SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २४४ अभिधानचिन्तामणिनाममाला [मर्त्यकाण्ड:-३ जातः सहजः । 'अन्येष्वपि-'३।२।१०१॥ इति डः । सह- पितुः पल्याश्च मातुश्च भ्रातरः ३० शब्दस्तुल्यार्थे ऽप्यस्ति । "सह साकल्यसादृश्ययौगपद्यसमृद्धिषु" [विश्वप्रकाशकोशः, द्वितीयपरिच्छेदः, हान्तवर्गः श्रो-७२] इति १ पितुर्धाता पितृव्यः । 'पितृव्यमातुलमातामह-' ४।२।३६॥ इति साधुः । १ पल्या भ्राता श्यालः । उच्छिष्टमविश्वः । ७ 'सहस्य सोऽन्यतरस्याम्'( )इति पाक्षिके सभावे धुपर्कवाची श्याशब्दः । श्यां लाति । 'आतोऽनुपसर्गे कः' सोदरः । “अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति''[अनघराघवम्, प्रस्तावना, श्रो-४], "तं तु देशं न पश्यामि यत्र ३।२।३ ॥, तालव्यादिः । दन्त्यादिरपि, स्यालयति नर्मवादे वित यति, 'स्याल वितर्के'( ), दन्त्यादिः, "स्यालाल(स्यालभ्राता सहोदर:"[वाल्मीकिकृत 'रामायणम्,' युद्धकाण्डम्, सर्गः-- १०१, श्री-१४]इति प्रयोगात् । सप्त एकोदरसमुत्पन्नस्य भ्रातुः ॥ साल)समसूरसूरयः''[ ]इति सभेदात् । "ततो ण्यन्तात् पचा द्यच्"[न्यासः ४।४।१३३॥] इति 'नाचार्यनाव(राज-)-'६।२।स त ज्येष्ठः स्यात् पित्र्यः पूर्वजोऽग्रजः ॥५५१॥ १३ ॥ इत्यादि स्वरसूत्रे न्यासः । १ मातुर्धाता मातुलः । १ स तु भ्राता प्रकृष्टो वृद्धो वा ज्येष्ठः । २ पितुरागतः 'पितृव्यमातुलमातामह-'४।२।३६ ॥ इति साधुः । एकैकं पितृपित्र्यः । 'वाय्वृतुपितृषसो यत्'४।२।३१॥ । ३ पूर्वं जातः पत्नीमातृभ्रातुः ॥५५२॥ पूर्वजः । 'अन्येष्वपि-'३।२।१०१॥ इति डः । ४ एवमग्रे जातः देवृदेवरौ । अग्रजः । यौगिकत्वादग्रिमोऽपि । चत्वारि वृद्धभ्रातुः ॥५५१॥ देवा चावरजे पत्युः जघन्यजे यविष्ठः स्यात् कनिष्ठोऽवरजोऽनुजः । १ पत्युर्भर्तुरवरजे लघुभ्रातरि। दीव्यति देवा । 'दिवु स यवीयान् कनीयांश्च क्रीडादौ '(दि.प.से.), 'दिवेर्ऋन् '(चान्द्रोणा-२५६)इति ऋन्। देवरौ, देवर: इत्यादि पितृवत् । “देवे वरे देवरि माधवे च" १ जघन्यजः पश्चाज्जातः, तत्र । २ अतिशयेन युवा []इति श्रीहर्षः । २ देवयति देवरः । 'देव देवने'(भ्वा.आ.यविष्ठः । अतिशयेऽर्थे इष्ठन्, 'स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणां से.), बाहुलकाद् [अर्ति] कमिभ्रमि[चमिदेवि]वासिभ्योऽरन् । यणादिपरं पूर्वस्य [च] गुणः '६।४।१५६॥ । ३ अतिशयेन (उणा-४१२), अदन्तोऽयं रामवत्।३ बाहुलकादनि देवा, देवानौ, युवाऽल्पो वा कनिष्ठः । 'युवाऽल्पयोः कनन्यतरस्याम्'५।३।२० ६४॥ इति कनादेशः । ४ अवरे जातः अवरजः । 'सप्तम्यां देवानः इत्यादि राजन्वत् । "देवृदेवरदेवानः''[ ] इति शब्दाजनेर्ड: '३।२।९७॥ । ५ अनुजात: अनुजः । 'जनी प्रादुर्भावे' म र्णवः । त्रीणि भर्तृकनिष्ठभ्रातुः । “ज्येष्ठस्तु श्वशुर एव''["] ५० (दि.आ.से.), 'उपसर्गे च संज्ञायाम्'३।२।९९ ॥ इति डंः । शत सुभूत्यादयः । ६ अतिशयेन युवा यवीयान् । 'द्विवचनविभज्योपपदे तरबीय जामिस्तु भगिनी स्वसा ॥५५३॥ सुनौ'५।३।५७॥, 'स्थूलदूर-'६।४।१५६ ॥ इत्यादिना यणादिपर १ जमति अत्तीव जामिः । 'जमु अदने'(भ्वा.लोपः, पूर्वस्य च गुणः । ७ 'युवाऽल्पयोः कनन्यतरस्याम्' ५।३।६४ ।। इति युवशब्दस्य कनादेशे कनीयान, कनीयांसौ प.से.), 'कमिवमि-(हैमोणा-६१८)इति णिदिः, चवर्गतृतीयाइत्यादि । सप्त लघुभ्रातुः । "कन्यस:"[शेषनाममाला दिरयम् । अन्तस्थाद्यादिरपि । 'या प्रापणे'(अ.प.अ.), बाहु३।११६ ॥] शैषिकम् ॥ लकादतोऽपि मिः । “यामिः स्वसकुलस्त्रियोः''[ ]इत्युपितृव्यश्योलमातुलाः ॥५५२॥ ज्ज्वलदत्तः । २ भगः कल्याणमस्त्यस्या भगिनी । यद्वा भगः १. '-ल्यार्थोऽ-' इति१.२.४ ॥ २. 'अपथानं' इति१.२.४ ॥ ३. इतोऽग्रे २प्रतौ 'न' इति दृश्यते ॥ ४. 'घः' इति१॥ ५. '-देशः' इति ३ ॥ ६. क्षीरतरङ्गिण्यादावयं धातुर्न दृश्यते ॥ ७. द्र. टीकासर्वस्वम्, भा-२, २६॥३२॥, पृ.२८७ ॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, शो-२८९, पृ.३६५ ।। रामाश्रमी २६३२॥, पृ.२७३ ।। ८. “ 'स्यल वितर्के'-अस्माच्चुरादिणिजन्तात् पचाद्यचि स्यालशब्दोऽन्तोदात्तः" इति न्यासे दृश्यते, काशिका (न्यासः), भा-५, ४।४।१३३ ॥, पृ.१२१ ॥ ९. भ्वादित्वादात्मनेपदित्वाच्चेदं विचारणीयम् ॥ १०. '-वासिभ्यश्चित्' इत्युणादिगणे ॥ ११. द्र. टीकासर्वस्वम्, भा२, २।६३२॥, पृ.२८७ ॥, तत्र '-देवानः' इत्यस्य स्थाने '-देवनाः' इति दृश्यते, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री-२९०, पृ.३६६ ॥, रामाश्रमी २६३२ ॥, पृ.२७३ ॥ १२. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री-२९०, पृ.३६६ ॥, रामाश्रमी २६॥३॥, पृ.२७३ ।। १३. द्र. टीकासर्वस्वम्, भा४, ३।३।१४० ॥, पृ.१२० ॥, पदचन्द्रिका, भा-३, नानार्थवर्गः, श्री-२९६, पृ.२६१॥, रामाश्रमी ३।३।१४२।।, पृ.५८८ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy