस्मिन् ग्रामेऽधिकारीत्यर्थः । 'सांहणा' इति भाषा ॥ गोपो ग्रामेषु भूरिषु । Jain Education International [ मर्त्यकाण्डः-३ १ गां भुवं पाति रक्षति गोपः । 'पा रक्षणे ' ( अ. प.अ.), 'आतोऽनुपसर्गे कः '३ ।२।३ ॥ । गोपायतीति गोपो वा । 'गुपू रक्षणे ' (भ्वा.प.से.), अच् । बहुषु ग्रामेष्वधिकृतोऽधिकारी । "गोपौ भूपालवल्लवौ ग्रामौघगोष्ठाधिकृतौ "[ अनेकार्थसङ्ग्रहः २।२८९-२९० ] इत्यनेकार्थ: । " 'ग्रामौघाधिकृतौ ' [ ] इत्यनेकार्थः, ग्रामौघाधिकृतो ग्रामपतिः "[ ] इति तट्टीका । एकं ग्रामवृन्दपतेः ॥ 'क्षुद्रोपकरणानां स्यादध्यक्षः पारिकर्मिकः । पुराध्यक्षे कोट्टपतिः पौरिको दाण्डपाशिकः ॥१॥" [शेषनाममाला३ | १४२ ॥] ] ॥७२६ ॥ शुद्धान्तः स्यादन्तः न्तः पुरमवरोधोऽवरोधनम् । १ शुद्धाः शुचयः सौविदल्ला अन्तेऽस्य शुद्धान्तः, पुंक्ली. । २ अन्तर्गतं पुरस्य गृहस्य अन्तःपुरम् । ३ अवरुध्यते अवरोधः । कर्मणि घञ् । ४ अवरुध्यते अवरोधनम् । कर्मणि ल्युट् । चत्वारि अन्तःपुरस्य ॥ सौविदल्लाः कचेकिनः स्थापत्याः सौर्विदाश्च १. 'पडलनुं' इति३, 'पडलौ' इति४ ॥ २. 'नदीउतरणी' इति३ ॥ ३. 'भाडौ' इति३.४ ॥ ४ तुलनीयोऽमरकोषः २ १८ १७ ॥ ५. 'ठञ्' इति३.४ ॥ ६. तुलनीयोऽमरकोषः २ ४८ ४८ ॥ ७. कोष्ठान्तर्गतपाठस्थाने १.२.४ प्रतिषु "विदल्लाः शण्ढाः" इति दृश्यते ॥ ॥७२७ ॥ १ सुविदन्तं (विवाहं जानन्तं लान्ति सुविल्ला ऊढाः) ६० स्त्रियः, तत्र भवा विद्यमानाः सौविदल्लाः । 'तत्र भवः '४।३ ।५३ ॥ इत्यण् । सुष्ठु विदन्ति जानन्ति अन्तःपुरव्यापारमिति ५० For Private Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy